श्रीगोपाल अष्टोत्तरशतनामस्तोत्रम्
ध्यानम्
कस्तुरीतिलकं लालाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणंम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टतो विजयते गोपालचूडामणिः ॥
|| विनियोगः ||
ॐ अस्य श्रीगोपाल शतनाम स्तोत्रस्य नारद ऋषिः अनुष्टुप् छन्दः
श्री गोपालः परमात्मा देवता श्री गोपालप्रीत्यर्थे शतनामपाठे विनियोगः |
|| स्तोत्रम् ||
गोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः ।
गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः ॥ १ ॥
पतितानन्दनो नन्दी नन्दीशः कंससूदनः ।
नारायणो नरत्राता नरकार्णवतारकः ॥ २ ॥
नवनीतप्रियो नेता नवीनघनसुन्दरः ।
नवबालकवात्सल्यो ललितानन्दतत्परः ॥ ३ ॥
पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः ।
करुणः करुणानाथः कैवल्यसुखदायकः ॥ ४ ॥
कदम्बकुसुमावेशी कदम्बवनमन्दिरः ।
कादम्बीविमदामोदघूर्णलोचनपङ्कजः ॥ ५ ॥
कामी कान्तकलानन्दी कान्तः कामनिधिः कविः ।
कौमोदकीगदापाणिः कवीन्द्रो गतिमान्हरः ॥ ६ ॥
कमलेशः कलानाथः कैवल्यः सुखसागरः ।
केशवः केशिहा केशः कलिकल्मषनाशनः ॥ ७ ॥
कृपालुः करुणासेवी कृपोन्मीलितलोचनः ।
स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः ॥ ८ ॥
सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः ।
सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः ॥ ९ ॥
वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः ।
विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः ॥ १० ॥
विश्वेशः शमनस्त्राता विश्वेश्वरः सुखप्रदः ।
विश्वदो विश्वहारी च पूरकः करुणानिधिः ॥ ११ ॥
धनेशो धनदो धन्वी धीरो धीरजनप्रियः ।
धरासुखप्रदो धाता दुर्धरान्तकरो धरः ॥ १२ ॥
रमानाथो रमानन्दो रसज्ञो हृदयास्पदः ।
रसिको रसीदो रासी रासानन्दकरो रसः ॥ १३ ॥
राधिकाराधितो राधाप्राणेशः प्रेमसागरः ।
नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् ॥ १४ ॥
अप्रकाश्यमिमं मन्त्रं गोपनीयं प्रयत्नतः ।
यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् ॥ १५ ॥
पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् ।
पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् ॥ १६ ॥
सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् ।
जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः ।
किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः ॥ १७ ॥
॥ इति श्रीहरगौरीसंवादे श्रीगोपाल शतनामस्तोत्रं सम्पूर्णम् ॥