श्रीरामानुजचतुःश्लोकी

श्रीरामानुजचतुःश्लोकी 

अनिशं भजतामनन्यभाजां चरणाम्भोरुहमादरेण पुंसाम्।
वितरन्विविधां विभूतिनिष्ठां जय रामानुज ! रंगधाम्नि नित्यम्॥१॥
भुवि नो विमतांस्त्वदीयसूक्तिः कुलिशीभूय कुदृष्टिभिस्समेतान्।
शकलीकुरुते विपश्चिदीड्या जय रामानुज ! शेषशैलश्रृंगे।॥२॥
श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयालोक्य विशुद्धया हि बुद्ध्या।
अकृथाः स्वत एव भाष्यरत्नं जय रामानुज ! हस्तिधाम्नि नित्यम्॥३॥
जय मायिमतान्धकारभानो ! जय बाह्यप्रमुखाटवीकृशानो ! ।
जय संश्रितसिन्धुशीतभानो ! जय रामानुज ! यादवाद्रिश्रृंगे ॥४॥
रामानुजचतुःश्लोकीं यः पठेन्नियतस्सदा ।
प्राप्नुयात्परमां भक्तिं यतिराजपदाब्जयोः॥५॥
श्रीरामानुजचतुःश्लोकी

Leave a Reply

Your email address will not be published. Required fields are marked *