श्रीयोगिराजस्वामिनां मुक्तकश्लोकाः

श्रीयोगिराजस्वामिनां मुक्तकश्लोकाः

भाद्रमासे शुभे कृष्णे दशम्यां रविवासरे । 
आर्द्राभे भुवि जाताय (श्री) कमलाक्षाय मङ्गलम् ॥१॥
श्रीकौशिकान्वयपयोनिधिपूर्णचन्द्र, 
श्रीस्वाम्यनन्तगुरुवर्यपदाब्जभृङ्गम् ।
अष्टयङ्गयोगनिपुणं चरमार्थनिष्ठं 
भक्त्या भजामि महितं कमलाक्षसूरिम् ॥२॥ 
जगद्वन्द्यं श्रीमत्कुशिककुलचन्द्रं द्विजवरं 
सदानन्ताचार्ये गुरुकुलमणावाहितधियम् । 
यमादीनां विज्ञं चरमपुरुषार्थैकविभवं 
भजे भक्त्या नित्यं कमलनयनार्यं गुरुवरम् ॥३॥ 
सकलजगति सिद्धं चन्द्रकान्त्याभकीर्ति 
कुशिककुलकदीपं साधिताष्यङ्गयोगम्। 
परमगुरुमनन्ताचार्यपादैकभृङ्ग, 
कमलनयनमार्यं योगिराजं भजामि ॥४॥
लक्ष्मीशवंशजनपङ्कजभास्करेन्द्रः, 
संसारकर्दमजनस्य यथा वसन्तः । 
षड्वर्गवेगशमनाय यथा नरेन्द्रो 
निर्वैदिकासुरजनेषु यथा सुरेन्द्रः ॥५॥
तादृग्गुणो गुरुवरो मम देशिकेन्द्रो 
विश्वंभराक्रमकृते भगवानुपेन्द्रः । 
विद्याप्रसन्नगतिको भुवि मानवानां 
तस्मै नमो गुरुवराय दयाश्रयाय ॥६॥
प्राच्यादिपश्चागिरिपूतपादो, 
ह्यब्भक्षशब्देन च चक्षमाणः । 
के खे स्थितं सर्वजगन्निदानं 
साक्षाद्धि कुर्वन् दहरे सरोजे ॥७॥
गोदानदक्षं विनयैर्विलक्ष्यं, 
परेऽपि मैत्रेण च सञ्चरन्तम् । 
आचार्यवर्यङ्करणैरहार्यं 
तं नौमि नित्यं कमलाक्षसूरिम् ॥८॥
भवसागरजीवसमुद्धरणे 
जितमानसरावणदुःकरणे । 
परितोदधिमेखलका पृथिवी 
जठरानलशामितनिष्करणे ॥९॥
परलोकपथे प्रणनाय मतौ 
मम सर्वगतौ कमलेशयतौ । 
जय हे जय हे जय हे जय  हे 
जयतां जयतां जयतां जयताम् ॥१०॥ 
॥ इति मुक्तकश्लोकाः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *