यो पाठ अहिले अशुद्ध पनि हुनसक्छ कृपया सूचना गर्नुहोला धन्यवाद ।
नित्यगुरुपरम्परा
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्केऽनन्तभोगिनः ॥१॥
नमःश्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्य वैषम्यनिम्नोन्नतमिदं जगत् ॥२॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ॥
यो निर्वहत्यनिशमंगुलिमुद्रयैव
यो निर्वहत्यनिशमंगुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियामः ॥३॥
ऋषिं जुषामहे कृष्ण तृष्णातत्वमिवोदितम् ।
सहस्रशाखां योऽद्राक्षीद् द्राविडीं ब्रहृमसंहिताम् ॥४॥
नमोऽ चिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽ गाध भगवद्भक्तिसिन्धवे ॥५॥
नमः पङ्कजनेत्राय नाथ श्रीपादपङ्कजे ।
न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते ॥६॥
अयत्नतो यामुनमात्मदास-
मलर्कपत्रार्पण निष्क्रयेण ।
यः क्रीतवानास्थित यौवराज्यम्
नमामि तं रामममेयसत्वम् ॥७॥
यत्पदाम्भोरुहध्यान विध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽ हं यामुनेयं नमामि तम् ॥ ८॥
कमलापतिकल्याणगुणामृत निसेवया ।
पूर्ण कामाय सततं पूर्णाय महते नमः ॥९॥
रामानुजमुनिर्जीयाद्योहरेर्भक्तियन्त्रितः ।
कलि कोलाहल क्रीडा मुधाग्रहमपाहरत् ॥१०॥
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरुपा सा जीयान्मद्विश्रमस्थली ॥११॥
श्रीवत्सचिह्न मिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयी कण्ठे यान्ति मङ्गलसूत्रताम् ॥१२॥
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्यदासरथेःपादौ शिरसा धारयाम्यहम् ॥१३॥
श्री पराशर भट्टार्यः श्रीरङ्कगेश पुरोहितः ।
श्रीवत्साङ्क सुतःश्रीमान् श्रेयसे मेऽ स्तु भूयसे ॥१४॥
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम् ॥१५॥
वेदान्त वेद्यामृतवारिराशे-
र्वेदार्थसारामृत पूरमग्र्यम् ॥
आदाय वर्षन्तमहं प्रपद्ये-
कारुण्यपूर्णं कलिवैरिदासम् ॥१६॥
श्रीमत्कृष्ण समाह्वाय नमो यामुनसूनवे ।
यत्कटाक्षैक लक्षाणां सुलभः श्रीधरः सदा ॥१७॥
श्री कृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसाद प्रभावेन सर्वसिद्धिरभून्मम ॥१८॥
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे
संसार भोगिसन्दष्ट जीव जीवातवे नमः ॥१९॥
नमः श्रीशैलनाथाय कुन्तीनगर जन्मने ।
प्रसादलब्धपरमप्राप्यवैकैंकर्यशालिने ॥२०॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणाणर्वम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥२१॥
तोताद्रिमठ गुरुपरम्परा
रम्यजामातृयोगीन्द्र पादरेखामयं सदा ।
तदायत्तात्मसत्तादिं रामानुजमुनिं भजे ॥२२॥
कृपां व्योममहाशैलरामानुजमहामुनेः ।
संप्राप्येन्धानसद्वृत्तिं सेवे रामानुजं मुनिम् ॥२३॥
श्रीरामानुजयोगीन्द्रपदपङ्कजषट्पदम् ।
वात्सल्यादिगुणावासं रामानुजमुनिं भजे ॥२४॥
सौम्योपयन्तृमुनिवर्यपदाब्जभृङ्गे
वानाद्रिसंयमिपदाम्बुरुहैकभोगे
रामानुजाहृवयमुनौ कृतसर्वभारम्
रामानुजं मुनिवरं शिरसा नमामि ॥२५॥
श्रीमद्वानमहाशैलरामानुजमुनिप्रियम् ।
रामानुजमुनिं वन्दे ज्ञानादिगुणसागरम् ॥२६॥
श्रीमद्वरमुनीन्द्रांघ्रिवानाचलमुनिप्रियम् ।
यतीन्द्रशठजिद्भक्तं रामानुजमुनिं भजे ॥२७॥
श्रीमद्यतीन्द्रशठजिच्चरणारविन्द-
प्रेमाम्बुराशिवरयोगिपदाब्जभृङ्गे ।
वानाद्रियोगिनि सदा प्रणय प्रवीणम्
रामानुजं यतिपतिं प्रणमामि नित्यम् ॥२८॥
श्रीमच्छठारियतिराड्वरयोगिभक्तम्
वानाद्रियोगिशरणं विलसद्गुणाढ्यम् ॥
विज्ञातवेदशिखरोभयसर्वभावम्
रामानुजं यतिपतिं शिरसा नमामि ॥२९॥
श्रीमच्छठारियतिराट्पदपद्मभक्तम्
वानाद्रियोगिवरलब्धमहाप्रसादम् ।
सम्प्राप्तवेदशिखरोभयतत्वबोधम्
रामानुजं मुनिवरं गुरुमाश्रयामि ॥ ३० ॥
श्रीवानाचलयोगिवर्यकृपयासंसिद्धबोधोज्वलम्
श्रीरङ्गप्रभुवकेशराङ्ककलिजिद्रामानुजार्याश्रयम् ।
वेदान्तद्वयतत्वसारसुरभिव्याख्याकलिध्वंसिनम्
श्रीरामानुजयोगिराजमनघं कल्याणपूर्णं भजे ॥३१॥
श्रीमद्वानाद्रियोगीन्द्रपदपङ्कजसंश्रयम् ।
श्रीरामानुजयोगीन्द्रं वन्दे वात्सल्यवारिधिम् ॥३२॥
वानाचलमुनीन्द्रांघ्रिसरसीरुहषट्पदम् ।
वेदान्तवासितस्वान्तं रामानुजमुनिं भजे ॥३३॥
श्रीमद्व्योममहाशैलयतिराट्पदसंश्रयम् ।
श्रुतश्रुत्यन्तयुगलं वन्दे रामानुजं मुनिम् ॥३४॥
श्रीमद्व्योमाद्रियोगीन्द्रपादपद्ममधुव्रतम् ।
वेदान्तयुगनिष्णातं रामानुज मुनिं भजे ॥३५॥
श्रीवेङ्कटेशकरुणाप्तसमस्तविद्यं
वानाद्रियोगिपदपङ्कजभृङ्गराजम् ।
वेदान्तयुग्मविशदीकरणप्रवीणम्
रामानुजं मुनिवरं शिरसा नमामि ॥३६॥
श्रीमच्छठारिचरणाम्बुजराजहंसम्
श्रीवानशैलमुनिवर्यपदाब्जभृङ्गम् ।
आम्नायशीर्षयुगबोधनसम्प्रवीणम्
रामानुजं मुनिवरं शिरसा नमामि ॥३७॥
श्रीवानाद्रिमुनीन्द्रपादजलजद्वन्दाश्रयादुल्लस –
द्धीभक्त्यादिगुणाम्बुराशिमनघं दीनात्मसञ्जीवनम् ।
श्रीवाग्भूषणगूढभावविशदीकारप्रवीणं सदा
श्रीरामानुजयोगिवर्यमतुलोदारस्वभावं भजे ॥३८॥
विद्याज्ञानसुवृत्तमङ्गलगुणैः पूर्णस्य गोप्तुस्सताम्
पादाब्जे सुतरान्निविष्ट हृदयं वानाद्रियोगीशितुः ।
वेदान्तद्वयपारगं सुभगुणैर्जुष्टं सुशीलान्वितम्
वन्दे लक्ष्मणयोगिवर्यममलं वानाचलेशप्रियम् ॥३९॥
श्रीवानशैलमुनिवर्यकटाक्षलब्ध-
वेदान्तयुग्मविशदीकरणप्रवीणम् ।
श्रीरंगराजपदपङ्कजभृङ्गराजम्
रामानुजं गुणनिधिं मुनिमाश्रयामः ॥४०॥
शठरिपुयतिराट्श्रीरम्यजामातृयोगि
प्रवरगगनभूभृद्योगिसञ्जातभक्तिम् ।
शमदमगुणपूर्णं नौमि रामानुजाख्यं
परिचितनिगमान्तद्वन्द्वमार्यं यतीन्द्रम् ॥४१॥
कान्तोपयन्तृमुनिवर्यकृपानिवासम्
श्रीवानशैलयतिराट् पदपद्महंसम् ।
त्रय्यन्तयुग्मविशदीकरणप्रवीणम्
रामानुजं यतिपतिं शिरसा नमामि ॥४२ ॥
श्रीमद्व्योममहाद्रियोगिचरणद्वन्दारविन्दाश्रितम्
श्रीगोदापदपद्मयुग्मविलसद्भक्तिप्रकर्षोज्वलम् ।
त्रय्यन्तद्वयगूढभावविशदीकारप्रवीणं सदा
श्रीरामानुजयोगिराजमतुलं शीलादिपूर्णं भजे ॥४३॥
श्रीमद्वानमहाद्रिसंयमिपदद्वन्द्वाब्जभृङ्गाधिपम्
श्रीमद्विष्णुहृदात्मजापदयुगे विन्यस्तभक्त्युज्वलम् ।
श्रुत्यन्तद्वयगूढभाव विशदीकार प्रवीणं सदा
श्रीरामानुजयोगिवर्यमनघं सेवे गुणाम्भोनिधिम् ॥४४॥
वानाद्रियोगिपदपङ्गजभक्तितत्वम्
ज्ञानादिसद्गुणगणामृतवारिराशिम् ।
श्रुत्यन्तयुग्मसुखबोधन सम्प्रवीणम्
रामानुजं मुनिवरं प्रणमामि नित्यम् ॥४५॥
श्रीमद्यतीन्द्रवरयोगिपदाब्जयुग्म
प्रेमाब्धिवानगिरियोगिदयैकपात्रम् ।
वेदान्तयुग्मविशदीकरणप्रवीणम्
रामानुजं मुनिवरं सततं नमामि ॥४६॥
श्रीवानाद्रियतीन्द्रपादजलजद्वन्द्वानुरागोज्ज्वलम्
श्रीरङ्गेश्वरपादपद्मविलसत्सेवानिबद्धादरम् ।
आम्नायद्वयशेखरार्थविशदीकारप्रवीणं सदा
श्रीरामानुजयोगिराजमतुलं सेवे दयाम्भोनिधिम् ॥४७॥
श्रीमच्छठारिकलिजिद्यतिराजसौम्य
जामातृवानगिरियोगिपदाब्जभक्तम् ।
श्रुत्यन्तयुग्मसुखबोधन सम्प्रवीणम्
रामानुजं मुनिवरं गुरुमाश्रयामः ॥४८॥
श्रीभाष्यकारवरयोगिपदारविन्द
प्रेमाम्बुराशिगगनाद्रिमुनीन्द्रभक्तम् ।
वेदान्तयुग्मसुखबोधनसम्प्रवीणम्
रामानुजं यतिवरं गुरुमाश्रयामः ॥४९॥
श्रीमच्छठारियतिराजपदाब्जभृङ्गम्
सौम्योपयन्तृगगनाद्रिमुनीन्द्रभक्तम् ।
त्रय्यन्तयुग्मविशदीकरणप्रवीणम्
श्रीभट्टनाथमुनिवर्यमहं भजामि ॥५०॥
श्रीमद्यतीन्द्रवरयोगिपदाब्जभृङ्गम्
श्रीवानशैलमुनिवर्यदयैकपात्रम् ।
विख्यातवेदशिखरोभयतत्वबोधम्
रामानुजं कलिजितं मुनिमाश्रयामः ॥५१॥
श्रीमच्छठारियतिराजकृपावलम्बम्
सौम्योपयन्तृगगनाद्रिमुनीन्द्रभक्तम् ।
वेदान्तयुग्मविशदीकरणप्रवीणम्
रामानुजं यतिवरं गुरुमाश्रयामः ॥ ५२ ॥
श्रीवैष्णवान्वयपयोनिधिपुर्णसोमम्
वानाद्रियोगिपदपङ्कजभृङ्गराजम् ।
श्रीरामदेशिकवरेण्यकृपाकटाक्षम्
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ५३ ॥
श्रीकाश्यपान्वयपयोनिधिपूणर्चन्द्रम्
श्रीवानशैलयमिनांकरुणैकपात्रम् ।
श्रीवालदेशिककटाक्षविवृद्धबोधम्
श्रीरामदेशिकमहं शरणं प्रपद्ये ॥५४॥
श्रीमद्यतीन्द्रवरयोगिपदाब्जभृङ्गम् ”
श्रीवानशैलयमिनांकरुणैकपात्रम् ।
श्रीरामदेशिकसमर्पितदिव्यभारम्
वन्देसदाबुधवरेण्य सुदर्शनार्यम् ॥ ५५ ॥
श्रीमच्छठारिकलिवैरिपदाब्जभक्तम्
श्रीबालदेशिकपदाम्बुजभृङ्गराजम् ।
श्रीमत्सुदर्शनकटाक्षविवृद्धबोधम्
रामानुजार्यचरणौ शरणं प्रपद्ये ॥ ५६ ॥
श्रीमच्छठारिकलिवैरिपदाब्जभक्तम्
श्रीवानशैलयमिनांकरुणैकपात्रम् ।
रामानुजार्यचरणाम्बुजभृङ्गराजम्
वन्दे सदा गुरुवरं मधुसूदनार्यम् ॥ ५७ ॥
श्रीमत्काश्यपवंशमध्यगगनेश्रीचन्द्रवद्भासितम्
श्रीमद्वेङ्गटनाथसेवनरतं वानाचलोपासकम् ।
श्रीमच्छ्रीमधुसूदनार्यकृपया सम्प्राप्त मन्त्रादिकम्
वन्देऽहं बुधवर्य माधवगुरोः पदारविन्दं सदा ॥५८॥
अनन्त श्रीविभूषित तोताद्रि यतिराज रामानुज जीयर स्वामिजी महाराज
श्रीवानाद्रिमुनिन्द्रपादकमलद्वन्दैकसेवारतम्
विद्वच्छ्रिमधुसूदनार्यसुकृपा पात्रं सुशीलान्वितम् ।
मान्यश्री शठकोप देशिकयतेः सम्प्राप्त ज्येष्ठाश्रमम्
श्रीतोताद्रियतीश्वरं गुरुवरं वन्दे दयासागरम् ॥ ५९ ॥