श्रीयादगिरि लक्ष्मीनृसिंह प्रपत्तिः

श्रीयादगिरि लक्ष्मीनृसिंह प्रपत्तिः 

लक्ष्मीनृसिंह ललनाम् जगतोस्यनेत्रीम्
      मातृस्वभाव महिताम् हरितुल्य शीलाम् ।
लोकस्य मङ्गळकरीम् रमणीय रूपाम्
      पद्मालयाम् भगवतीम् शरणम् प्रपद्ये ॥ १॥
श्रीयादनामकमुनीन्द्रतपोविशेषात्
      श्रीयादशैलशिखरे सतत प्रकाशौ ।
भक्तानुरागभरितौ भवरोग वैद्यौ
      लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ २॥
देवस्वरूप विकृतावपिनैजरुपौ
      सर्वोत्तरौ सुजन सरु निशेव्यमानौ ।
सर्वस्य जीवनकरौ सद्रृशस्वरूपौ
      लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ३॥
लक्ष्मीशते प्रपदने सहकारभूतौ
      त्वत्तोप्यति प्रियतमौ शरणागतानाम् ।
रक्षाविचक्षण पटू करुणालयौ श्री
      लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ४॥
प्रह्लाद पौत्र बलिदानव भूमिदान
      कालप्रकाशित निजान्य जघन्य भावौ ।
लोकप्रमाण करणौ शुभदौ सुरानाम्
      लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ५॥
कायादवीय शुभमानस राजहंसौ
      वेदान्त कल्पतरु पल्लव टल्लि जौतौ ।
सद्भक्त मूलधनमित्युदित प्रभावौ
      लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ६॥ ।
॥ इति नरसिंहाचार्य विरचितं श्रीयादगिरिलक्ष्मीनृसिंह प्रपत्तिः  ॥

Leave a Reply

Your email address will not be published. Required fields are marked *