श्रीरङ्गदेशिकस्वामिनां प्रपत्तिः

श्रीरङ्गदेशिकस्वामिनां प्रपत्तिः

वृन्दावने विनमतां महतां वृतौ द्वौ 
वृन्दावने स्थितिमतामपि देहभाजाम् ।
 मन्दारकल्प-मणिकल्पवदान्यभावौ 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥१॥ 
प्राभातिकाम्बुरुहडम्बरचौर्यनिघ्न- 
प्राभातिकाम्यनिज-सुन्दरविग्रहौ द्वौ ।
 भोग्यौ तथा विनमदिष्टविधानयोग्यौ 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥२॥ 
ज्ञानं च भक्तिरपि यस्य च शास्त्रसाह्यं 
कालक्षपाप्रसहनं ननु तस्य भक्त्या । 
प्राप्यं हि तद्विरहितस्य सुगेयतस्तौ 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥३॥ 
कामाद्युपायमवलम्ब्य कथंचिदन्यैः 
कर्माखिलं ननु जिहासितमास कष्टम् ।
 अस्मादृशां यदवलम्बनमेव न्यायात्
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥४॥
 स्वं पारतन्त्र्यविभवं विमृशन्नुपाया- 
नन्यान् विरुद्धगतिकानवलोक्य तस्य । 
बुद्ध्यैव तान् विजहदात्मगुणानुरूपौ 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥५॥ 
कर्मेति धीरिति च भक्तिरिति ह्युपाया- 
नासन् मनोहरतराः सुकरा प्रपत्तिः । 
कान्तापि तुल्यविभवा नहि सापि याभ्यां 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥६॥
सत्यं च सत्यमपि सत्यमृजुस्वबाहु 
प्रोद्धृत्य राजपथमध्यमधिष्ठितः सन् ।
याभ्यां परं न जगतीति वदेद् विपश्चित् 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥७॥ 
अत्राप्यमुत्र च गतिर्मम यौ भवेतां 
निर्मूलने हतककर्मततेः क्व तस्थौ । 
पंफुल्यमाननवतामरसाभिरामौ
 श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥८॥
 मत्सन्ततेर्नियमतो ननु यावभूतां 
माता पिता तनयबन्धुसुहृत्समाजः । 
तौ द्वौ परस्परसदृक्षनिजस्वरूपौ 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥९॥ 
ध्वान्तं हृदन्तरनिरूढ-महार्यमन्यै- 
र्ध्वस्तं ययोर्नखसितांशु-गभस्तिभिर्नः ।
तावङ्गुलीनखशिखाद्युतिशोभमानौ 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥१०॥
श्रीमत्त्रयीशिखरयुग्मविहारचारु-
श्रीरङ्गराजचरणार्थनया तथैव । 
श्रीलिप्सया प्रतिभुवौ भजतां जनानां 
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥११॥ 
आकस्मिकी हरिदयापि कृतावतारा 
संशोषयेन् न खलु संसृतिसागरं हि।
 यस्याभिमानसहकारमृते गुरोर्मे 
तस्याब्जतुल्यचरणौ शरणं प्रपद्ये ॥१२॥
 ॥ इति श्रीरङ्गदेशिकस्वामिनां प्रपत्तिः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *