श्रीहयग्रीवसहस्रनामावलिः

॥ श्रीहयग्रीवसहस्रनामावलिः ॥

ॐ श्रीहयग्रीवाय नमः 
ॐ श्रीं हंसाय नमः

ॐ हं हयग्रीवाय नमः

ॐ ऐं क्लीम् नमः

ॐ श्रीयः श्रियै नमः

ॐ श्रीविभूषणाय नमः

ॐ परोरजसे नमः

ॐ परब्रह्मणे नमः

ॐ भूर्भुवस्सुवरादिमाय नमः

ॐ भास्वते नमः

ॐ भगाय नमः

ॐ भगवते नमः

ॐ स्वस्ति नमः

ॐ स्वाहा नमः

ॐ नमः नमः

ॐ स्वधायै नमः

ॐ श्रौषट् नमः

ॐ वौषट् नमः
ॐ अलं नमः 
ॐ हुम् नमः

ॐ फट् नमः

ॐ हुम् नमः

ॐ ह्रीम् नमः

ॐ क्रोम् नमः

ॐ ह्लौम् नमः

ॐ कर्कग्रीवाय नमः

ॐ कलानाथाय नमः

ॐ कामदाय नमः

ॐ करुणाकराय नमः

ॐ कमलाध्युषितोत्सङ्गाय नमः

ॐ क्ष्य कालीवशानुगाय नमः

ॐ निषदे नमः

ॐ उपनिषदे नमः

ॐ नीचैः नमः

ॐ उच्चैः नमः

ॐ समम् नमः

ॐ सह नमः

ॐ शश्वत् नमः 
ॐ युगपत् नमः नमः

ॐ अह्नाय नमः

ॐ शनैः नमः

ॐ एकस्मै नमः

ॐ बहवे नमः

ॐ ध्रुवाय

ॐ भूतभृते नमः

ॐ भूरिदाय नमः

ॐ साक्षिणे नमः

ॐ भूतादये नमः

ॐ पुण्यकीर्तनाय नमः

ॐ भूम्ने नमः

ॐ भूमिरथोन्नद्धपुरुहूताय नमः

ॐ पुरुष्टुताय नमः

ॐ प्रफुल्लपुण्डरीकाक्षाय नमः

ॐ परमेष्ठिने नमः

ॐ प्रभावनाय नमः

ॐ प्रभवे नमः

ॐ भर्गाय नमः

ॐ सतां बन्धवे नमः 
ॐ भयध्वंसिने नमः
ॐ भवापनाय नमः

ॐ उद्यते नमः

ॐ उरुशयाय नमः

ॐ हुङ्कृते नमः

ॐ उरुगायाय नमः

ॐ उरुक्रमाय नमः

ॐ उदाराय नमः

ॐ त्रियुगाय नमः

ॐ त्र्यात्मने नमः

ॐ निदानाय नमः

ॐ निलयाय नमः

ॐ हरये नमः

ॐ हिरण्यगर्भाय नमः

ॐ हेमाङ्गाय नमः

ॐ हिरण्यश्मश्रवे नमः

ॐ ईशित्रे हिरण्यकेशाय नमः

ॐ हिमघ्ने नमः

ॐ हेमवाससे नमः 
ॐ हितैषणाय नमः
ॐ आदित्यमण्डलान्तस्स्थाय नमः

ॐ मोदमानाय नमः

ॐ समूहनाय नमः

ॐ सर्वात्मने नमः

ॐ जगदाधाराय नमः

ॐ सन्निधये नमः

ॐ सारवते नमः

ॐ स्वभुवे नमः

ॐ गोपतये नमः

ॐ गोहिताय नमः

ॐ गोमिने नमः

ॐ केशवाय नमः

ॐ किन्नरेश्वराय नमः

ॐ मायिने नमः

ॐ मायाविकृतिकृते नमः

ॐ महेशानाय नमः

ॐ महामहसे नमः

ॐ म नमः

ॐ मा नमः                             १००

 

ॐ मि नमः

ॐ मी मु नमः

ॐ मू नमः

ॐ मृ नमः

ॐ मॄ नमः

ॐ म्लृ नमः

ॐ म्लॄ नमः

ॐ मे नमः

ॐ मै नमः

ॐ मो नमः

ॐ मौ नमः

ॐ बिन्दवे नमः

ॐ विसर्गाय नमः

ॐ ह्रस्वाय नमः

ॐ दीर्घाय नमः

ॐ प्लुताय नमः

ॐ स्वराय नमः

ॐ उदात्ताय नमः

ॐ अनुदात्ताय नमः                             
ॐ स्वरिताय नमः
ॐ प्रचयाय नमः

ॐ कं नमः

ॐ खं नमः

ॐ गं नमः

ॐ घं नमः

ॐ ङं नमः

ॐ चं नमः

ॐ छं नमः

ॐ जं नमः

ॐ झं नमः

ॐ ञं नमः

ॐ टं नमः

ॐ ठं नमः

ॐ डं नमः

ॐ ढं नमः

ॐ णं नमः

ॐ तं नमः

ॐ थं नमः

ॐ दं नमः

ॐ धं नमः

ॐ नं नमः

ॐ पं नमः

ॐ फं नमः

ॐ बं नमः

ॐ भं नमः

ॐ मं नमः

ॐ यं नमः

ॐ रं नमः

ॐ र्लं नमः

ॐ वं नमः

ॐ शं नमः

ॐ षं नमः

ॐ सं नमः

ॐ हं नमः

ॐ लं नमः

ॐ क्षं नमः

ॐ यमाय नमः

ॐ व्यञ्जनाय नमः

ॐ जिह्वामूलीयाय नमः

ॐ अर्धविसर्गवते नमः

ॐ उपध्मानीयाय नमः

ॐ संयुक्ताक्षराय नमः

ॐ पदाय नमः

ॐ क्रियायै नमः

ॐ कारकाय नमः

ॐ निपाताय नमः

ॐ गतये नमः

ॐ अव्ययाय नमः

ॐ सन्निधये नमः

ॐ योग्यतायै नमः

ॐ आकाङ्क्षायै नमः

ॐ परस्परसमन्वयाय नमः

ॐ वाक्याय नमः

ॐ पद्याय नमः

ॐ सम्प्रदायाय नमः

ॐ भावाय नमः

ॐ शब्दार्थलालिताय नमः

ॐ व्यञ्जनायै नमः

ॐ लक्षणायै नमः
ॐ शक्त्यै नमः

ॐ पाकाय नमः

ॐ रीतये नमः

ॐ अलङ्कृतये नमः

ॐ शय्यायै नमः

ॐ प्रौढध्वनये नमः

ॐ ध्वनिमत्काव्याय नमः

ॐ सर्गाय नमः

ॐ क्रियायै नमः

ॐ रुचये नमः

ॐ नानारूपप्रबन्धाय नमः

ॐ यशसे नमः

ॐ पुण्याय नमः

ॐ महते धनाय नमः

ॐ व्यवहारपरिज्ञानाय नमः

ॐ शिवेतरपरिक्षयाय नमः

ॐ सद्यः परमनिर्वाणाय नमः

ॐ प्रियपथ्योपदेशकाय नमः

ॐ संस्काराय नमः

ॐ प्रतिभायै नमः                                     २००

ॐ शिक्षायै नमः
ॐ ग्रहणाय नमः

ॐ धारणाय नमः

ॐ श्रमाय नमः

ॐ आशुतायै नमः

ॐ स्वादिम्ने नमः

ॐ चित्राय नमः

ॐ विस्ताराय नमः

ॐ चित्रसंविधये नमः

ॐ पुराणाय नमः

ॐ इतिहासाय नमः

ॐ स्मृतये नमः

ॐ सूत्राय नमः

ॐ संहितायै नमः

ॐ आचाराय नमः

ॐ आत्मनस्तुष्टये नमः

ॐ आचार्याज्ञानतिक्रमाय नमः

ॐ श्रीमते नमः

ॐ श्रीगिरे नमः

ॐ श्रियःकान्ताय नमः                         
ॐ श्रीनिधये नमः
ॐ श्रीनिकेतनाय नमः

ॐ श्रेयसे नमः

ॐ हयाननाय नमः

ॐ श्रीदाय नमः

ॐ श्रीमयाय नमः

ॐ श्रितवत्सलाय नमः

ॐ हंसाय नमः

ॐ शुचिषदे नमः

ॐ आदित्याय नमः

ॐ वसवे नमः

ॐ चन्द्राय नमः

ॐ अन्तरिक्षसदे नमः

ॐ होत्रे नमः

ॐ वेदिषदे नमः

ॐ योनये नमः

ॐ अतिथये नमः

ॐ द्रोणसदे नमः

ॐ हविषे नमः

ॐ नृषदे नमः

ॐ मृत्यवे नमः

ॐ वरसदे नमः

ॐ अमृताय नमः

ॐ ऋतसदे नमः

ॐ वृषाय नमः

ॐ व्योमसदे नमः

ॐ विविधस्फोटशब्दार्थव्यङ्ग्यवैभवाय नमः

ॐ अब्जाय नमः

ॐ रसाय नमः

ॐ स्वादुतमाय नमः

ॐ गोजाय नमः

ॐ गेयाय नमः

ॐ मनोहराय नमः

ॐ ऋतजाय नमः

ॐ सकलाय नमः

ॐ भद्राय नमः

ॐ अद्रिजाय नमः

ॐ उत्तमस्थैर्याय नमः

ॐ ऋताय नमः

ॐ समज्ञायै नमः 
ॐ अनृताय नमः
ॐ बृहत्सूक्ष्मवशानुगाय नमः

ॐ सत्याय नमः

ॐ ज्ञानाय नमः

ॐ अनन्ताय नमः

ॐ यते नमः

ॐ तते नमः

ॐ सते नमः

ॐ ब्रह्ममयाय नमः

ॐ अच्युताय नमः

ॐ अग्रेभवते नमः

ॐ अगाय नमः

ॐ नित्याय नमः

ॐ परमाय नमः

ॐ पुरुषोत्तमाय नमः

ॐ योगनिद्रापराय नमः

ॐ स्वामिने नमः

ॐ निध्यानपरनिर्वृताय नमः

ॐ रसाय नमः

ॐ रस्याय नमः

ॐ रसयित्रे नमः 
ॐ रसवते नमः
ॐ रसिकप्रियाय नमः

ॐ आनन्दाय नमः

ॐ सर्वान् नन्दयते नमः

ॐ आनन्दिने नमः

ॐ हयकन्धराय नमः

ॐ कालाय नमः

ॐ काल्याय नमः

ॐ कालात्मने नमः

ॐ कालाभ्युत्थिताय नमः

ॐ कालजागराय नमः

ॐ कालसाचिव्यकृते नमः

ॐ कान्ताकथितव्याधिकार्यकाय नमः

ॐ दृङ्न्यञ्चनोद्यल्लयाय नमः

ॐ दृगुदञ्चनोद्यत्सर्गाय नमः

ॐ लघुक्रियाय नमः

ॐ विद्यासहायाय नमः

ॐ वागीशाय नमः

ॐ मातृकामण्डलीकृताय नमः

ॐ हिरण्याय नमः 
ॐ हंसमिथुनाय नमः
ॐ ईशानाय नमः

ॐ शक्तिमते नमः

ॐ जयिने नमः

ॐ गृहमेधिने नमः

ॐ गुणिने नमः

ॐ श्रीभूनीलालीलैकलालसाय नमः

ॐ अङ्कोदूढवाग्देवीकायोपाश्रिताचार्यकाय नमः

ॐ वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्पराय नमः

ॐ ह्लौं नमः

ॐ ह्लूं नमः

ॐ हंहं नमः

ॐ हयाय नमः

ॐ हंसूं नमः

ॐ हंसां नमः

ॐ हंसीं नमः

ॐ हसूं नमः

ॐ हसौं नमः

ॐ हसूंहं नमः

ॐ हरिणाय नमः                             ३००

ॐ हारिणे नमः
ॐ हरिकेशाय नमः

ॐ हरेडिताय नमः

ॐ सनातनाय नमः

ॐ निबीजाय नमः

ॐ सते नमः

ॐ अव्यक्ताय नमः

ॐ हृदयेशयाय नमः

ॐ अक्षराय नमः

ॐ क्षरजीवेशाय नमः

ॐ क्षमिणे नमः

ॐ क्षयकरायाच्युताय नमः

ॐ कर्त्रे नमः

ॐ कारयित्रे नमः

ॐ कार्याय नमः

ॐ कारणाय नमः

ॐ प्रकृतये नमः

ॐ कृतये नमः

ॐ क्षयक्षयमनसे नमः

ॐ मार्थाय नमः 
ॐ विष्णवे नमः
ॐ जिष्णवे नमः

ॐ जगन्मयाय नमः

ॐ सङ्कुचते नमः

ॐ विकचते नमः

ॐ स्थाणवे नमः

ॐ निर्विकाराय नमः

ॐ निरामयाय नमः

ॐ शुद्धाय नमः

ॐ बुद्धाय नमः

ॐ प्रबुद्धाय नमः

ॐ स्निग्धाय नमः

ॐ मुग्धाय नमः

ॐ समुद्धताय नमः

ॐ सङ्कल्पदाय नमः

ॐ बहुभवते नमः

ॐ सर्वात्मने नमः

ॐ सर्वनामभृते नमः

ॐ सहस्रशीर्षाय नमः

ॐ सर्वज्ञाय नमः
ॐ सहस्राक्षाय नमः

ॐ सहस्रपदे नमः

ॐ व्यक्ताय नमः

ॐ विराजे नमः

ॐ स्वराजे नमः

ॐ सम्राजे नमः

ॐ विष्वग्रूपवपुषे नमः

ॐ विधवे नमः

ॐ मायाविने नमः

ॐ परमानन्दाय नमः

ॐ मान्याय नमः

ॐ मायातिगाय नमः

ॐ महते नमः

ॐ वटपत्रशयाय नमः

ॐ बालाय नमः

ॐ ललते नमः

ॐ आम्नायसूचकाय नमः

ॐ मुखन्यस्तकरग्रस्तपादाग्रपटलाय नमः

ॐ प्रभवे नमः

ॐ नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्त्विकतामसाय नमः 
ॐ महार्णवाम्बुपर्यङ्काय नमः नमः

ॐ पद्मनाभाय नमः

ॐ परात्पराय नमः

ॐ ब्रह्मभुवे नमः

ॐ ब्रह्मभयहृते नमः

ॐ हरये नमः

ॐ ओमुपदेशकृते नमः

ॐ मधुकैटभनिर्माथाय नमः

ॐ मत्तब्रह्ममदापहाय नमः

ॐ वेधोविलापवागाविर्दयासाराय नमः

ॐ अमृषार्थदाय नमः

ॐ नारायणास्त्रनिर्मात्रे नमः

ॐ मधुकैटभमर्दनाय नमः

ॐ वेदकर्त्रे नमः

ॐ वेदभर्त्रे नमः

ॐ वेदाहर्त्रे नमः

ॐ विदां वराय नमः

ॐ पुङ्खानपुङ्खहेषाढ्याय नमः

ॐ पूर्णषाङ्गुण्यविग्रहाय नमः

ॐ लालामृतकणव्याज वान्तनिर्दोषवर्णकाय नमः 
ॐ उल्लोलध्वानधीरोद्यदुच्चैर्हलहलध्वनये नमः नमः

ॐ कर्णादारभ्य कर्कात्मने नमः

ॐ कवये नमः

ॐ क्षीरार्णवोपमाय नमः

ॐ शङ्खीने नमः

ॐ चक्रिणे नमः

ॐ गदिने नमः

ॐ खड्गिने नमः

ॐ शार्ङ्गिणे नमः

ॐ निर्भयमुद्रकाय नमः

ॐ चिन्मुद्राचिह्निताय नमः

ॐ हस्ततलविन्यस्तपुस्तकाय नमः

ॐ शिष्यभूतविद्याश्रीनिजवैभववेदकाय नमः

ॐ अष्टार्णगम्याय नमः

ॐ अष्टभुजाय नमः

ॐ व्यष्टिसृष्टिकराय नमः

ॐ पित्रे नमः

ॐ अष्टैश्वर्यप्रदाय नमः

ॐ हृष्यदष्टमूर्तिपितृस्तुताय नमः

ॐ आनीतवेदपुरुषाय नमः                                     ४००

 

ॐ विधिवेदोपदेशकृते नमः
ॐ वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमते नमः

ॐ सर्वकर्मसमाराध्याय नमः

ॐ सर्ववेदमयाय नमः

ॐ विभवे नमः

ॐ सर्वार्थतत्त्वव्याख्यात्रे नमः

ॐ चतुष्षष्टिकलाधिपाय नमः

ॐ शुभयुजे नमः

ॐ सुमुखाय नमः

ॐ शुद्धाय नमः

ॐ सुरूपाय नमः

ॐ सुगतये नमः

ॐ सुधिये नमः

ॐ सुवृतये नमः

ॐ संवृतये नमः

ॐ शूराय नमः

ॐ सुतपसे नमः

ॐ सुष्टुतये नमः

ॐ सुहृदे नमः

ॐ सुन्दराय नमः 
ॐ सुभगाय नमः
ॐ सौम्याय नमः

ॐ सुखदाय नमः

ॐ सुहृदां प्रियाय नमः

ॐ सुचरित्राय नमः

ॐ सुखतराय नमः

ॐ शुद्धसत्त्वप्रदायकाय नमः

ॐ रजस्तमोहराय नमः

ॐ वीराय नमः

ॐ विश्वरक्षाधुरन्धराय नमः

ॐ नरनारायणाकृत्या

ॐ गुरुशिष्यत्वमास्थिताय नमः

ॐ परावरात्मने नमः

ॐ प्रबलाय नमः

ॐ पावनाय नमः

ॐ पापनाशनाय नमः

ॐ दयाघनाय नमः

ॐ क्षमासाराय नमः

ॐ वात्सल्यैकविभूषणाय नमः

ॐ आदिकूर्माय नमः

ॐ जगद्भर्त्रे नमः 
ॐ महापोत्रिणे नमः
ॐ महीधराय नमः

ॐ महीभित्स्वामिने नमः

ॐ हरये नमः

ॐ यक्षाय नमः

ॐ हिरण्यरिपवे नमः

ॐ एच्छिकाय नमः

ॐ प्रह्लादपालकाय नमः

ॐ सर्वभयहर्त्रे नमः

ॐ प्रियवदाय नमः

ॐ श्रीमुखालोकनस्रंसत्क्रौञ्चकाय नमः

ॐ कुहकाञ्चनाय नमः

ॐ छत्रिणे नमः

ॐ कमण्डलुधराय नमः

ॐ वामनाय नमः

ॐ वदतांवराय नमः

ॐ पिशुनात्मोशनोदृष्टिलोपनाय नमः

ॐ बलिमर्दनाय नमः

ॐ उरुक्रमाय नमः

ॐ बलिशिरोन्यस्ताङ्घ्रये नमः 
ॐ बलिमर्दनाय नमः
ॐ जामदग्न्याय नमः

ॐ परशुभृते नमः

ॐ कृत्तक्षत्रकुलोत्तमाय नमः

ॐ रामाय नमः

ॐ अभिरामाय नमः

ॐ शान्तात्मने नमः

ॐ हरकोदण्डखण्डनाय नमः

ॐ शरणागतसन्त्रात्रे नमः

ॐ सर्वायोध्यकमुक्तिदाय नमः

ॐ सङ्कर्षणाय नमः

ॐ मदोदग्राय नमः

ॐ बलवते नमः

ॐ मुसलायुधाय नमः

ॐ कृष्णाक्लेशहराय नमः

ॐ कृष्णाय नमः

ॐ महाव्यसनशान्तिदाय नमः

ॐ इङ्गालितोत्तरागर्भप्राणदाय नमः

ॐ पार्थसारथये नमः

ॐ गीताचार्याय नमः 
ॐ धराभारहारिणे नमः
ॐ षट्पुरमर्दनाय नमः

ॐ कल्किने नमः

ॐ विष्णुयशस्सूनवे नमः

ॐ कलिकालुष्यनाशनाय नमः

ॐ साधुपरित्राणविहोतिदयाय नमः

ॐ दुष्कृद्विनाशविहितोदयाय नमः

ॐ परमवैकुण्ठस्थाय नमः

ॐ सुकुमारयुवाकृतये नमः

ॐ विश्वोदयसङ्कल्पस्वयम्प्रभवे नमः

ॐ विश्वस्थितिसङ्कल्पस्वयम्प्रभवे नमः

ॐ विश्वध्वंसङ्कल्पस्वयम्प्रभवे नमः

ॐ मदनानां मदनाय नमः

ॐ मणिकोटीरमानिताय नमः

ॐ मन्दारमालिकापीडाय नमः

ॐ मणिकुण्डलमण्डिताय नमः

ॐ सुस्निग्धनीलकुटिलकुन्तलाय नमः

ॐ कोमलाकृतये नमः

ॐ सुललाटाय नमः

ॐ सुतिलकाय नमः                                 ५००

 

ॐ सुभ्रूकाय नमः नमः

ॐ सुकपोलकाय नमः

ॐ सदासिद्धाय नमः

ॐ सदालोकसुधास्यन्दिरदच्छदाय नमः

ॐ तारकाकोरकाकारविनिर्मितरदच्छदाय नमः

ॐ सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदाय नमः

ॐ विष्टब्धाय नमः

ॐ विपुलग्रीवाय नमः

ॐ निभृतोच्चैश्श्रवस्सिथतये नमः

ॐ समावृत्तावदातोरुमुक्ताप्रालम्बभूषणाय नमः

ॐ रत्नाङ्गदिने नमः

ॐ वज्रनिष्किणे नमः

ॐ नीलरत्नाङ्ककङ्कणाय नमः

ॐ हरिन्मणिगणाबद्धशृङ्खलाकङ्कणोर्मिकाय नमः

ॐ सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकाय नमः

ॐ श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृताय नमः

ॐ पट्टतन्तुग्रथनवत्पवित्रसरशोभिताय नमः

ॐ पीनवक्षसे नमः

ॐ महास्कन्धाय नमः

ॐ विपुलोरुकटीतटाय नमः 
ॐ कौस्तुभिने नमः
ॐ वनमालिने नमः

ॐ कान्त्या चन्द्रायुतोपमाय नमः

ॐ मन्दारमालिकामोदिने नमः

ॐ मञ्जुवाचे नमः

ॐ अमलच्छवये नमः

ॐ दिव्यगन्धाय नमः

ॐ दिव्यरसाय नमः

ॐ दिव्यतेजसे नमः

ॐ दिवस्पतये नमः

ॐ वाचालाय नमः

ॐ वाक्पतये नमः

ॐ वक्त्रे नमः

ॐ व्याख्यात्रे नमः

ॐ वादिनाम्प्रियाय नमः

ॐ भक्तहृन्मधुराय नमः

ॐ वादिजिह्वाभद्रासनस्थितये नमः

ॐ स्मृतिसन्निहिताय नमः

ॐ स्निग्धाय नमः

ॐ सिद्धिदाय नमः 
ॐ सिद्धसन्नुताय नमः
ॐ मूलकन्दाय नमः

ॐ मुकुन्दाय नमः

ॐ ग्लावे नमः

ॐ स्वयम्भुवे नमः

ॐ शम्भवे नमः

ॐ एन्दवाय नमः

ॐ इष्टाय नमः

ॐ मनवे नमः

ॐ यमाय नमः

ॐ अकालकाल्याय नमः

ॐ कम्बुकलानिधये नमः

ॐ कल्याय नमः

ॐ कामयित्रे नमः

ॐ भीमाय नमः

ॐ कातर्यहरणाय नमः

ॐ कृतये नमः

ॐ सम्प्रियाय नमः

ॐ पक्कणाय नमः

ॐ तर्काय नमः 
ॐ चर्चायै नमः
ॐ निर्धारणोदयाय नमः

ॐ व्यतिरेकाय नमः

ॐ विवेकाय नमः

ॐ प्रवेकाय नमः

ॐ प्रक्रमाय नमः

ॐ क्रमाय नमः

ॐ प्रमाणाय नमः

ॐ प्रतिभुवे नमः

ॐ प्राज्ञाय नमः

ॐ पथ्यायै प्रज्ञायै नमः

ॐ धारणाय नमः

ॐ विधये नमः

ॐ विधात्रे नमः

ॐ व्यवधये नमः

ॐ उद्भवाय नमः

ॐ प्रभवाय नमः

ॐ स्थितये नमः

ॐ विषयाय नमः

ॐ संशयाय नमः 
ॐ पुर्वस्मै पक्षाय नमः
ॐ कक्ष्योपपादकाय नमः

ॐ राद्धान्ताय नमः

ॐ विहिताय नमः

ॐ न्यायफलनिष्पत्तये नमः

ॐ उद्भवाय नमः

ॐ नानारूपतन्त्रात्मने नमः

ॐ व्यवहार्याय नमः

ॐ व्यवस्थितये नमः

ॐ सर्वसाधारणाय देवाय नमः

ॐ साध्वसाधुहितेरताय नमः

ॐ सन्धायै नमः

ॐ सनातनाय धर्माय नमः

ॐ महात्मभिः धर्मैरर्च्याय नमः

ॐ छन्दोमयाय नमः

ॐ त्रिधामात्मने नमः

ॐ स्वच्छन्दाय नमः

ॐ छान्दसेडिताय नमः

ॐ यज्ञाय नमः

ॐ यज्ञात्मकाय नमः                             ६००

 

ॐ यष्ट्रे नमः
ॐ यज्ञाङ्गाय नमः

ॐ अपघनाय नमः

ॐ हविषे नमः

ॐ समिधे नमः

ॐ आज्याय नमः

ॐ पुरोडाशाय नमः

ॐ शालायै नमः

ॐ स्थाल्यै नमः

ॐ स्रुवाय नमः

ॐ स्रुग्भ्यो नमः

ॐ प्राग्वंशाय नमः

ॐ देवयजनाय नमः

ॐ परिधये नमः

ॐ परिस्तराय नमः

ॐ वेदये नमः

ॐ विहरणाय नमः

ॐ त्रेतायै नमः

ॐ पशवे नमः

ॐ पाशाय नमः 
ॐ संस्कृतये नमः
ॐ विधये नमः

ॐ मन्त्राय नमः

ॐ अर्थवादाय नमः

ॐ द्रव्याय नमः

ॐ अङ्गाय नमः

ॐ दैवताय नमः

ॐ स्तोत्राय नमः

ॐ शस्त्राय नमः

ॐ साम्ने नमः

ॐ गीतये नमः

ॐ उद्गीथाय नमः

ॐ सर्वसाधनाय नमः

ॐ याज्यायै नमः

ॐ पुरोऽनुवाक्यायै नमः

ॐ सामिधेन्यै नमः

ॐ समूहनाय नमः

ॐ प्रयोक्तृभ्यो नमः

ॐ प्रयोगाय नमः

ॐ प्रपञ्चाय नमः 
ॐ प्राशुभाश्रमाय नमः
ॐ श्रद्धायै नमः

ॐ प्रध्वंसनायै नमः

ॐ तुष्टये नमः

ॐ पुष्टये नमः

ॐ पुण्याय नमः

ॐ प्रतये नमः

ॐ भवाय नमः

ॐ सदसे नमः

ॐ सदस्यसम्पाताय नमः

ॐ प्रश्नाय नमः

ॐ प्रतिवचसे नमः

ॐ स्थितये नमः

ॐ प्रायश्चित्ताय नमः

ॐ परिष्काराय नमः

ॐ धृतये नमः

ॐ निर्वहणाय नमः

ॐ फलाय नमः

ॐ नियोगाय नमः

ॐ भावनायै नमः 
ॐ भाव्याय नमः
ॐ हिरण्याय नमः

ॐ दक्षिणायै नमः

ॐ नुतये नमः

ॐ आशिषे नमः

ॐ अभ्युपपत्तये नमः

ॐ तृप्तये नमः

ॐ स्वाय शर्मणे केवलाय नमः

ॐ पुण्यक्षयाय नमः

ॐ पुनःपातभयाय नमः

ॐ शिक्षाशुगर्दनाय नमः

ॐ कार्पण्याय नमः

ॐ यातनायै नमः

ॐ चिन्तायै नमः

ॐ निर्वेदाय नमः

ॐ विहस्ततायै नमः

ॐ देहभृत्कर्मसम्पाताय नमः

ॐ किञ्चित्कर्मानुकूलकाय नमः

ॐ अहेतुकदयायै नमः

ॐ प्रेम्णे नमः 
ॐ साम्मुख्याय नमः
ॐ अनुग्रहाय नमः

ॐ शुचये नमः

ॐ श्रीमत्कुलजनाय नमः

ॐ नेत्रे नमः

ॐ सत्त्वाभिमानवते नमः

ॐ पित्रोरन्तरायहराय नमः

ॐ अदुष्टाहारदायकाय नमः

ॐ शुद्धाहारानुरूपाङ्गपरिणामविधायकाय नमः

ॐ स्रावपातादिविपदां परिहत्रे नमः

ॐ परायणाय नमः

ॐ शिरःपाण्यादिसन्धात्रे नमः

ॐ क्षेमकृते नमः

ॐ प्राणदाय नमः

ॐ प्रभवे नमः

ॐ अनिर्घृणाय नमः

ॐ अविषमाय नमः

ॐ शक्तित्रितयदायकाय नमः

ॐ स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवते नमः

ॐ संवित्सन्धायकाय नमः                                ७००

 

ॐ सर्वजन्मक्लेशस्मृतिप्रदाय नमः 
ॐ विवेकविधायकाय नमः

ॐ शोकविधायकाय नमः

ॐ वैराग्यविधायकाय नमः

ॐ भवभीतिविधायकाय नमः

ॐ गर्भस्य अनुकूलादिनासान्ताध्यवसायदाय नमः

ॐ शुभवैजननोपेतसदनेहाय नमः

ॐ जनिप्रदाय नमः

ॐ उत्तमायुःप्रदाय नमः

ॐ ब्रह्मनिष्ठानुग्रहकारकाय नमः

ॐ स्वदासजननिस्तीर्णतदंशजपरम्पराय नमः

ॐ श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलाय नमः

ॐ आथर्वणोक्तैकशतमृत्युदूरक्रियापराय नमः

ॐ दयाद्यष्टागुणाधात्रे नमः

ॐ तत्तत्संस्कृतिसाधकाय नमः

ॐ मेधाविधात्रे नमः

ॐ श्रद्धाकृते नमः

ॐ सौस्थ्यदाय नमः

ॐ जामिताहराय नमः

ॐ विघ्ननुदे नमः 
ॐ विजयाधात्रे नमः
ॐ देशकालानुकूल्यकृते नमः

ॐ विनेत्रे नमः

ॐ सत्पथानेत्रे नमः

ॐ दोषहृते नमः

ॐ शुभदाय नमः

ॐ सख्ये नमः

ॐ ह्रीदाय नमः

ॐ भीदाय नमः

ॐ रुचिकराय नमः

ॐ विश्वाय नमः

ॐ विश्वहितेरताय नमः

ॐ प्रमादहृते नमः

ॐ प्राप्तकारिणे नमः

ॐ प्रद्युम्नाय नमः

ॐ बलवत्तराय नमः

ॐ साङ्गवेदसमायोक्त्रे नमः

ॐ सर्वशास्त्रार्थवित्तिदाय नमः

ॐ ब्रह्मचर्यान्तरायघ्नाय नमः

ॐ प्रियकृते नमः 
ॐ हितकृते नमः
ॐ पराय नमः

ॐ चित्तशुद्धिप्रदाय नमः

ॐ छिन्नाक्षचापल्याय नमः

ॐ क्षमावहाय नमः

ॐ इन्द्रियार्थरतिच्छेत्रे नमः

ॐ विद्यैकव्यसनावहाय नमः

ॐ आत्मानुकूल्यरुचिकृते नमः

ॐ अखिलार्तिविनाशकाय नमः

ॐ तितीर्षुहृत्त्वरावेदिने नमः

ॐ गुरुसद्भक्तितेजनाय नमः

ॐ गुरुसम्बन्धघटकाय नमः

ॐ गुरुविश्वासवर्धनाय नमः

ॐ गुरूपासनासन्धात्रे नमः

ॐ गुरुप्रेमप्रवर्धनाय नमः

ॐ आचार्याभिमतैर्योक्त्त्रे नमः

ॐ पञ्चसंस्कृतिभावनाय नमः

ॐ गुरूक्तवृत्तिनैश्चल्यसन्धात्रे नमः

ॐ अवहितस्थितये नमः

ॐ आपन्नाखिलरक्षार्थाय नमः 
ॐ आचार्यकमुपाश्रिताय नमः नमः

ॐ शास्त्रपाणिप्रदानेन भवमग्नान् समुद्धरते नमः

ॐ पाञ्चकालिकधर्मेषु नैश्चल्यं यतेप्रतिपादकाय नमः

ॐ स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकाय नमः

ॐ न्यासविद्याविनिर्वोढ्रे नमः

ॐ न्यस्तात्मभररक्षकाय नमः

ॐ स्वकैङ्कर्यैकरुचिदाय नमः

ॐ स्वदास्यप्रेमवर्धनाय नमः

ॐ आचार्यार्थखिलद्रव्यसम्भृत्यर्पणरोचकाय नमः

ॐ आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदाय नमः

ॐ आगत्य योजयते नमः

ॐ दासहितैककृतिजागराय नमः

ॐ ब्रह्मविद्यासमास्वादसुहिताय नमः

ॐ कृतसंस्कृतये नमः

ॐ सत्कारे विषधीदात्रे नमः

ॐ तरुण्यां शवबुद्धिदाय नमः

ॐ सभां व्यालीं प्रत्याययते नमः

ॐ सर्वत्र समबुद्धिदाय नमः

ॐ सम्भाविताशेषदोषहृते नमः

ॐ पुनर्न्यासरोचकाय नमः 
ॐ महाविश्वाससन्धात्रे नमः
ॐ स्थैर्यदात्रे नमः

ॐ मदापहाय नमः

ॐ वादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदाय नमः

ॐ स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयाय नमः

ॐ अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनाय नमः

ॐ व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितये नमः

ॐ स्वभक्तस्तुतिसन्तुष्टाय नमः

ॐ भूयोभक्तिप्रदायकाय नमः

ॐ सात्त्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियाय नमः

ॐ निरन्तरानुस्मरणनिजदासैकदास्यकृते नमः

ॐ निष्कामवत्सलाय नमः

ॐ नैच्यभावनेषु विनिर्विशते नमः

ॐ सर्वभूतभवद्भावं सम्पश्यत्सु सदास्थिताय नमः

ॐ करणत्रयसारूप्यकल्याणवति सादराय नमः

ॐ कदाकदेतिकैङ्कर्यकामिशेषितां भजते नमः

ॐ परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहाय नमः

ॐ चन्द्रमण्डलमध्यस्थश्वेताम्भोरुहविष्टराय नमः

ॐ ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमसे नमः

ॐ भाव्याय नमः                             ८००

 

ॐ भद्रभावयित्रे नमः
ॐ पारिजातवनालयाय नमः

ॐ क्षीराब्धिमध्यमद्वीपपालकाय नमः

ॐ प्रपितामहाय नमः

ॐ निरन्तरनमोवाकशुद्धयाजिहृदाश्रयाय नमः

ॐ मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनाय नमः

ॐ गरुडाहारितश्वेतमृत्पूतयदुभूधराय नमः

ॐ भद्राश्ववर्षनिलयाय नमः

ॐ भयहारिणे नमः

ॐ शुभाश्रयाय नमः

ॐ भद्रश्रीवत्सहाराढ्याय नमः

ॐ पञ्चरात्रप्रवर्तकाय नमः

ॐ भक्तात्मभावभवनाय नमः

ॐ हार्दाय नमः

ॐ अङ्गुष्ठप्रमाणवते नमः

ॐ स्वदाससत्कृत्याकृत्ये तन्मित्रारिषु योजयते नमः

ॐ प्राणानुत्क्रामयते नमः

ॐ ऊरीकृतप्रारब्धलोपनाय नमः

ॐ लघुशिक्षानिर्णुन्नाशेषपापाय नमः

ॐ त्रिस्थूणक्षोभतो भूतसूक्ष्मैः

ॐ सूक्ष्मवपुस्सृजते नमः 
ॐ निरङ्कुशकृपापूराय नमः
ॐ नित्यकल्याणकारकाय नमः

ॐ मूर्धन्यनाड्या स्वान्दासान् ब्रह्मरन्ध्रादुदञ्चयते नमः

ॐ उपासनपरान् सर्वान् प्रारब्धमनुभावयते नमः

ॐ सर्वप्रारब्धदेहान्तेऽपि अन्तिमस्मरणं दिशते नमः

ॐ प्रपेदुषां भेजुषां च यमदृष्टिमभावयते नमः

ॐ दिव्यदेहप्रदाय नमः

ॐ मोक्षमेयुषां सूर्यं द्वारयते नमः

ॐ आतिवाहिकसत्कारान् अध्वन्यापाद्य मानयते नमः

ॐ सर्वान् क्रतुभुजः शश्वत् प्राभृतानि प्रदापयते नमः

ॐ दुरन्तमायाकान्तारं द्रुतं योगेन लङ्घयते नमः

ॐ स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयते नमः

ॐ सीमान्तसिन्धुविरजां योगेनोत्तारयते नमः

ॐ वशिने नमः

ॐ अमानवस्य देवस्य करं शिरसि धारयते नमः

ॐ अनादिवासनां धून्वते नमः

ॐ वैकुण्ठाप्त्या सलोकयते नमः

ॐ अहेयमङ्गलोदारतनुदानात् सरूपयते नमः

ॐ सूरिजुष्टसुखैकान्तपरमपदमापयते नमः

ॐ अरण्यं अमृताम्भोधी दर्शयते नमः 
ॐ श्रमनाशनाय नमः
ॐ दिव्योद्यानसरोवापीसरिन्मणिनगान् नयते नमः

ॐ ऐरम्मदामृतसरो गमयते नमः

ॐ सूपबृंहणाय नमः

ॐ अश्वत्थं सोमसवनं प्रापयते नमः

ॐ विष्ठरश्रवसे नमः

ॐ दिव्याप्सरस्समानीत ब्रह्मालङ्कारदायकाय नमः

ॐ दिव्यवासोऽञ्जनक्षौममाल्यैः स्वान् बहु मानयते नमः

ॐ स्वीयां अयोध्यां नगरीं सादरं सम्प्रवेशयते नमः

ॐ दासान् दिव्यरसालोकगन्धांसलशरीरयते नमः

ॐ स्वदासान् सूरिवर्गेण सस्नेहं बहुमानयते नमः

ॐ सूरिसेवोदितानन्दनैच्यान् स्वानतिशाययते नमः

ॐ स्वां नमो वीप्सां वाचयते नमः

ॐ प्रह्वान् कृताञ्जलीन् कुर्वते नमः

ॐ प्राकारगोपुरारामप्रासादेभ्यः प्रणामयते नमः

ॐ इन्द्रप्रजापतिद्वारपालसम्मानमापयते नमः

ॐ मालिकाञ्चन्महाराजवीथीमध्यं निवासयते नमः

ॐ श्रीवैकुण्ठपुरन्ध्रीभिः नानासत्कारकाय दिव्यं विमानं गमयते नमः

ॐ ब्रह्मकान्त्याऽभिपूरयते नमः 
ॐ महानन्दात्मकश्रीमन्मणिमण्डपमापयते नमः

ॐ हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयते नमः

ॐ सेनेशचिदितास्थाननायकाय नमः

ॐ हेतिनायकाय नमः

ॐ दिव्यमास्थानं प्रापयते नमः

ॐ वैनतेयं प्रणामयते नमः

ॐ श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयते नमः

ॐ भास्वरासनपर्यङ्कप्रापणेन कृतार्थयते नमः

ॐ पर्यङ्कविद्यासंसिद्धसर्ववैभवसङ्गताय नमः

ॐ स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयते नमः

ॐ शेषतैकरतिं शेषं शय्यात्मानं प्रणामयते नमः

ॐ अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयते नमः

ॐ अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयते नमः

ॐ अतटानन्दतो हेतोः किलिकिञ्चितमञ्चयते नमः

ॐ दासानत्युत्थितिमुहुःकृतिदृष्टिप्रसन्नहृते नमः

ॐ श्रियं प्राप्तं स्वयं तातं जीवं पुत्रं प्रहर्षयते नमः

ॐ स्वसुखाम्भोधौ मज्जयते नमः

ॐ स्वककीर्तिरुचिं दिशते नमः

ॐ दयार्द्रापाङ्गवलनाकृताह्णादैः कृतार्थयते नमः

ॐ पर्यङ्कारोहणप्रह्णं लक्ष्म्या सममुपपादयते नमः 
ॐ कस्त्वमित्यनुयुञ्जानाय नमः

ॐ दासोऽस्मीत्युक्तिविस्मिताय नमः

ॐ अपृथक्त्वप्रकारोऽस्मिवाचा स्वाश्रितवद्भवते नमः

ॐ विदुषां तत्क्रतुनयात् नमः

ॐ हयास्यवपुषा भवते नमः

ॐ वासुदेवात्मना भूयो भवते नमः

ॐ वैकुण्ठनायकाय नमः

ॐ जगन्मोहनमूर्तिमते नमः

ॐ यथातथैव स्वरूपं प्रकाशयते नमः

ॐ द्विमूर्ती प्रकाशयते नमः

ॐ बहुमूर्तीः प्रकाशयते नमः

ॐ यथातथैव स्वरूपं प्रकाशयते नमः

ॐ द्विमूर्ती प्रकाशयते नमः

ॐ बहुमूर्तीः प्रकाशयते नमः

ॐ स्वात्मनः प्रकाशयते नमः

ॐ युगपत् सकलं साक्षात्स्वतः कर्तुं समर्थयते नमः

ॐ कवीनां नित्यमादिशते नमः

ॐ मुक्तानामादिमाय कवये नमः

ॐ षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशते नमः

ॐ द्वादशाक्षरनिष्ठानं सन्तानिकं लोकं दिशते नमः

ॐ अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयते नमः

ॐ शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयते नमः

ॐ स्वमन्त्रराजनिष्ठानां स्वस्मादतिशयं दिशते नमः

ॐ श्रिया गाढोपगूढात्मने नमः                             ९००

 

ॐ भूतधात्रीरुचिं दिशते नमः
ॐ नीलाविभूतिव्यामुग्धाय नमः

ॐ महाश्वेताश्वमस्तकाय नमः

ॐ त्र्यक्षाय नमः

ॐ त्रिपुरसंहारिणे नमः

ॐ रुद्राय नमः

ॐ स्कन्दाय नमः

ॐ विनायकाय नमः

ॐ अजाय नमः

ॐ विरिञ्चाय नमः

ॐ द्रुहिणाय नमः

ॐ व्याप्तमूर्तये नमः

ॐ अमूर्तिकाय नमः

ॐ असङ्गाय नमः

ॐ अनन्यधीसङ्गविहङ्गाय नमः

ॐ वैरिभङ्गदाय नमः

ॐ स्वामिने नमः

ॐ स्वस्मै नमः

ॐ स्वेन सन्तुष्यते नमः

ॐ शक्राय नमः 
ॐ सर्वाधिकस्यदाय नमः
ॐ स्वयञ्ज्योतिषे नमः

ॐ स्वयंवेद्याय नमः

ॐ शूराय नमः

ॐ शूरकुलोद्भवाय नमः

ॐ वासवाय नमः

ॐ वसुरण्याय नमः

ॐ अग्नये नमः

ॐ वासुदेवाय नमः

ॐ सुहृदे नमः

ॐ वसवे नमः

ॐ भूताय नमः

ॐ भाविने नमः

ॐ भवते नमः

ॐ भव्याय नमः

ॐ विष्णुस्थानाय नमः

ॐ सनातनाय नमः

ॐ नित्यानुभावाय नमः

ॐ नेदीयसे नमः

ॐ दवीयसे नमः 
ॐ दुर्विभावनाय नमः
ॐ सनत्कुमाराय नमः

ॐ सन्धात्रे नमः

ॐ सुगन्धये नमः

ॐ सुखदर्शनाय नमः

ॐ तीर्थाय नमः

ॐ तितिक्षवे नमः

ॐ तीर्थाङ्घ्रये नमः

ॐ तीर्थस्वादुशुभाय नमः

ॐ शुचये नमः

ॐ वीर्यवद्दीधितये नमः

ॐ तिग्मतेजसे नमः

ॐ तीव्राय नमः

ॐ अनामयाय नमः

ॐ ईशाद्युपनिषद्वेद्याय नमः

ॐ पञ्चोपनिषदात्मकाय नमः

ॐ ईशे नमः

ॐ अन्तःस्थाय नमः

ॐ दूरस्थाय नमः

ॐ कल्याणतमरूपवते नमः 
ॐ प्राणानां प्राणनाय नमः

ॐ पूर्णज्ञानैरपि सुसुदुर्ग्रहाय नमः

ॐ नाचिकेतोपासनार्च्याय नमः

ॐ त्रिमात्रप्रणवोदिताय नमः

ॐ भूतयोनये नमः

ॐ सर्वज्ञाय नमः

ॐ अक्षराय नमः

ॐ अक्षरपरात्पराय नमः

ॐ अकारादिपदज्ञेयव्यूहाय नमः

ॐ तारार्थपूरुषाय नमः

ॐ मनोमयाय नमः

ॐ अमृताय नमः

ॐ नन्दमयाय नमः

ॐ दहररूपधृते नमः

ॐ न्यासविद्यावेद्यरूपाय नमः

ॐ आदित्यान्तर्हिरण्मयाय नमः

ॐ इदन्द्राय नमः

ॐ आत्मने नमः

ॐ उद्गीथादिप्रतीकोपासनान्वयिने नमः

ॐ मधुविद्योपासनीयाय नमः 
ॐ गायत्रीध्यानगोचराय नमः
ॐ दिव्यकौक्षेयसज्ज्योतिषे नमः

ॐ शाण्डिल्योपास्तिवीक्षिताय नमः

ॐ संवर्गविद्यावेद्यात्मने नमः

ॐ परस्मै षोडशकलाय नमः

ॐ तस्मै नमः

ॐ उपकोसलविद्येक्ष्याय नमः

ॐ पञ्चाग्न्यात्मशरीरकाय नमः

ॐ वैश्वानराय नमः

ॐ सते नमः

ॐ भूम्ने नमः

ॐ जगत्कर्मणे नमः

ॐ आदिपूरुषाय नमः

ॐ मूर्तामूर्तब्रह्मणे नमः

ॐ सर्वप्रेष्ठाय नमः

ॐ अन्यप्रियताकाराय नमः

ॐ सर्वान्तराय नमः

ॐ अपरोक्षाय नमः

ॐ अन्तर्यामिणे नमः

ॐ अमृताय नमः

ॐ अनघाय नमः

ॐ अहर्नामादित्यरूपाय नमः                                १०००

 

ॐ अहन्नामाक्षिसंश्रिताय नमः
ॐ सतुर्यगायत्र्यर्थाय नमः

ॐ यथोपास्त्याप्यसद्वपुषे नमः

ॐ चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचराय नमः

ॐ न्यासनाश्यानभ्युपेतप्रारब्धांशाय नमः

ॐ महादयाय नमः

ॐ अवताररहस्यादिज्ञानिप्रारब्धनाशनाय नमः

ॐ स्वेन स्वार्थं परेणापिन्यासे नमः
ॐ कृते फलप्रदाय नमः

ॐ असाहसाय नमः

ॐ अनपायश्रिये नमः

ॐ ससहायाय नमः

ॐ श्रियैव सते नमः

ॐ श्रीमन्नारायणाय नमः

ॐ वासुदेवाय नमः

ॐ विष्णवे नमः

ॐ उत्तमाय नमः

ॐ श्रीमते हयग्रीवाय नमः
                                        
                                                इति श्रीहयग्रीवसहस्रनामावलिः 

Leave a Reply

Your email address will not be published. Required fields are marked *