॥ श्रीहयग्रीवसहस्रनामावलिः ॥
ॐ श्रीहयग्रीवाय नमः
ॐ श्रीं हंसाय नमः
ॐ हं हयग्रीवाय नमः
ॐ ऐं क्लीम् नमः
ॐ श्रीयः श्रियै नमः
ॐ श्रीविभूषणाय नमः
ॐ परोरजसे नमः
ॐ परब्रह्मणे नमः
ॐ भूर्भुवस्सुवरादिमाय नमः
ॐ भास्वते नमः
ॐ भगाय नमः
ॐ भगवते नमः
ॐ स्वस्ति नमः
ॐ स्वाहा नमः
ॐ नमः नमः
ॐ स्वधायै नमः
ॐ श्रौषट् नमः
ॐ वौषट् नमः
ॐ अलं नमः
ॐ हुम् नमः
ॐ फट् नमः
ॐ हुम् नमः
ॐ ह्रीम् नमः
ॐ क्रोम् नमः
ॐ ह्लौम् नमः
ॐ कर्कग्रीवाय नमः
ॐ कलानाथाय नमः
ॐ कामदाय नमः
ॐ करुणाकराय नमः
ॐ कमलाध्युषितोत्सङ्गाय नमः
ॐ क्ष्य कालीवशानुगाय नमः
ॐ निषदे नमः
ॐ उपनिषदे नमः
ॐ नीचैः नमः
ॐ उच्चैः नमः
ॐ समम् नमः
ॐ सह नमः
ॐ शश्वत् नमः
ॐ युगपत् नमः नमः
ॐ अह्नाय नमः
ॐ शनैः नमः
ॐ एकस्मै नमः
ॐ बहवे नमः
ॐ ध्रुवाय
ॐ भूतभृते नमः
ॐ भूरिदाय नमः
ॐ साक्षिणे नमः
ॐ भूतादये नमः
ॐ पुण्यकीर्तनाय नमः
ॐ भूम्ने नमः
ॐ भूमिरथोन्नद्धपुरुहूताय नमः
ॐ पुरुष्टुताय नमः
ॐ प्रफुल्लपुण्डरीकाक्षाय नमः
ॐ परमेष्ठिने नमः
ॐ प्रभावनाय नमः
ॐ प्रभवे नमः
ॐ भर्गाय नमः
ॐ सतां बन्धवे नमः
ॐ भयध्वंसिने नमः
ॐ भवापनाय नमः
ॐ उद्यते नमः
ॐ उरुशयाय नमः
ॐ हुङ्कृते नमः
ॐ उरुगायाय नमः
ॐ उरुक्रमाय नमः
ॐ उदाराय नमः
ॐ त्रियुगाय नमः
ॐ त्र्यात्मने नमः
ॐ निदानाय नमः
ॐ निलयाय नमः
ॐ हरये नमः
ॐ हिरण्यगर्भाय नमः
ॐ हेमाङ्गाय नमः
ॐ हिरण्यश्मश्रवे नमः
ॐ ईशित्रे हिरण्यकेशाय नमः
ॐ हिमघ्ने नमः
ॐ हेमवाससे नमः
ॐ हितैषणाय नमः
ॐ आदित्यमण्डलान्तस्स्थाय नमः
ॐ मोदमानाय नमः
ॐ समूहनाय नमः
ॐ सर्वात्मने नमः
ॐ जगदाधाराय नमः
ॐ सन्निधये नमः
ॐ सारवते नमः
ॐ स्वभुवे नमः
ॐ गोपतये नमः
ॐ गोहिताय नमः
ॐ गोमिने नमः
ॐ केशवाय नमः
ॐ किन्नरेश्वराय नमः
ॐ मायिने नमः
ॐ मायाविकृतिकृते नमः
ॐ महेशानाय नमः
ॐ महामहसे नमः
ॐ म नमः
ॐ मा नमः १००
ॐ मि नमः
ॐ मी मु नमः
ॐ मू नमः
ॐ मृ नमः
ॐ मॄ नमः
ॐ म्लृ नमः
ॐ म्लॄ नमः
ॐ मे नमः
ॐ मै नमः
ॐ मो नमः
ॐ मौ नमः
ॐ बिन्दवे नमः
ॐ विसर्गाय नमः
ॐ ह्रस्वाय नमः
ॐ दीर्घाय नमः
ॐ प्लुताय नमः
ॐ स्वराय नमः
ॐ उदात्ताय नमः
ॐ अनुदात्ताय नमः
ॐ स्वरिताय नमः
ॐ प्रचयाय नमः
ॐ कं नमः
ॐ खं नमः
ॐ गं नमः
ॐ घं नमः
ॐ ङं नमः
ॐ चं नमः
ॐ छं नमः
ॐ जं नमः
ॐ झं नमः
ॐ ञं नमः
ॐ टं नमः
ॐ ठं नमः
ॐ डं नमः
ॐ ढं नमः
ॐ णं नमः
ॐ तं नमः
ॐ थं नमः
ॐ दं नमः
ॐ धं नमः
ॐ नं नमः
ॐ पं नमः
ॐ फं नमः
ॐ बं नमः
ॐ भं नमः
ॐ मं नमः
ॐ यं नमः
ॐ रं नमः
ॐ र्लं नमः
ॐ वं नमः
ॐ शं नमः
ॐ षं नमः
ॐ सं नमः
ॐ हं नमः
ॐ लं नमः
ॐ क्षं नमः
ॐ यमाय नमः
ॐ व्यञ्जनाय नमः
ॐ जिह्वामूलीयाय नमः
ॐ अर्धविसर्गवते नमः
ॐ उपध्मानीयाय नमः
ॐ संयुक्ताक्षराय नमः
ॐ पदाय नमः
ॐ क्रियायै नमः
ॐ कारकाय नमः
ॐ निपाताय नमः
ॐ गतये नमः
ॐ अव्ययाय नमः
ॐ सन्निधये नमः
ॐ योग्यतायै नमः
ॐ आकाङ्क्षायै नमः
ॐ परस्परसमन्वयाय नमः
ॐ वाक्याय नमः
ॐ पद्याय नमः
ॐ सम्प्रदायाय नमः
ॐ भावाय नमः
ॐ शब्दार्थलालिताय नमः
ॐ व्यञ्जनायै नमः
ॐ लक्षणायै नमः
ॐ शक्त्यै नमः
ॐ पाकाय नमः
ॐ रीतये नमः
ॐ अलङ्कृतये नमः
ॐ शय्यायै नमः
ॐ प्रौढध्वनये नमः
ॐ ध्वनिमत्काव्याय नमः
ॐ सर्गाय नमः
ॐ क्रियायै नमः
ॐ रुचये नमः
ॐ नानारूपप्रबन्धाय नमः
ॐ यशसे नमः
ॐ पुण्याय नमः
ॐ महते धनाय नमः
ॐ व्यवहारपरिज्ञानाय नमः
ॐ शिवेतरपरिक्षयाय नमः
ॐ सद्यः परमनिर्वाणाय नमः
ॐ प्रियपथ्योपदेशकाय नमः
ॐ संस्काराय नमः
ॐ प्रतिभायै नमः २००
ॐ शिक्षायै नमः
ॐ ग्रहणाय नमः
ॐ धारणाय नमः
ॐ श्रमाय नमः
ॐ आशुतायै नमः
ॐ स्वादिम्ने नमः
ॐ चित्राय नमः
ॐ विस्ताराय नमः
ॐ चित्रसंविधये नमः
ॐ पुराणाय नमः
ॐ इतिहासाय नमः
ॐ स्मृतये नमः
ॐ सूत्राय नमः
ॐ संहितायै नमः
ॐ आचाराय नमः
ॐ आत्मनस्तुष्टये नमः
ॐ आचार्याज्ञानतिक्रमाय नमः
ॐ श्रीमते नमः
ॐ श्रीगिरे नमः
ॐ श्रियःकान्ताय नमः
ॐ श्रीनिधये नमः
ॐ श्रीनिकेतनाय नमः
ॐ श्रेयसे नमः
ॐ हयाननाय नमः
ॐ श्रीदाय नमः
ॐ श्रीमयाय नमः
ॐ श्रितवत्सलाय नमः
ॐ हंसाय नमः
ॐ शुचिषदे नमः
ॐ आदित्याय नमः
ॐ वसवे नमः
ॐ चन्द्राय नमः
ॐ अन्तरिक्षसदे नमः
ॐ होत्रे नमः
ॐ वेदिषदे नमः
ॐ योनये नमः
ॐ अतिथये नमः
ॐ द्रोणसदे नमः
ॐ हविषे नमः
ॐ नृषदे नमः
ॐ मृत्यवे नमः
ॐ वरसदे नमः
ॐ अमृताय नमः
ॐ ऋतसदे नमः
ॐ वृषाय नमः
ॐ व्योमसदे नमः
ॐ विविधस्फोटशब्दार्थव्यङ्ग्यवैभवाय नमः
ॐ अब्जाय नमः
ॐ रसाय नमः
ॐ स्वादुतमाय नमः
ॐ गोजाय नमः
ॐ गेयाय नमः
ॐ मनोहराय नमः
ॐ ऋतजाय नमः
ॐ सकलाय नमः
ॐ भद्राय नमः
ॐ अद्रिजाय नमः
ॐ उत्तमस्थैर्याय नमः
ॐ ऋताय नमः
ॐ समज्ञायै नमः
ॐ अनृताय नमः
ॐ बृहत्सूक्ष्मवशानुगाय नमः
ॐ सत्याय नमः
ॐ ज्ञानाय नमः
ॐ अनन्ताय नमः
ॐ यते नमः
ॐ तते नमः
ॐ सते नमः
ॐ ब्रह्ममयाय नमः
ॐ अच्युताय नमः
ॐ अग्रेभवते नमः
ॐ अगाय नमः
ॐ नित्याय नमः
ॐ परमाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ योगनिद्रापराय नमः
ॐ स्वामिने नमः
ॐ निध्यानपरनिर्वृताय नमः
ॐ रसाय नमः
ॐ रस्याय नमः
ॐ रसयित्रे नमः
ॐ रसवते नमः
ॐ रसिकप्रियाय नमः
ॐ आनन्दाय नमः
ॐ सर्वान् नन्दयते नमः
ॐ आनन्दिने नमः
ॐ हयकन्धराय नमः
ॐ कालाय नमः
ॐ काल्याय नमः
ॐ कालात्मने नमः
ॐ कालाभ्युत्थिताय नमः
ॐ कालजागराय नमः
ॐ कालसाचिव्यकृते नमः
ॐ कान्ताकथितव्याधिकार्यकाय नमः
ॐ दृङ्न्यञ्चनोद्यल्लयाय नमः
ॐ दृगुदञ्चनोद्यत्सर्गाय नमः
ॐ लघुक्रियाय नमः
ॐ विद्यासहायाय नमः
ॐ वागीशाय नमः
ॐ मातृकामण्डलीकृताय नमः
ॐ हिरण्याय नमः
ॐ हंसमिथुनाय नमः
ॐ ईशानाय नमः
ॐ शक्तिमते नमः
ॐ जयिने नमः
ॐ गृहमेधिने नमः
ॐ गुणिने नमः
ॐ श्रीभूनीलालीलैकलालसाय नमः
ॐ अङ्कोदूढवाग्देवीकायोपाश्रिताचार्यकाय नमः
ॐ वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्पराय नमः
ॐ ह्लौं नमः
ॐ ह्लूं नमः
ॐ हंहं नमः
ॐ हयाय नमः
ॐ हंसूं नमः
ॐ हंसां नमः
ॐ हंसीं नमः
ॐ हसूं नमः
ॐ हसौं नमः
ॐ हसूंहं नमः
ॐ हरिणाय नमः ३००
ॐ हारिणे नमः
ॐ हरिकेशाय नमः
ॐ हरेडिताय नमः
ॐ सनातनाय नमः
ॐ निबीजाय नमः
ॐ सते नमः
ॐ अव्यक्ताय नमः
ॐ हृदयेशयाय नमः
ॐ अक्षराय नमः
ॐ क्षरजीवेशाय नमः
ॐ क्षमिणे नमः
ॐ क्षयकरायाच्युताय नमः
ॐ कर्त्रे नमः
ॐ कारयित्रे नमः
ॐ कार्याय नमः
ॐ कारणाय नमः
ॐ प्रकृतये नमः
ॐ कृतये नमः
ॐ क्षयक्षयमनसे नमः
ॐ मार्थाय नमः
ॐ विष्णवे नमः
ॐ जिष्णवे नमः
ॐ जगन्मयाय नमः
ॐ सङ्कुचते नमः
ॐ विकचते नमः
ॐ स्थाणवे नमः
ॐ निर्विकाराय नमः
ॐ निरामयाय नमः
ॐ शुद्धाय नमः
ॐ बुद्धाय नमः
ॐ प्रबुद्धाय नमः
ॐ स्निग्धाय नमः
ॐ मुग्धाय नमः
ॐ समुद्धताय नमः
ॐ सङ्कल्पदाय नमः
ॐ बहुभवते नमः
ॐ सर्वात्मने नमः
ॐ सर्वनामभृते नमः
ॐ सहस्रशीर्षाय नमः
ॐ सर्वज्ञाय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपदे नमः
ॐ व्यक्ताय नमः
ॐ विराजे नमः
ॐ स्वराजे नमः
ॐ सम्राजे नमः
ॐ विष्वग्रूपवपुषे नमः
ॐ विधवे नमः
ॐ मायाविने नमः
ॐ परमानन्दाय नमः
ॐ मान्याय नमः
ॐ मायातिगाय नमः
ॐ महते नमः
ॐ वटपत्रशयाय नमः
ॐ बालाय नमः
ॐ ललते नमः
ॐ आम्नायसूचकाय नमः
ॐ मुखन्यस्तकरग्रस्तपादाग्रपटलाय नमः
ॐ प्रभवे नमः
ॐ नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्त्विकतामसाय नमः
ॐ महार्णवाम्बुपर्यङ्काय नमः नमः
ॐ पद्मनाभाय नमः
ॐ परात्पराय नमः
ॐ ब्रह्मभुवे नमः
ॐ ब्रह्मभयहृते नमः
ॐ हरये नमः
ॐ ओमुपदेशकृते नमः
ॐ मधुकैटभनिर्माथाय नमः
ॐ मत्तब्रह्ममदापहाय नमः
ॐ वेधोविलापवागाविर्दयासाराय नमः
ॐ अमृषार्थदाय नमः
ॐ नारायणास्त्रनिर्मात्रे नमः
ॐ मधुकैटभमर्दनाय नमः
ॐ वेदकर्त्रे नमः
ॐ वेदभर्त्रे नमः
ॐ वेदाहर्त्रे नमः
ॐ विदां वराय नमः
ॐ पुङ्खानपुङ्खहेषाढ्याय नमः
ॐ पूर्णषाङ्गुण्यविग्रहाय नमः
ॐ लालामृतकणव्याज वान्तनिर्दोषवर्णकाय नमः
ॐ उल्लोलध्वानधीरोद्यदुच्चैर्हलहलध्वनये नमः नमः
ॐ कर्णादारभ्य कर्कात्मने नमः
ॐ कवये नमः
ॐ क्षीरार्णवोपमाय नमः
ॐ शङ्खीने नमः
ॐ चक्रिणे नमः
ॐ गदिने नमः
ॐ खड्गिने नमः
ॐ शार्ङ्गिणे नमः
ॐ निर्भयमुद्रकाय नमः
ॐ चिन्मुद्राचिह्निताय नमः
ॐ हस्ततलविन्यस्तपुस्तकाय नमः
ॐ शिष्यभूतविद्याश्रीनिजवैभववेदकाय नमः
ॐ अष्टार्णगम्याय नमः
ॐ अष्टभुजाय नमः
ॐ व्यष्टिसृष्टिकराय नमः
ॐ पित्रे नमः
ॐ अष्टैश्वर्यप्रदाय नमः
ॐ हृष्यदष्टमूर्तिपितृस्तुताय नमः
ॐ आनीतवेदपुरुषाय नमः ४००
ॐ विधिवेदोपदेशकृते नमः
ॐ वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमते नमः
ॐ सर्वकर्मसमाराध्याय नमः
ॐ सर्ववेदमयाय नमः
ॐ विभवे नमः
ॐ सर्वार्थतत्त्वव्याख्यात्रे नमः
ॐ चतुष्षष्टिकलाधिपाय नमः
ॐ शुभयुजे नमः
ॐ सुमुखाय नमः
ॐ शुद्धाय नमः
ॐ सुरूपाय नमः
ॐ सुगतये नमः
ॐ सुधिये नमः
ॐ सुवृतये नमः
ॐ संवृतये नमः
ॐ शूराय नमः
ॐ सुतपसे नमः
ॐ सुष्टुतये नमः
ॐ सुहृदे नमः
ॐ सुन्दराय नमः
ॐ सुभगाय नमः
ॐ सौम्याय नमः
ॐ सुखदाय नमः
ॐ सुहृदां प्रियाय नमः
ॐ सुचरित्राय नमः
ॐ सुखतराय नमः
ॐ शुद्धसत्त्वप्रदायकाय नमः
ॐ रजस्तमोहराय नमः
ॐ वीराय नमः
ॐ विश्वरक्षाधुरन्धराय नमः
ॐ नरनारायणाकृत्या
ॐ गुरुशिष्यत्वमास्थिताय नमः
ॐ परावरात्मने नमः
ॐ प्रबलाय नमः
ॐ पावनाय नमः
ॐ पापनाशनाय नमः
ॐ दयाघनाय नमः
ॐ क्षमासाराय नमः
ॐ वात्सल्यैकविभूषणाय नमः
ॐ आदिकूर्माय नमः
ॐ जगद्भर्त्रे नमः
ॐ महापोत्रिणे नमः
ॐ महीधराय नमः
ॐ महीभित्स्वामिने नमः
ॐ हरये नमः
ॐ यक्षाय नमः
ॐ हिरण्यरिपवे नमः
ॐ एच्छिकाय नमः
ॐ प्रह्लादपालकाय नमः
ॐ सर्वभयहर्त्रे नमः
ॐ प्रियवदाय नमः
ॐ श्रीमुखालोकनस्रंसत्क्रौञ्चकाय नमः
ॐ कुहकाञ्चनाय नमः
ॐ छत्रिणे नमः
ॐ कमण्डलुधराय नमः
ॐ वामनाय नमः
ॐ वदतांवराय नमः
ॐ पिशुनात्मोशनोदृष्टिलोपनाय नमः
ॐ बलिमर्दनाय नमः
ॐ उरुक्रमाय नमः
ॐ बलिशिरोन्यस्ताङ्घ्रये नमः
ॐ बलिमर्दनाय नमः
ॐ जामदग्न्याय नमः
ॐ परशुभृते नमः
ॐ कृत्तक्षत्रकुलोत्तमाय नमः
ॐ रामाय नमः
ॐ अभिरामाय नमः
ॐ शान्तात्मने नमः
ॐ हरकोदण्डखण्डनाय नमः
ॐ शरणागतसन्त्रात्रे नमः
ॐ सर्वायोध्यकमुक्तिदाय नमः
ॐ सङ्कर्षणाय नमः
ॐ मदोदग्राय नमः
ॐ बलवते नमः
ॐ मुसलायुधाय नमः
ॐ कृष्णाक्लेशहराय नमः
ॐ कृष्णाय नमः
ॐ महाव्यसनशान्तिदाय नमः
ॐ इङ्गालितोत्तरागर्भप्राणदाय नमः
ॐ पार्थसारथये नमः
ॐ गीताचार्याय नमः
ॐ धराभारहारिणे नमः
ॐ षट्पुरमर्दनाय नमः
ॐ कल्किने नमः
ॐ विष्णुयशस्सूनवे नमः
ॐ कलिकालुष्यनाशनाय नमः
ॐ साधुपरित्राणविहोतिदयाय नमः
ॐ दुष्कृद्विनाशविहितोदयाय नमः
ॐ परमवैकुण्ठस्थाय नमः
ॐ सुकुमारयुवाकृतये नमः
ॐ विश्वोदयसङ्कल्पस्वयम्प्रभवे नमः
ॐ विश्वस्थितिसङ्कल्पस्वयम्प्रभवे नमः
ॐ विश्वध्वंसङ्कल्पस्वयम्प्रभवे नमः
ॐ मदनानां मदनाय नमः
ॐ मणिकोटीरमानिताय नमः
ॐ मन्दारमालिकापीडाय नमः
ॐ मणिकुण्डलमण्डिताय नमः
ॐ सुस्निग्धनीलकुटिलकुन्तलाय नमः
ॐ कोमलाकृतये नमः
ॐ सुललाटाय नमः
ॐ सुतिलकाय नमः ५००
ॐ सुभ्रूकाय नमः नमः
ॐ सुकपोलकाय नमः
ॐ सदासिद्धाय नमः
ॐ सदालोकसुधास्यन्दिरदच्छदाय नमः
ॐ तारकाकोरकाकारविनिर्मितरदच्छदाय नमः
ॐ सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदाय नमः
ॐ विष्टब्धाय नमः
ॐ विपुलग्रीवाय नमः
ॐ निभृतोच्चैश्श्रवस्सिथतये नमः
ॐ समावृत्तावदातोरुमुक्ताप्रालम्बभूषणाय नमः
ॐ रत्नाङ्गदिने नमः
ॐ वज्रनिष्किणे नमः
ॐ नीलरत्नाङ्ककङ्कणाय नमः
ॐ हरिन्मणिगणाबद्धशृङ्खलाकङ्कणोर्मिकाय नमः
ॐ सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकाय नमः
ॐ श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृताय नमः
ॐ पट्टतन्तुग्रथनवत्पवित्रसरशोभिताय नमः
ॐ पीनवक्षसे नमः
ॐ महास्कन्धाय नमः
ॐ विपुलोरुकटीतटाय नमः
ॐ कौस्तुभिने नमः
ॐ वनमालिने नमः
ॐ कान्त्या चन्द्रायुतोपमाय नमः
ॐ मन्दारमालिकामोदिने नमः
ॐ मञ्जुवाचे नमः
ॐ अमलच्छवये नमः
ॐ दिव्यगन्धाय नमः
ॐ दिव्यरसाय नमः
ॐ दिव्यतेजसे नमः
ॐ दिवस्पतये नमः
ॐ वाचालाय नमः
ॐ वाक्पतये नमः
ॐ वक्त्रे नमः
ॐ व्याख्यात्रे नमः
ॐ वादिनाम्प्रियाय नमः
ॐ भक्तहृन्मधुराय नमः
ॐ वादिजिह्वाभद्रासनस्थितये नमः
ॐ स्मृतिसन्निहिताय नमः
ॐ स्निग्धाय नमः
ॐ सिद्धिदाय नमः
ॐ सिद्धसन्नुताय नमः
ॐ मूलकन्दाय नमः
ॐ मुकुन्दाय नमः
ॐ ग्लावे नमः
ॐ स्वयम्भुवे नमः
ॐ शम्भवे नमः
ॐ एन्दवाय नमः
ॐ इष्टाय नमः
ॐ मनवे नमः
ॐ यमाय नमः
ॐ अकालकाल्याय नमः
ॐ कम्बुकलानिधये नमः
ॐ कल्याय नमः
ॐ कामयित्रे नमः
ॐ भीमाय नमः
ॐ कातर्यहरणाय नमः
ॐ कृतये नमः
ॐ सम्प्रियाय नमः
ॐ पक्कणाय नमः
ॐ तर्काय नमः
ॐ चर्चायै नमः
ॐ निर्धारणोदयाय नमः
ॐ व्यतिरेकाय नमः
ॐ विवेकाय नमः
ॐ प्रवेकाय नमः
ॐ प्रक्रमाय नमः
ॐ क्रमाय नमः
ॐ प्रमाणाय नमः
ॐ प्रतिभुवे नमः
ॐ प्राज्ञाय नमः
ॐ पथ्यायै प्रज्ञायै नमः
ॐ धारणाय नमः
ॐ विधये नमः
ॐ विधात्रे नमः
ॐ व्यवधये नमः
ॐ उद्भवाय नमः
ॐ प्रभवाय नमः
ॐ स्थितये नमः
ॐ विषयाय नमः
ॐ संशयाय नमः
ॐ पुर्वस्मै पक्षाय नमः
ॐ कक्ष्योपपादकाय नमः
ॐ राद्धान्ताय नमः
ॐ विहिताय नमः
ॐ न्यायफलनिष्पत्तये नमः
ॐ उद्भवाय नमः
ॐ नानारूपतन्त्रात्मने नमः
ॐ व्यवहार्याय नमः
ॐ व्यवस्थितये नमः
ॐ सर्वसाधारणाय देवाय नमः
ॐ साध्वसाधुहितेरताय नमः
ॐ सन्धायै नमः
ॐ सनातनाय धर्माय नमः
ॐ महात्मभिः धर्मैरर्च्याय नमः
ॐ छन्दोमयाय नमः
ॐ त्रिधामात्मने नमः
ॐ स्वच्छन्दाय नमः
ॐ छान्दसेडिताय नमः
ॐ यज्ञाय नमः
ॐ यज्ञात्मकाय नमः ६००
ॐ यष्ट्रे नमः
ॐ यज्ञाङ्गाय नमः
ॐ अपघनाय नमः
ॐ हविषे नमः
ॐ समिधे नमः
ॐ आज्याय नमः
ॐ पुरोडाशाय नमः
ॐ शालायै नमः
ॐ स्थाल्यै नमः
ॐ स्रुवाय नमः
ॐ स्रुग्भ्यो नमः
ॐ प्राग्वंशाय नमः
ॐ देवयजनाय नमः
ॐ परिधये नमः
ॐ परिस्तराय नमः
ॐ वेदये नमः
ॐ विहरणाय नमः
ॐ त्रेतायै नमः
ॐ पशवे नमः
ॐ पाशाय नमः
ॐ संस्कृतये नमः
ॐ विधये नमः
ॐ मन्त्राय नमः
ॐ अर्थवादाय नमः
ॐ द्रव्याय नमः
ॐ अङ्गाय नमः
ॐ दैवताय नमः
ॐ स्तोत्राय नमः
ॐ शस्त्राय नमः
ॐ साम्ने नमः
ॐ गीतये नमः
ॐ उद्गीथाय नमः
ॐ सर्वसाधनाय नमः
ॐ याज्यायै नमः
ॐ पुरोऽनुवाक्यायै नमः
ॐ सामिधेन्यै नमः
ॐ समूहनाय नमः
ॐ प्रयोक्तृभ्यो नमः
ॐ प्रयोगाय नमः
ॐ प्रपञ्चाय नमः
ॐ प्राशुभाश्रमाय नमः
ॐ श्रद्धायै नमः
ॐ प्रध्वंसनायै नमः
ॐ तुष्टये नमः
ॐ पुष्टये नमः
ॐ पुण्याय नमः
ॐ प्रतये नमः
ॐ भवाय नमः
ॐ सदसे नमः
ॐ सदस्यसम्पाताय नमः
ॐ प्रश्नाय नमः
ॐ प्रतिवचसे नमः
ॐ स्थितये नमः
ॐ प्रायश्चित्ताय नमः
ॐ परिष्काराय नमः
ॐ धृतये नमः
ॐ निर्वहणाय नमः
ॐ फलाय नमः
ॐ नियोगाय नमः
ॐ भावनायै नमः
ॐ भाव्याय नमः
ॐ हिरण्याय नमः
ॐ दक्षिणायै नमः
ॐ नुतये नमः
ॐ आशिषे नमः
ॐ अभ्युपपत्तये नमः
ॐ तृप्तये नमः
ॐ स्वाय शर्मणे केवलाय नमः
ॐ पुण्यक्षयाय नमः
ॐ पुनःपातभयाय नमः
ॐ शिक्षाशुगर्दनाय नमः
ॐ कार्पण्याय नमः
ॐ यातनायै नमः
ॐ चिन्तायै नमः
ॐ निर्वेदाय नमः
ॐ विहस्ततायै नमः
ॐ देहभृत्कर्मसम्पाताय नमः
ॐ किञ्चित्कर्मानुकूलकाय नमः
ॐ अहेतुकदयायै नमः
ॐ प्रेम्णे नमः
ॐ साम्मुख्याय नमः
ॐ अनुग्रहाय नमः
ॐ शुचये नमः
ॐ श्रीमत्कुलजनाय नमः
ॐ नेत्रे नमः
ॐ सत्त्वाभिमानवते नमः
ॐ पित्रोरन्तरायहराय नमः
ॐ अदुष्टाहारदायकाय नमः
ॐ शुद्धाहारानुरूपाङ्गपरिणामविधायकाय नमः
ॐ स्रावपातादिविपदां परिहत्रे नमः
ॐ परायणाय नमः
ॐ शिरःपाण्यादिसन्धात्रे नमः
ॐ क्षेमकृते नमः
ॐ प्राणदाय नमः
ॐ प्रभवे नमः
ॐ अनिर्घृणाय नमः
ॐ अविषमाय नमः
ॐ शक्तित्रितयदायकाय नमः
ॐ स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवते नमः
ॐ संवित्सन्धायकाय नमः ७००
ॐ सर्वजन्मक्लेशस्मृतिप्रदाय नमः
ॐ विवेकविधायकाय नमः
ॐ शोकविधायकाय नमः
ॐ वैराग्यविधायकाय नमः
ॐ भवभीतिविधायकाय नमः
ॐ गर्भस्य अनुकूलादिनासान्ताध्यवसायदाय नमः
ॐ शुभवैजननोपेतसदनेहाय नमः
ॐ जनिप्रदाय नमः
ॐ उत्तमायुःप्रदाय नमः
ॐ ब्रह्मनिष्ठानुग्रहकारकाय नमः
ॐ स्वदासजननिस्तीर्णतदंशजपरम्पराय नमः
ॐ श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलाय नमः
ॐ आथर्वणोक्तैकशतमृत्युदूरक्रियापराय नमः
ॐ दयाद्यष्टागुणाधात्रे नमः
ॐ तत्तत्संस्कृतिसाधकाय नमः
ॐ मेधाविधात्रे नमः
ॐ श्रद्धाकृते नमः
ॐ सौस्थ्यदाय नमः
ॐ जामिताहराय नमः
ॐ विघ्ननुदे नमः
ॐ विजयाधात्रे नमः
ॐ देशकालानुकूल्यकृते नमः
ॐ विनेत्रे नमः
ॐ सत्पथानेत्रे नमः
ॐ दोषहृते नमः
ॐ शुभदाय नमः
ॐ सख्ये नमः
ॐ ह्रीदाय नमः
ॐ भीदाय नमः
ॐ रुचिकराय नमः
ॐ विश्वाय नमः
ॐ विश्वहितेरताय नमः
ॐ प्रमादहृते नमः
ॐ प्राप्तकारिणे नमः
ॐ प्रद्युम्नाय नमः
ॐ बलवत्तराय नमः
ॐ साङ्गवेदसमायोक्त्रे नमः
ॐ सर्वशास्त्रार्थवित्तिदाय नमः
ॐ ब्रह्मचर्यान्तरायघ्नाय नमः
ॐ प्रियकृते नमः
ॐ हितकृते नमः
ॐ पराय नमः
ॐ चित्तशुद्धिप्रदाय नमः
ॐ छिन्नाक्षचापल्याय नमः
ॐ क्षमावहाय नमः
ॐ इन्द्रियार्थरतिच्छेत्रे नमः
ॐ विद्यैकव्यसनावहाय नमः
ॐ आत्मानुकूल्यरुचिकृते नमः
ॐ अखिलार्तिविनाशकाय नमः
ॐ तितीर्षुहृत्त्वरावेदिने नमः
ॐ गुरुसद्भक्तितेजनाय नमः
ॐ गुरुसम्बन्धघटकाय नमः
ॐ गुरुविश्वासवर्धनाय नमः
ॐ गुरूपासनासन्धात्रे नमः
ॐ गुरुप्रेमप्रवर्धनाय नमः
ॐ आचार्याभिमतैर्योक्त्त्रे नमः
ॐ पञ्चसंस्कृतिभावनाय नमः
ॐ गुरूक्तवृत्तिनैश्चल्यसन्धात्रे नमः
ॐ अवहितस्थितये नमः
ॐ आपन्नाखिलरक्षार्थाय नमः
ॐ आचार्यकमुपाश्रिताय नमः नमः
ॐ शास्त्रपाणिप्रदानेन भवमग्नान् समुद्धरते नमः
ॐ पाञ्चकालिकधर्मेषु नैश्चल्यं यतेप्रतिपादकाय नमः
ॐ स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकाय नमः
ॐ न्यासविद्याविनिर्वोढ्रे नमः
ॐ न्यस्तात्मभररक्षकाय नमः
ॐ स्वकैङ्कर्यैकरुचिदाय नमः
ॐ स्वदास्यप्रेमवर्धनाय नमः
ॐ आचार्यार्थखिलद्रव्यसम्भृत्यर्पणरोचकाय नमः
ॐ आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदाय नमः
ॐ आगत्य योजयते नमः
ॐ दासहितैककृतिजागराय नमः
ॐ ब्रह्मविद्यासमास्वादसुहिताय नमः
ॐ कृतसंस्कृतये नमः
ॐ सत्कारे विषधीदात्रे नमः
ॐ तरुण्यां शवबुद्धिदाय नमः
ॐ सभां व्यालीं प्रत्याययते नमः
ॐ सर्वत्र समबुद्धिदाय नमः
ॐ सम्भाविताशेषदोषहृते नमः
ॐ पुनर्न्यासरोचकाय नमः
ॐ महाविश्वाससन्धात्रे नमः
ॐ स्थैर्यदात्रे नमः
ॐ मदापहाय नमः
ॐ वादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदाय नमः
ॐ स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयाय नमः
ॐ अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनाय नमः
ॐ व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितये नमः
ॐ स्वभक्तस्तुतिसन्तुष्टाय नमः
ॐ भूयोभक्तिप्रदायकाय नमः
ॐ सात्त्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियाय नमः
ॐ निरन्तरानुस्मरणनिजदासैकदास्यकृते नमः
ॐ निष्कामवत्सलाय नमः
ॐ नैच्यभावनेषु विनिर्विशते नमः
ॐ सर्वभूतभवद्भावं सम्पश्यत्सु सदास्थिताय नमः
ॐ करणत्रयसारूप्यकल्याणवति सादराय नमः
ॐ कदाकदेतिकैङ्कर्यकामिशेषितां भजते नमः
ॐ परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहाय नमः
ॐ चन्द्रमण्डलमध्यस्थश्वेताम्भोरुहविष्टराय नमः
ॐ ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमसे नमः
ॐ भाव्याय नमः ८००
ॐ भद्रभावयित्रे नमः
ॐ पारिजातवनालयाय नमः
ॐ क्षीराब्धिमध्यमद्वीपपालकाय नमः
ॐ प्रपितामहाय नमः
ॐ निरन्तरनमोवाकशुद्धयाजिहृदाश्रयाय नमः
ॐ मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनाय नमः
ॐ गरुडाहारितश्वेतमृत्पूतयदुभूधराय नमः
ॐ भद्राश्ववर्षनिलयाय नमः
ॐ भयहारिणे नमः
ॐ शुभाश्रयाय नमः
ॐ भद्रश्रीवत्सहाराढ्याय नमः
ॐ पञ्चरात्रप्रवर्तकाय नमः
ॐ भक्तात्मभावभवनाय नमः
ॐ हार्दाय नमः
ॐ अङ्गुष्ठप्रमाणवते नमः
ॐ स्वदाससत्कृत्याकृत्ये तन्मित्रारिषु योजयते नमः
ॐ प्राणानुत्क्रामयते नमः
ॐ ऊरीकृतप्रारब्धलोपनाय नमः
ॐ लघुशिक्षानिर्णुन्नाशेषपापाय नमः
ॐ त्रिस्थूणक्षोभतो भूतसूक्ष्मैः
ॐ सूक्ष्मवपुस्सृजते नमः
ॐ निरङ्कुशकृपापूराय नमः
ॐ नित्यकल्याणकारकाय नमः
ॐ मूर्धन्यनाड्या स्वान्दासान् ब्रह्मरन्ध्रादुदञ्चयते नमः
ॐ उपासनपरान् सर्वान् प्रारब्धमनुभावयते नमः
ॐ सर्वप्रारब्धदेहान्तेऽपि अन्तिमस्मरणं दिशते नमः
ॐ प्रपेदुषां भेजुषां च यमदृष्टिमभावयते नमः
ॐ दिव्यदेहप्रदाय नमः
ॐ मोक्षमेयुषां सूर्यं द्वारयते नमः
ॐ आतिवाहिकसत्कारान् अध्वन्यापाद्य मानयते नमः
ॐ सर्वान् क्रतुभुजः शश्वत् प्राभृतानि प्रदापयते नमः
ॐ दुरन्तमायाकान्तारं द्रुतं योगेन लङ्घयते नमः
ॐ स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयते नमः
ॐ सीमान्तसिन्धुविरजां योगेनोत्तारयते नमः
ॐ वशिने नमः
ॐ अमानवस्य देवस्य करं शिरसि धारयते नमः
ॐ अनादिवासनां धून्वते नमः
ॐ वैकुण्ठाप्त्या सलोकयते नमः
ॐ अहेयमङ्गलोदारतनुदानात् सरूपयते नमः
ॐ सूरिजुष्टसुखैकान्तपरमपदमापयते नमः
ॐ अरण्यं अमृताम्भोधी दर्शयते नमः
ॐ श्रमनाशनाय नमः
ॐ दिव्योद्यानसरोवापीसरिन्मणिनगान् नयते नमः
ॐ ऐरम्मदामृतसरो गमयते नमः
ॐ सूपबृंहणाय नमः
ॐ अश्वत्थं सोमसवनं प्रापयते नमः
ॐ विष्ठरश्रवसे नमः
ॐ दिव्याप्सरस्समानीत ब्रह्मालङ्कारदायकाय नमः
ॐ दिव्यवासोऽञ्जनक्षौममाल्यैः स्वान् बहु मानयते नमः
ॐ स्वीयां अयोध्यां नगरीं सादरं सम्प्रवेशयते नमः
ॐ दासान् दिव्यरसालोकगन्धांसलशरीरयते नमः
ॐ स्वदासान् सूरिवर्गेण सस्नेहं बहुमानयते नमः
ॐ सूरिसेवोदितानन्दनैच्यान् स्वानतिशाययते नमः
ॐ स्वां नमो वीप्सां वाचयते नमः
ॐ प्रह्वान् कृताञ्जलीन् कुर्वते नमः
ॐ प्राकारगोपुरारामप्रासादेभ्यः प्रणामयते नमः
ॐ इन्द्रप्रजापतिद्वारपालसम्मानमापयते नमः
ॐ मालिकाञ्चन्महाराजवीथीमध्यं निवासयते नमः
ॐ श्रीवैकुण्ठपुरन्ध्रीभिः नानासत्कारकाय दिव्यं विमानं गमयते नमः
ॐ ब्रह्मकान्त्याऽभिपूरयते नमः
ॐ महानन्दात्मकश्रीमन्मणिमण्डपमापयते नमः
ॐ हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयते नमः
ॐ सेनेशचिदितास्थाननायकाय नमः
ॐ हेतिनायकाय नमः
ॐ दिव्यमास्थानं प्रापयते नमः
ॐ वैनतेयं प्रणामयते नमः
ॐ श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयते नमः
ॐ भास्वरासनपर्यङ्कप्रापणेन कृतार्थयते नमः
ॐ पर्यङ्कविद्यासंसिद्धसर्ववैभवसङ्गताय नमः
ॐ स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयते नमः
ॐ शेषतैकरतिं शेषं शय्यात्मानं प्रणामयते नमः
ॐ अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयते नमः
ॐ अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयते नमः
ॐ अतटानन्दतो हेतोः किलिकिञ्चितमञ्चयते नमः
ॐ दासानत्युत्थितिमुहुःकृतिदृष्टिप्रसन्नहृते नमः
ॐ श्रियं प्राप्तं स्वयं तातं जीवं पुत्रं प्रहर्षयते नमः
ॐ स्वसुखाम्भोधौ मज्जयते नमः
ॐ स्वककीर्तिरुचिं दिशते नमः
ॐ दयार्द्रापाङ्गवलनाकृताह्णादैः कृतार्थयते नमः
ॐ पर्यङ्कारोहणप्रह्णं लक्ष्म्या सममुपपादयते नमः
ॐ कस्त्वमित्यनुयुञ्जानाय नमः
ॐ दासोऽस्मीत्युक्तिविस्मिताय नमः
ॐ अपृथक्त्वप्रकारोऽस्मिवाचा स्वाश्रितवद्भवते नमः
ॐ विदुषां तत्क्रतुनयात् नमः
ॐ हयास्यवपुषा भवते नमः
ॐ वासुदेवात्मना भूयो भवते नमः
ॐ वैकुण्ठनायकाय नमः
ॐ जगन्मोहनमूर्तिमते नमः
ॐ यथातथैव स्वरूपं प्रकाशयते नमः
ॐ द्विमूर्ती प्रकाशयते नमः
ॐ बहुमूर्तीः प्रकाशयते नमः
ॐ यथातथैव स्वरूपं प्रकाशयते नमः
ॐ द्विमूर्ती प्रकाशयते नमः
ॐ बहुमूर्तीः प्रकाशयते नमः
ॐ स्वात्मनः प्रकाशयते नमः
ॐ युगपत् सकलं साक्षात्स्वतः कर्तुं समर्थयते नमः
ॐ कवीनां नित्यमादिशते नमः
ॐ मुक्तानामादिमाय कवये नमः
ॐ षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशते नमः
ॐ द्वादशाक्षरनिष्ठानं सन्तानिकं लोकं दिशते नमः
ॐ अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयते नमः
ॐ शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयते नमः
ॐ स्वमन्त्रराजनिष्ठानां स्वस्मादतिशयं दिशते नमः
ॐ श्रिया गाढोपगूढात्मने नमः ९००
ॐ भूतधात्रीरुचिं दिशते नमः
ॐ नीलाविभूतिव्यामुग्धाय नमः
ॐ महाश्वेताश्वमस्तकाय नमः
ॐ त्र्यक्षाय नमः
ॐ त्रिपुरसंहारिणे नमः
ॐ रुद्राय नमः
ॐ स्कन्दाय नमः
ॐ विनायकाय नमः
ॐ अजाय नमः
ॐ विरिञ्चाय नमः
ॐ द्रुहिणाय नमः
ॐ व्याप्तमूर्तये नमः
ॐ अमूर्तिकाय नमः
ॐ असङ्गाय नमः
ॐ अनन्यधीसङ्गविहङ्गाय नमः
ॐ वैरिभङ्गदाय नमः
ॐ स्वामिने नमः
ॐ स्वस्मै नमः
ॐ स्वेन सन्तुष्यते नमः
ॐ शक्राय नमः
ॐ सर्वाधिकस्यदाय नमः
ॐ स्वयञ्ज्योतिषे नमः
ॐ स्वयंवेद्याय नमः
ॐ शूराय नमः
ॐ शूरकुलोद्भवाय नमः
ॐ वासवाय नमः
ॐ वसुरण्याय नमः
ॐ अग्नये नमः
ॐ वासुदेवाय नमः
ॐ सुहृदे नमः
ॐ वसवे नमः
ॐ भूताय नमः
ॐ भाविने नमः
ॐ भवते नमः
ॐ भव्याय नमः
ॐ विष्णुस्थानाय नमः
ॐ सनातनाय नमः
ॐ नित्यानुभावाय नमः
ॐ नेदीयसे नमः
ॐ दवीयसे नमः
ॐ दुर्विभावनाय नमः
ॐ सनत्कुमाराय नमः
ॐ सन्धात्रे नमः
ॐ सुगन्धये नमः
ॐ सुखदर्शनाय नमः
ॐ तीर्थाय नमः
ॐ तितिक्षवे नमः
ॐ तीर्थाङ्घ्रये नमः
ॐ तीर्थस्वादुशुभाय नमः
ॐ शुचये नमः
ॐ वीर्यवद्दीधितये नमः
ॐ तिग्मतेजसे नमः
ॐ तीव्राय नमः
ॐ अनामयाय नमः
ॐ ईशाद्युपनिषद्वेद्याय नमः
ॐ पञ्चोपनिषदात्मकाय नमः
ॐ ईशे नमः
ॐ अन्तःस्थाय नमः
ॐ दूरस्थाय नमः
ॐ कल्याणतमरूपवते नमः
ॐ प्राणानां प्राणनाय नमः
ॐ पूर्णज्ञानैरपि सुसुदुर्ग्रहाय नमः
ॐ नाचिकेतोपासनार्च्याय नमः
ॐ त्रिमात्रप्रणवोदिताय नमः
ॐ भूतयोनये नमः
ॐ सर्वज्ञाय नमः
ॐ अक्षराय नमः
ॐ अक्षरपरात्पराय नमः
ॐ अकारादिपदज्ञेयव्यूहाय नमः
ॐ तारार्थपूरुषाय नमः
ॐ मनोमयाय नमः
ॐ अमृताय नमः
ॐ नन्दमयाय नमः
ॐ दहररूपधृते नमः
ॐ न्यासविद्यावेद्यरूपाय नमः
ॐ आदित्यान्तर्हिरण्मयाय नमः
ॐ इदन्द्राय नमः
ॐ आत्मने नमः
ॐ उद्गीथादिप्रतीकोपासनान्वयिने नमः
ॐ मधुविद्योपासनीयाय नमः
ॐ गायत्रीध्यानगोचराय नमः
ॐ दिव्यकौक्षेयसज्ज्योतिषे नमः
ॐ शाण्डिल्योपास्तिवीक्षिताय नमः
ॐ संवर्गविद्यावेद्यात्मने नमः
ॐ परस्मै षोडशकलाय नमः
ॐ तस्मै नमः
ॐ उपकोसलविद्येक्ष्याय नमः
ॐ पञ्चाग्न्यात्मशरीरकाय नमः
ॐ वैश्वानराय नमः
ॐ सते नमः
ॐ भूम्ने नमः
ॐ जगत्कर्मणे नमः
ॐ आदिपूरुषाय नमः
ॐ मूर्तामूर्तब्रह्मणे नमः
ॐ सर्वप्रेष्ठाय नमः
ॐ अन्यप्रियताकाराय नमः
ॐ सर्वान्तराय नमः
ॐ अपरोक्षाय नमः
ॐ अन्तर्यामिणे नमः
ॐ अमृताय नमः
ॐ अनघाय नमः
ॐ अहर्नामादित्यरूपाय नमः १०००
ॐ अहन्नामाक्षिसंश्रिताय नमः
ॐ सतुर्यगायत्र्यर्थाय नमः
ॐ यथोपास्त्याप्यसद्वपुषे नमः
ॐ चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचराय नमः
ॐ न्यासनाश्यानभ्युपेतप्रारब्धांशाय नमः
ॐ महादयाय नमः
ॐ अवताररहस्यादिज्ञानिप्रारब्धनाशनाय नमः
ॐ स्वेन स्वार्थं परेणापिन्यासे नमः
ॐ कृते फलप्रदाय नमः
ॐ असाहसाय नमः
ॐ अनपायश्रिये नमः
ॐ ससहायाय नमः
ॐ श्रियैव सते नमः
ॐ श्रीमन्नारायणाय नमः
ॐ वासुदेवाय नमः
ॐ विष्णवे नमः
ॐ उत्तमाय नमः
ॐ श्रीमते हयग्रीवाय नमः
इति श्रीहयग्रीवसहस्रनामावलिः