श्रीयोगिराज स्वामीजीको शिष्यपरम्परा

श्रीयोगिराजजगद्गुरवे नमः

योगिराज श्रीकमलनयनाचार्य स्वामीजीको 
यतिपतिपदभृङ्गं कौशिकाब्धीशचन्द्रं
शठरिपुमतसक्तं वादिसिंहार्यभक्तम् । 
कमलनयनमार्यानन्तवर्यैकशिष्यं 
सकलबुधवरिष्ठं योगिराजं भजामि ॥ ४२ ॥
अनन्त श्रीविभूषित जगद्‌गुरु योगिराज कमलनयनाचार्य स्वामीजीका शिष्य परम्पराभित्र पर्नुहुने प्रमुख मूल आचार्यहरूको तनियन्-
श्रीकेशवाचार्य स्वामीजी (माइधार) को
कौडिन्यवंशपयसां निधिपूर्णचन्द्रम्, 
श्रीयोगिराजकमलाक्षपदाब्जभृङ्गम् । 
श्रीवादिभीकरगुरोः करुणैकपात्रम्
श्रीकेशवं गुरुवरं सततं नमामि ॥४३॥
श्रीवासुदेवाचार्य स्वामीजीको (चाराली)
श्रीलक्ष्मीशशठारिनाथयतिराड्ङ्गोविन्दपादानुगं,
नित्यं ध्यातरहस्यतत्त्वविमलं मोक्षप्रदं सौष्ठवम् ।
श्रीयोगिकमलार्यदेशिकदयादीक्षादिशोभायुतं, 
नित्यं श्रीह्युपमन्युगोत्रमनघं श्रीवासुदेवं भजे ॥४३॥
श्रीगोविन्दाचार्य स्वामीजीको (चाराली)
श्रीवत्सवंशकशलोदधिपूर्णचन्द्रं 
प‌द्माक्षयोगिचरणाम्बुजचञ्चरीकम् ।
स्वाचार्यलब्धगुणगौरवभूषिताङ्गं
गोविन्ददेशिकमहं शरणं प्रपद्ये ॥४३॥
वै. वा. श्रीनारायणाचार्यस्वामीजी (भूटान) को
 कौडिन्यगोत्रवरवारिधिपूर्णचन्द्रं, 
प‌द्माक्षयोगिचरणार्चनसक्तचित्तम् ।
स्वाचार्यदेववचनामृतपानतुष्टं
नारायणं गुरुवरं शरणं प्रपद्ये ॥४३॥
वै.वा. श्रीपरांकुशाचार्यस्वामीजी (आसाम) को कौडिन्यगोत्रकुलवारिधिपूर्णचन्द्रं, 
श्रीवादिभीकरमुनीन्द्रपदाब्जभृङ्गम् । 
श्रीयोगिराजकमलाक्षपदाश्रितं तं 
श्रीमत्परांकुशगुरुं प्रणतोऽस्मि नित्यम् ॥४३॥
वै.वा. श्रीहरिनारायणाचार्य स्वामीजी (आसाम) को
समुत्पन्नं शुद्धेऽत्रिकुलजलधौ पावनतमे, 
कृपापात्रं श्रीमत्कमलनयनार्यस्य सुलभम् ।
सुविद्यानिष्णातं यतिवरपदाम्भोजमधुपं
मुदा वन्दे स्वाचार्यमिह हरिनारायणगुरुम् ॥४३॥
वै.वा.श्रीदामोदराचार्य स्वामीजी (आसाम) को
श्रीकौशिकोत्तरघृतोत्तमवंशरत्नं 
श्रीयोगिराजचरणाम्बुजमूलदासम् ।
 शान्त्यादिसद्गुणनिधिं परतत्त्वनिष्ठं 
दामोदरं गुरुवरं सततं भजामि ॥४३।।
वै.वा. श्रीखगेन्द्राचार्य स्वामीजी (बुधवारे) को
 श्रीकाश्यपान्वयपयोनिधिपूर्णचन्द्रं 
श्रीयोगिराजकमलाक्षकृपैकपात्रम् । 
श्रीवादिभीकरगुरोश्चरणैकभृङ्गं 
श्रीमत्खगेन्द्रगुरुवर्यमहं प्रपद्ये ॥४३॥
श्रीहरिकृष्णाचार्य (चतराधाम) को 
श्रीमच्छ्रीरुपमन्युगोत्रतिलकं सौशील्यभूषान्वितं
संपूज्य कमलाक्षपादमधुपं श्रीवादिभक्त्यार्थदम् ।
 श्रीरामानुजसंम्प्रदायविभवे दत्तैकचित्तं सदा तं
 श्रीश्रीहरिकृष्णदेशिकमहं वन्दे कृपासागरम् ॥४४।।
श्रीभागवताचार्य स्वामीजी (माइधार) को 
श्रीमद्भागवताऽभिधं गुरुवरं पद्माक्षपादाश्रितं
 श्रीमच्छीघृतकौशिकान्वयनिधौ जातं सुविद्यान्वितम् ।
 श्रीमत्केशवदेशिकादधिगते गुर्वासने पूजितं वन्दे
 श्रीप्रतिवादिभीकरगुरोः पादाब्जसेवारतम् ॥४४॥
श्रीदामोदराचार्य स्वामीजी (अमेरिका) को
 श्रीलक्ष्मीनाथयतिशेखरयोगिभक्तं
 श्रीवासुदेवकृपयाऽऽप्तसशंखचक्रम् । 
सौम्यं सुशान्तघृतकौशिकगोत्रजातं
 दामोदरार्यमनघं गुरुमाश्रयामः ॥४४।।
श्रीखगेन्द्राचार्य स्वामीजी (बुधवारे) को 
श्रीयोगिराजकमलाक्षगुरोः प्रशिष्यं
श्रीकेशवार्यदयया परिलब्धबोधम् । 
श्रीवादिभीकरगुरोश्चरणैकभक्तं 
वन्दे ह्यगस्त्यकुलचन्द्रमसं खगेन्द्रम् ॥४४॥
श्रीहरिप्रपन्नाचार्य स्वामीजी (दमक) को
शाण्डिल्य वंश कलशाम्बुधिपूर्णचन्द्रं 
रामानुजार्यपदपंकजभृङ्गराजम् ।
 दामोदरार्यगुरुवर्यकृपैकपात्रं
श्रीमद्गुरुं हरिप्रपन्नमहं प्रपद्ये ॥४४॥
श्रीवासुदेवाचार्य स्वामीजी (विराटनगर) को
 सच्छास्त्राश्रयिणं प्रपत्तिनिरतं श्रीलक्ष्मीनाथार्चकं
 श्रीमद्योगिपदाब्जसेवनरतं मन्त्रद्वयोपासकम् ।
 श्रीमत्केशवसद्‌गुरोस्तु कृपया दीक्षैकरत्नं धृतं 
तं श्रीकाश्यपगोत्रजं गुरुवरं श्रीवासुदेवं भजे ॥४४॥
श्रीकेशवाचार्य (अत्रि) स्वामीजी (अमेरिका) को
पूज्ये चात्रिकुले सुजातममलं पद्माक्षपादाश्रितं
 श्रीमत्केशवदेशिकादधिगते गुर्वासने संस्थितम् । 
तं श्रीकेशवदेशिक गुरुवरं सौशील्यभूषान्वितं वन्दे
 श्रीपरवादिभीकरगुरोः पादाब्जसेवारतम् ॥४४॥
श्रीसुदर्शनाचार्य (अवस्थी) स्वामीजी (क्यानडा) को
 पूज्यात्रिवंशकुलभूषणसच्चरित्रं 
श्रीश्रीनिवासगुरुवर्यकृपैकपात्रम् ।
 गोविन्ददेशिकदयाप्तसमस्तबोधं
श्रीमत्सुदर्शनगुरुं शरणं प्रपद्ये ॥४४॥
श्रीचक्रपाणि स्वामीजी (अमेरिका) को
 श्रीयोगिराजकमलाक्षकृपैकपात्रं 
श्रीकेशवार्यकृपयाप्तरहस्यबोधम् ।
 श्रीवादिभीकरमुनीन्द्रपदाब्जभृङ्गम् 
श्रीचक्रपाणिगुरुकाश्यपरत्नमीडे ॥४४॥
श्रीअनिरुद्धाचार्य स्वामीजी (ओमप्रकाश स्वामी)को
 सम्पूज्येऽत्रिकुलोत्तमे सुजनितं श्रीवादिसिंहानुगं 
श्रीरामानुजयोगिराजचरणासक्तं द्विजेन्द्रं बुधम् । 
वेदान्तद्वयसेविनं गुणगणैर्युक्तं सदाचारिणम् 
श्रीमन्तं ह्यनिरुद्धदेशिकवरं भक्या भजे सादरम् ॥४४॥
श्रीखगेन्द्राचार्य स्वामीजी (अष्ट्रेलियाको )
कौडिण्यवंशकुलभूषणसच्चरित्रम्
श्रीयोगिराजगुरुवर्यपदाब्जभृङ्गम् । 
श्रीवासुदेवगुरुवर्यकृपाप्रसादात्
प्राप्तं खगेन्द्रगुरुवर्यपदं भजामि ॥४४॥
श्रीखगेन्द्राचार्य स्वामीजी (फूलवारीको)
 श्रीकौशिकान्वयपयोनिधिपूर्णसोमं 
वादीभसिंहगुरुकेशवलब्धबोधम् ।
श्रीमत्परांकुशगुरोः करुणैकपात्रं 
सौम्यं खगेन्द्रमनघं गुरुमाश्रयेऽहम्।।४४।।
श्रीमाधवाचार्य (वर्तमान महन्त, माउगाँउ) भूटान को
 कौडिन्यगोत्रवरवारिधिपूर्णचन्द्रं
नारायणाख्यगुरुवर्यसुतं सुशीलम् ।
 श्रीमद्यतीन्द्रगुरुमार्गप्रचारसक्तं
श्रीमाधवं गुरुवरं सततं नमामि ॥४४॥
डा. श्रीकृष्णाचार्य स्वामीजी (चतरा )को
भारद्वाजकुलोद्भवं गुणनिधिं श्रीकेशवस्यात्मजं
 योगिश्रीकमलाक्षसूरिकृपया श्रीपादपद्माश्रितम् ।
 विद्वश्रीशठकोपदेशिकयतेः सम्प्राप्तबोधार्णवं 
श्रीकृष्णं गुरुमाश्रयामि सततं गम्भीरज्ञानाश्रयम् ॥४५॥
श्रीमाधवाचार्य स्वामीजी (सप्तरी) को 
श्रीमत्काश्यपवंशरत्नमनघं वादीभसिंहानुगं 
शिष्यं श्रीकमलार्यलोकसुगुरोः सद्धर्मसेवाव्रतम् ।
प्राप्ता भागवतार्यतो बुधवराद् येनेह स्वाचार्यता
ईडे तं विबुधोत्तमं गुरुवरं श्रीमाधवार्यं बुधम् ॥४५॥

Leave a Reply

Your email address will not be published. Required fields are marked *