आचार्यवैभवम्
श्रीरङ्गमङ्गलमहोत्सववर्धनाय
वेदान्तपान्थपरमार्थसमर्थनाय ।
कैङ्कर्यलक्षणविलक्षणमोक्षभाजो
रामानुजो विजयते यतिराजराजः ॥ १॥
श्रीरङ्गमङ्गलमणिं करुणानिवासं
श्रीवेङ्कटाद्रिशिखरालयकालमेघम् ।
श्रीहस्तिशैलशिखरोज्जलपारिजातं
श्रीशं नमामि शिरसा यदुशैलदीपम् ॥ २॥
काषायशोभिकमनीयशिखानिवेशं
दण्डत्रयोज्ज्वलकरं विमलोपवीतम् ।
उद्यद्दिनेशनिभमुल्लसदूर्ध्वपूण्डूं
रूपं तवास्तु यतिराज ! दृशोर्ममाग्रे ॥३॥
भक्तामृतं विश्वजनानुमोदनं
सर्वार्थदं श्रीशठकोपवाङ्मयम् ।
सहस्रशाखोपनिषत्समागमं
नमाम्यहं द्राविडवेदसागरम् ॥ ४॥
नमामि रामानुजपादपङ्कजं
वदामि रामानुजनामनिर्मलम् ।
स्मरामि रामानुजदिव्यविग्रहं
करोमि रामानुजदासदास्यताम् ॥ ५॥
रामानुजस्य पदपङ्कजमाश्रयामि
रामानुजस्य करुणामनुसन्दधामि ।
रामानुजस्य जनपादरजो वहामि
रामानुजाय नम इत्यनिशं वदामि ॥ ६॥
बौद्धान्धकारपरिहारदिवाकराय
श्रीवैष्णवाम्बुनिधिपूर्णनिशाकराय ।
अद्वैतवादिकरियूथमृगाधिपाय
तस्मै नमोऽस्तु सततं यतिपुङ्गवाय ॥ ७॥
त्रिदण्डहस्तं सितयज्ञसूत्रं
काषायवस्त्रं लसदूर्ध्वपुण्ड्रम् ।
रथाङ्गशंखाङ्कितबाहुमूलं
रामानुजार्यं शरणं प्रपद्ये ॥ ८॥
॥ इति ॥