नित्यगुरुपरम्परा प्रतिवादी भयंकरमठ

नित्यगुरुपरम्परा

श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्केऽनन्तभोगिनः ॥१॥
नमःश्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्य वैषम्यनिम्नोन्नतमिदं जगत् ॥२॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ॥
यो निर्वहत्यनिशमंगुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियामः ॥३॥
ऋषिं जुषामहे कृष्ण तृष्णातत्वमिवोदितम् ।
सहस्रशाखां योऽद्राक्षीद् द्राविडीं ब्रहृमसंहिताम् ॥४॥
नमोऽ चिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽ गाध भगवद्भक्तिसिन्धवे ॥५॥
नमः पङ्कजनेत्राय नाथ श्रीपादपङ्कजे ।
न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते ॥६॥
अयत्नतो यामुनमात्मदास-
मलर्कपत्रार्पण निष्क्रयेण ।
यः क्रीतवानास्थित यौवराज्यम्
नमामि तं रामममेयसत्वम् ॥७॥
यत्पदाम्भोरुहध्यान विध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽ हं यामुनेयं नमामि तम् ॥ ८॥
कमलापतिकल्याणगुणामृत निसेवया ।
पूर्ण कामाय सततं पूर्णाय महते नमः ॥९॥
रामानुजमुनिर्जीयाद्योहरेर्भक्तियन्त्रितः ।
कलि कोलाहल क्रीडा मुधाग्रहमपाहरत् ॥१०॥
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरुपा सा जीयान्मद्विश्रमस्थली ॥११॥
श्रीवत्सचिह्न मिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयी कण्ठे यान्ति मङ्गलसूत्रताम् ॥१२॥
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्यदासरथेःपादौ शिरसा धारयाम्यहम् ॥१३॥
श्री पराशर भट्टार्यः श्रीरङ्कगेश पुरोहितः ।
श्रीवत्साङ्क सुतःश्रीमान् श्रेयसे मेऽ स्तु भूयसे ॥१४॥
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम् ॥१५॥
वेदान्त वेद्यामृतवारिराशे-
र्वेदार्थसारामृत पूरमग्र्यम् ॥
आदाय वर्षन्तमहं प्रपद्ये-
कारुण्यपूर्णं कलिवैरिदासम् ॥१६॥
श्रीमत्कृष्ण समाह्वाय नमो यामुनसूनवे ।
यत्कटाक्षैक लक्षाणां सुलभः श्रीधरः सदा ॥१७॥
श्री कृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसाद प्रभावेन सर्वसिद्धिरभून्मम ॥१८॥
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे
संसार भोगिसन्दष्ट जीव जीवातवे नमः ॥१९॥
नमः श्रीशैलनाथाय कुन्तीनगर जन्मने ।
प्रसादलब्धपरमप्राप्यवैकैंकर्यशालिने ॥२०॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणाणर्वम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥२१॥

 प्रतिवादीभिकर गुरुपरम्परा 

श्रीप्रतिवादिभयंकस्वामीजीको 
वेदान्तदेशिककटाक्षविवृद्धबोधं, 
कान्तोपयन्तृयमिनःकरुणैकपात्रम् । 
वत्सान्ववायमनवद्यगुणैरुपेतं 
भक्त्या भजामि परवादिभयंकरार्यम् ॥ १९ ॥
श्रीनिवासाचार्य स्वामीजीको 
श्रीरम्यवरयोगीन्द्रश्रीपादाब्जमधुव्रतम् ।
 श्रीवादिभयकृत्सूनुं श्रीनिवासगुरुं भजे ॥ २० । 
श्रीअनन्ताचार्य स्वामीजीको 
श्रीमद्वादिभयङ्करार्यतनयं तत्पादपद्माश्रितं 
स्वान्तं कान्तवराभिधानयमिनां कारुण्यसद्भाजनम् ।
श्रीवत्सान्वयभूषणं श्रितनिधिं वात्सल्यरत्नाकरं, 
वन्दे श्रीमदनन्तदेशिकवरं वेदान्तविद्यानिधिम् ॥ २१ ॥
श्रीअभिराम स्वामीजीको 
परवादिभयङ्करार्यपादप्रवणं तत्तनयं प्रवृद्धबोधम् ।
 अभिरामवराभिधं प्रपद्ये वरजामातृमुनीन्द्रपाददैवम् ॥ २२ ॥
श्रीरामानुजाचार्य स्वामीजीको 
श्रीवादिभयकृत्पौत्रं तत्पादाब्जैकधारकम् । 
अनन्तार्यगुरोः पुत्रं रामानुजगुरुं भजे ॥ २३ ॥ 
श्रीसौम्यवर स्वामीजीको
यत्तातस्समभूदुदारमहिमाऽऽनन्तार्यवर्यस्सताम् 
सम्पूज्यः प्रतिवादिभीकरगुरुर्यत्ताततातो महान् । 
यन्नाथः परमः पुमान् नतनिधिः श्रीवेङ्कटाधीश्वरः
सेवे सौम्यवराभिधं गुरुवरं तं भास्वरं विद्यया ॥ २४ ॥
श्रीवरदनारायण स्वामीजीको
 विमतवादीभसिंहार्यवंशोद्भवं, 
रुचिरजामातृसूनुं महान्तं वरम् ।
सुगुणरामानुजार्या‌ङ्घ्रिपद्माश्रितं 
वरदनारायणं मद्‌गुरुं संश्रये ॥ २५। 
श्रीवेदान्तदेशिक स्वामीजीको 
वरदार्यगुरोः पुत्रं तत्पादाब्जैकधारकम् ।
ज्ञानभक्त्यादिजलधिं वन्दे वेदान्तदेशिकम् ॥ २६ ॥
श्रीसौम्यवरदाचार्य स्वामीजीको 
वेदान्ताचार्यतनयं वेदान्तद्वयपारगम् । 
श्रीसौम्यवरदाचार्यं श्रेयसां निधिमाश्रये ॥ २७ ॥ 
श्रीप्रणतार्तिहराचार्य स्वामीजीको
निगमान्तगुरोःपुत्रं वत्सान्वयविभूषणम् ।
वरदार्यकृपापात्रं प्रणतार्तिहरं भजे ॥ २८ ॥ 
श्रीवेदान्तदेशिक स्वामीजीको
 प्रणतार्तिहराचार्यतनयं विनयोज्ज्वलम् ।
 रम्योपयन्तृसच्छात्रं वन्दे वेदान्तदेशिकम् ॥ २९ ॥
श्रीवरदेशिक स्वामीजीको 
वेदान्तार्यतनूभवं वरदगुर्वात्तागमान्तद्वयं 
श्रीवत्सान्वयहारनायकमणिं शिष्यौघसञ्जीवनम् । शान्तिक्षान्तिविरक्तिभक्तिविमलज्ञानक्रियाभास्वरं 
वन्देऽहं वरदार्यदेशिकवरं वात्सल्यवारांनिधिम् ॥ ३० ॥ 
श्रीवेङ्कट स्वामीजीको
वरदार्यगुरोः पुत्रं तत्पादाब्जैकधारकम् । 
वेदान्तद्वयनिष्णातं वेङ्कटार्यमहं भजे ॥ ३१ ॥ 
श्रीरङ्गदेशिक स्वामीजीको 
वेङ्कटार्यगुरोः पुत्रं तत्पादाब्जसमाश्रयम् । 
वेदान्तद्वयसारज्ञं वन्दे श्रीरङ्गदेशिकम् ॥ ३२ ॥
श्रीश्रीनिवास स्वामीजीको 
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं 
श्रीरङ्गराजतनयं रमणीयशीलम् । 
तस्मादवाप्तनिगमान्तयुगार्थसारं 
श्रीश्रीनिवासगुरुशेखरमाश्रयामः ॥ ३३ ।
श्रीअनन्ताचार्य स्वामीजीको 
श्रीवादिभीकृत्कुलवारिराशि-
निशाधिनाथं कलयामि नित्यम् । 
श्रीश्रीनिवासार्य पदाब्जभृङ्गम् 
अनन्तवर्यं तनयं तदीयम् ॥ ३४ ॥
श्रीश्रीनिवास स्वामीजीको
 नित्यं त्वनन्तगुरुवर्यतनूजरत्नं 
श्री श्रीनिवासापदपंकजचञ्चरीकम् ।
 श्रीवेंकटयर्यगुरुसाधिततत्वबोधं 
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ॥३५ ॥
श्रीअनन्ताचार्यस्वामीजीको 
श्रीवत्सवंशाम्बुधिपूर्णचन्द्रं 
श्रीश्रीनिवासार्यगुरोस्तनूजम् । 
तत्प्राप्त वेदान्तयुगार्थसारम् 
अनन्तवर्यं प्रणमामि नित्यम् ॥३६ ॥
श्रीवेदान्ताचार्य स्वामीजीको
 वन्दे श्रीमदनन्तदेशिकदयांप्राप्तागमान्तद्वयं
 श्रीवाग्भूषण भावबोधतदनुष्ठानादिदत्तादरम् । श्रीवत्सान्वयदुग्धवारिधिविधुं शान्त्यादिरत्नाकरं
स्वांघ्रिद्वन्द्वसमाश्रितातिसुलभं वेदान्तवर्याभिधम् ॥ ३७ ॥
श्रीनिवासाचार्य स्वामीजीको 
वेदान्तयुग्मनिपुणं परवादिभीकृद् 
वेदान्तनामगुरुपुङ्गवपादभक्तम् । 
श्रीश्रीनिवासगुरुमाश्रितपारिजातं 
ध्यायाम्यनन्तगुरुवर्यपदेऽभिषिक्तम् ॥ ३८ ॥
श्रीरामानुजाचार्य स्वामीजीको 
श्रीवत्सवंशकलशोदधिपूर्णचन्द्र, 
श्रीश्रीनिवासगुरुवर्यकृपैकपात्रम् । 
शान्त्यादिसद्गुणनिधिं चरमार्थनिष्ठं,
 रामानुजार्यमनिशं हृदि चिन्तयामि ॥३९ ॥
श्रीकृष्णदेशिकाचार्यस्वामीजीको 
श्रीवत्सवंशकलशोदधिपूर्णचन्द्र, 
श्रीश्रीनिवासगुरुवर्यकृपैकपात्रम् ।
 रामानुजार्यतनयं विनयाभिरामं 
श्रीकृष्णदेशिकमहं प्रणतोऽस्मि नित्यम् ॥ ४० ॥
श्रीअनन्ताचार्य स्वामीजीको
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं 
श्रीकृष्णसूरिपदपङ्कजभृङ्गराजम् । 
 श्रीरङ्गवेङ्कटगुरूत्तमलब्धबोधं 
भक्त्या भजामि गुरुवर्यमनन्तसूरिम् ॥ ४१ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *