तिरुप्पल्लाण्डु

तिरुप्पल्लाण्डु

गुरुमुखमनधीत्य प्राह वेदानशेषान् 
नरपतिपरिक्लृप्तं शुल्कमादातुकामः । 
श्वशुरममरवन्द्यं रङ्गनाथस्य साक्षाद्
द्विजकुलतिलकन्तं विष्णुचित्तं नमामि ॥
मिन्नार् तडमदिळ् शूष् विल्लिपुत्तु रॆन्नॊरुकाल् 
शॊन्नार् कषर्कमलं सूडिनों *
मुन्नाळ् किषियरुत्ता नॆन्रुरैत्तों कीषमैयिनिल् शेरुम्  
वषयरुत्तों नॆंजमे वन्दु ॥
पाण्डियन् कॊण्डाड पट्टर् पिरान् वन्दानेन्रु 
ईण्डिय शङ्गमॆडत्तूद‚ वेण्डिय वेदङ्गळोदि विरैन्दु
किषियरुत्तान्‚ पादङ्गळ् यामुडैय पत्तु॥
पल्लाण्डु पल्लाण्डु पल्लायिरत्ताण्ड़ु * पल कोडि नूरायिरम ‚
मल्लाण्ड तिण्डोल् मणिवण्ण्णा ! उन् शेवडि शॆव्वि तिरुक्काप्पु ॥१॥ 
अडियोमोडुं निन्नोडुं * पिरिविन्रि आयिरं पल्लाण्डु *
वडिवाय् निन् वलमार्बिनिल् * वाळगिन्र मङ्गैयुं पल्लाण्डु *
 वडिवार् शोदि वलत्तुरैयुं शुडराळियुं पल्लाण्डु *
 पडैपोर् पुक्कु मुषङ्गुं अप्पाञ्चशन्नियमुं पल्लाण्डे ॥ २ ॥ 
वाषाट्पट्टु निन्रीरुळ्ळिरेल् वन्दु मण्णुं मणमुम्कॊण्मिन् –
कूषाट्पट्टु निन्रिर्गळै एङ्गळ् कुषुविनिल् पुगुद लॊट्टोम् –
एषाट् कालुं पळिप्पिलों नाङ्गळ् * इराक्कदर् वाष *
इलङ्गै पाषाळाग प्पडै पॊरुदानुक्कु * पल्लाण्डु कूरुदुमे ॥ ३॥
एडुनिलत्तिल् इडुवदन्मुन्नं वन्दु * एङ्गळ् कुषां पुगुन्दु ‚ 
कूडु मनमुडैयीर्कळ् वरम्बॊषि * वन्दॊल्लै क्कूडुमिनो * 
नाडु नगरमुं नन्गरिय नमो नारायणाय वॆन्रु *
 पाडु मनमुडैप्पत्तरुळ्ळीर् ! वन्दु पल्लाण्डु कूरुमिने ॥४ ॥
अण्डक्कुलत्तु क्कदिपदि यागि * आशुररिराक्कदरै ‚ 
इण्डैक्कुलत्तै यॆडुतुक्कळैन्द‚ इरुडीकेशन् तनक्कु *
 तॊण्डक्कुलत्ति लुळ्ळीर् ! वन्दडितॊषुदु * आयिरनामं शॊलि* 
पण्डैक्कुलत्तैत्तविर्न्दुं * पल्लाण्डु पल्लायिरत्ताण्डॆन्मिने ॥५॥
एन्दै तन्दै तन्दै तन्दै तम्मूत्तप्पन्‚ एष् पडिकाल् तॊडङ्गि * 
वन्दु वषि वषि याट्चॆय् गिन्रोम् ‚ तिरुवोण त्तिरुविषविल् 
अन्दियम्बोदि लरियुरु वागि‚ यरियै यषित्तवनै * 
पन्दने तीरप्पल्लाण्डु पल्लायिरत्ताण्डॆन्रु पाडुदुमे ॥६॥
तीयिर्पो लिगिन्र शॆञ्जुड राषि तिगष् तिरुच्चक्करत्तिन् *
कोयिर्पोरियाले यॊत्तॊण्डु निन्रु * कुडिकुडि याट् चॆय्गिन्रोम् *
मायप्पॊरुपडै वाणनै आयिरन्दोळुं पॊषि कुरुदि पाय * 
चुषत्तिय आषिवल्लानुक्कु पल्लाण्डु कूरुदुमे ॥७॥
नॆय्यिडै नल्लदोर् शोरुं नियतमुं अत्ताणिच्चेवगमुम् * 
कैयडैक्कायुं कळुतुक्कु प्पूणॊडु * कादुक्कु क्कुण्डलमुम् * 
मॆय्यिड नल्लदोर् शान्दमुं तन्दु एन्नै वॆळ्ळुयिराक्कवल्ल * 
पैय्युडै नागप्पगै क्कॊडियानुक्कु पलाण्डु कूरुवने ॥ ८ ॥
उडुतुक्कळैन्द निन् पीदगवाडै युड़ुत्तु * क्कलत्तदुण्डु *
 तॊडुत्त तुळाय् मलर् शूडिक्कळैन्दन * शूडु मित्तॊण्णर् गळोम् *
 विडुत्तदिशैक्करुमं तिरुत्ति त्तिरुवोण त्तिरुविळविल् *
 पड़ुत्त पैन्नागणै प्पळिकॊण्डानुक्कु‚ पल्लाण्डु कुरुदुमे ॥९॥
एन्नाळ् एम्बेरुमान् * उन्दनक्कडियो मॆन्रेषुत्तुप्पट्ट अन्नाळे *
अडियोङ्ग ळडिक्कुडिल् * वीडुपॆत्तु उय्न्ददुकाण्* 
शॆन्नाळ् तोत्ति * त्तिरुमदुरैयुळ् चिलैगुनित्तु ‚
 ऐन्दलैय पैन्नागत्तलैप्पाय्न्दवने * उन्नैप्पल्लाण्डु कूरुदुमे॥ १० ॥
अल्वषक्कोन्रुमिल्ला अणिकोट्टियर् कोन् ‚ अविमान तुङ्गन् 
 शेल्वनैप्पोल‚ त्तिरुमाले ! नानुमुनक्कु प्पषवडियेन् 
 नल्वगैयाल् नमो नारायणा वेन्रु नामम्पलपरवि 
 पल्वगैयालुं पवित्तिरने ! उन्नैप्पल्लाण्डु कूरुवने ॥११॥
पल्लाण्डॆन्रु पवित्तिरनै * परमेट्टियै‚ शारङ्गमेन्नुम्
 विल्लाण्डान्तन्नै * विल्लिपुत्तूर् विट्टुशित्तन् विरुम्बिय शॊल् * 
नल्लाण्डॆन्रु नविन्रुरैप्पार् * नमो नारायणाय वॆन्रु * 
पल्लाण्डु परमात्मनै * च्चुष् दिरुन्देत्तुवर् पल्लाण्डे ॥१२॥
पॆडियाळ्वार् तिरुवडिगळे शरणम्। 

Leave a Reply

Your email address will not be published. Required fields are marked *