श्रीमन्नारायणचिन्नजीयरस्वामिनामष्टोत्तरशतनामावलिः
१. ओम् श्रीमद्बालयतये नमः
२. ओम् ज्ञानिने नमः
३. ओम् विश्वविख्यातवैभवाय नमः
४. ओम् वेदान्तद्वयविज्ञात्रे नमः
५. ओम् काश्यपान्वयसंभवाय नमः
६. ओम् श्रीमन्नारायणाचार्ययतीश्वरपदाश्रिताय नमः
७. ओम् गोपालाचार्यसान्निध्यलब्धविद्यामहानिधये नमः
८. ओम् जीयरशैक्षिकसंस्थानस्थापकाय नमः
९. ओम् वेदरक्षकाय नमः
१०. ओम् भगवच्छास्त्रसन्त्रात्रे नमः
११. ओम् छात्रकल्पतरवे नमः
१२. ओम् महते नमः
१३. ओम् सहस्रकुण्डलसद्यागनिर्वाहकुशलाय नमः
१४. ओम् गुणिने नमः
१५. ओम् श्रीरामानुजसिद्धान्तप्रचारैकरताय नमः
१६. ओम् सुधये नमः
१७. ओम् त्रय्यन्तार्थप्रतिष्ठात्रे नमः
१८. ओम् तत्त्वबोधनतत्पराय नमः
१९. ओम् चतुर्वेदपरित्रात्रे नमः
२०. ओम् बहुग्रन्थप्रमुद्रकाय नमः
२१. ओम् सर्वसंशयविच्छेत्रे नमः
२२. ओम् स्मयमानमुखाम्बुजाय नमः
२३. ओम् यावद्भारतसत्तीर्थपावनीकृतसत्पदाय नमः
२४. ओम् श्रीमदष्टाक्षरीक्षेत्रव्यवस्थापरिवर्धकाय नमः
२५. ओम् वेदान्तद्वयसत्पीठनिर्वाहनिपुणाय नमः
२६. ओम् सुधिये नमः
२७. ओम् श्रीमद्विष्णुसहस्राख्यनामवैभवबोधकाय नमः
२८. ओम् मन्दसास्थानमहिमोद्धारकाय नमः
२९. ओम् सफलाशयाय नमः
३०. ओम् श्रीमद्भक्तिनिवेदाख्यपत्रिकाधिपतये नमः
३१. ओम् गुरवे नमः
३२. ओम् गीताभाष्यादिसद्ग्रन्थनिगूढार्थोपदेशकाय नमः
३३. ओम् रामायणरहस्यार्थप्रबोधनपरायणाय नमः
३४. ओम् वदान्याय नमः
३५. ओम् मधुरालापाय नमः
३६. ओम् विनयादिविभूषिताय नमः
३७. ओम् शास्त्रज्ञाय नमः
३८. ओम् सत्यसङ्कल्पाय नमः
३९. ओम् सारासारविचक्षणाय नमः
४०. ओम् विशिष्टाद्वैतसिद्धान्तप्रख्यापनधुरन्धराय नमः
४१. ओम् स्वाचार्यपादुकासेवानिरताय नमः
४२. ओम् विपुलाशयाय नमः
४३. ओम् श्रीसीतारामपादाब्जनित्याराधनसद्वताय नमः
४४. ओम् शुभ्रोर्ध्वपुण्ड्रविलसल्ललाटाय नमः
४५. ओम् मधुरस्वराय नमः
४६. ओम् दिव्यसूरिप्रवन्धार्थव्याख्यात्रे नमः
४७. ओम् विजयिने नमः
४८. ओम् बुधाय नमः
४९. ओम् सर्ववैदिकसिद्धान्तसारांशग्रहणक्षमाय नमः
५०. ओम् धाराप्रवाहवेदान्तशास्त्रज्ञानप्रबोधकाय नमः
५१. ओम् पादयात्राप्रचारिणे नमः
५२. ओम् वेदयात्राविधायकाय नमः
५३. ओम् श्रीमन्मानसरोयात्रानिर्वाहनिपुणाय नमः
५४. ओम् स्थिराय नमः
५५. ओम् जीवासंस्थाप्रतिष्ठात्रे नमः
५६. ओम् वैद्यविद्याप्रवर्धकाय नमः
५७. ओम् श्रीमज्जीयरपुरस्कारप्रतिष्ठात्रे नमः
५८. ओम् गुणालयाय नमः
५९. ओम् गोपालोपायनाभिख्यपुरस्कारप्रवर्तकाय नमः
६०. ओम् वेदवेदान्तशास्त्रज्ञसम्मानैकपरायणाय नमः
६१. ओम् बाह्यदृष्टिविहीनानामुच्चविद्याप्रदायकाय नमः
६२. ओम् देशान्तरसुविख्यातभगवद्भक्तिगौरवाय नमः
६३ ओम् प्रज्ञापुस्तकनिर्माणप्रबोधितसुसंस्कृतये नमः
६४. ओम् दिव्यसाकेतनिर्मात्रे नमः
६५. ओम् सत्समाजप्रवर्धकाय नमः
६६. ओम् जीयर्शताब्दिसन्दर्भकृतभूरिमहोत्सवाय नमः
६७. ओम् बहुभाषाविशेषज्ञाय नमः
६८. ओम् स्वाचार्यादृतमार्गगाय नमः
६९. ओम् नाथयामुनसिद्धान्तपरित्राणपरायणाय नमः
७०. ओम् श्रीमुक्तिनाथसत्क्षेत्रयात्रापावितसज्जनाय नमः
७१. ओम् यादवाद्रियदुगिर्यादितदीयाराधानोद्यताय नमः
७२. ओम् भूकम्पादिमहादुःखमग्नानामवलम्बकाय नमः
७३. ओम् विशालहृदयाय नमः
७४. ओम् धीमते नमः
७५. ओम् ज्ञानभक्त्यभिवर्षकाय नमः
७६. ओम् श्रीमद्गोधनसन्त्रात्रे नमः
७७. ओम् गोसम्वर्धनतत्पराय नमः
७८. ओम् पूर्वाचार्यमहाग्रन्थरहस्योद्घाटनक्षमाय नमः
७९. ओम् सच्छात्रनिलयाय नमः
८०. ओम् विदुषे नमः
८१. ओम् विद्यादानपरायणाय नमः
८२. ओम् प्रसन्नवदनाय नमः
८३. ओम् दान्ताय नमः
८४. ओम् सर्वभूतदयापराय नमः
८५. ओम् नदीपुष्करसन्दर्भब्रह्मयज्ञविधायकाय नमः
८६. ओम् बहुशिष्यविनिर्मात्रे नमः
८७. ओम् बहुदेशप्रचारवते नमः
८८. ओम् स्वाचार्यपरमाचार्यसद्वैभवप्रकाशकाय नमः
८९. ओम् रामानुजसहस्राब्दीमहोत्सवप्रवर्धकाय नमः
९०. ओम् समतामूर्तिसंस्फूर्तिकेन्द्रनिर्माणतत्पराय नमः
९१. ओम् अन्तर्राष्ट्रियसद्भक्तसंसेवितपदाम्बुजाय नमः
९२. ओम् सौलभ्यगुणसम्पन्नाय नमः
९३. ओम् सौशील्यगुणशेवधये नमः
९४. ओम् इतिहासपुराणादिव्याख्याग्रन्थप्रमुद्रकाय नमः
९५. ओम् मितभाषिणे नमः
९६. ओम् मधुरवाचे नमः
९७. ओम् वेदवाड्मयरक्षकाय नमः
९८. ओम् मन्त्रमन्त्रार्थदाय नमः
९९. ओम् मान्याय नमः
१००. ओम् माधवाङ्घ्रिसमाश्रिताय नमः
१०१. ओम् तुलास्वात्यवतीर्णाय नमः
१०२. ओम् दीपावलिप्रभान्विताय नमः
१०३. ओम् श्रीमद्विजयकिलाद्रिमन्दिरस्थापकोत्तमाय नमः
१०४. ओम् रङ्गधामप्रतिष्ठात्रे नमः
१०५. ओम् बहुविद्यालयाधिपाय नमः
१०६. ओम् श्रीजीयर्मठनिर्मात्रे नमः
१०७. ओम् जगद्वन्धवे नमः
१०८. ओम् जयावहाय नमः
१०९ ओम् श्रीमन्नारायणचिन्नजीयरस्वामिने नमः
॥ इति श्रीमन्नारायणचिन्नजीयरस्वामिनामष्टोत्तरशतनामावलिः ॥