श्रीराम जयन्ती –
चैत्रमासे सिते पक्षे नवम्यां च पुनर्वसौ।
मध्यान्हे कर्कटे लग्ने जातो राम: स्वयं हरिः ॥१॥
श्री नरनारायणाविर्भावः –
कर्कटेहस्तनक्षत्रे बदरीनिलयोद्भवम् ।
अष्टाक्षरप्रदातारं नारायणमहं भजे ॥२॥
श्रीकृष्ण जयन्ती –
सिंहमासेऽसिते पक्षे रोहिण्यामष्टमीतिथौ ।
समुद्भूतं भजे कृष्णं चरमार्थप्रदं गुरूम् ॥३॥
श्रीनृसिंह जयन्ती
वृषभे स्वातिनक्षत्रे चतुर्दश्यां शुभे दिने ।
सन्ध्याकालेऽनुजेयुक्त स्तम्भोद्भूतो नृकेशरी ॥४॥
श्रीवामन जयन्ती
मासि भाद्रपदे शुक्ले द्वादश्यां श्रवणे तिथौ ।
आदित्यायां समुद्भूतं उपेन्द्रं वामनं भजे ॥५॥
श्रीरङ्गनाथाविर्भावः
तपस्ये मासि रौहिण्यां तटे शय्याभुव: स्थितम् ।
श्रीरङ्गशायिनं वन्दे सेवितं सर्वदेशिकैः ॥६॥
काञ्चीदेवराजाविर्भाव: मेषे हस्ते
चैत्रमासे सिते पक्षे चतुर्दश्यां तिथौ मुने ।
शोभते हस्तनक्षत्रे रविवारसमन्विते ॥७॥
तिरुनारायणाविर्भावः मीने हस्ते –
सनत्कुमाररक्षार्थमागतं ब्रह्मण: पदात् ।
यदुशैलस्थितं मीने हस्ते नारायणं भजे ॥८॥
श्रीवेङ्कटेशाविर्भाव: कन्यायां श्रवणे –
कन्याश्रवणसञ्जातं श्रीशेषाचलवासिनम् ।
सर्वेषां प्रथमाचार्य श्रीनिवासमहं भजे ॥९॥
श्रीलक्ष्म्याविर्भाव: मीने उत्तराफाल्गुन्याम् –
फाल्गुनोत्तरफाल्गुन्यां सम्भूतां श्रियमाश्रये ।
विष्णोर्दिव्यपदाम्भोजघटकां तत्पदाश्रिताम् ॥१०॥
श्रीगोदाविर्भावः
कर्कटे पूर्वफाल्गुन्यां तुलसी काननोद्भवाम् ।
पाण्ड्ये विश्वम्भरां गोदां वन्दे श्रीरङ्गनायकीम् ॥११॥
श्रीसरोयोगिस्वाम्याविर्भाव:
तुलायां श्रवणे जातं काञ्च्याँ काञ्चनवारिजात् ।
द्वापरे पाञ्चजन्याँशं सरोयोगिनमाश्रये ॥१२॥
श्रीभूतयोगिस्वाम्याविर्भाव –
तुलाधनिष्ठा सम्भूतं भूतं कल्लोलमालिनः ।
तीरे फुल्लोत्पले मल्ल्या पुर्यामीडे गदांशकम् ॥१३॥
श्रीमहदाह्वयस्वाम्याविर्भाव
दृष्ट्वा तुष्ट्वा तदा विष्णुं श्रीमयूरपुराधिपम्।।
कूपे रक्तोत्पले जातं महदाह्वयमाश्रये ॥१४॥
श्री योगिवाहनार्विभाव:
वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे ।
श्रीवत्सांशं गायकेन्द्रं मुनिवाहनमाश्रये ॥१५॥
भक्ताङ्घ्रिरेण्वाविर्भाव:
कोदण्डज्येष्ठानक्षत्रे मण्डं गुडिपुरोद्भवम् ॥
चोलोविनमालांशं भक्ताङ्घ्रिरेणुमाश्रये ॥१६॥
श्री भक्तिसारस्वाम्याविर्भावः
मघायां मकरे मासे चक्रांशं भार्गवोद्भवम् ।
महीसार पुराधीशं भक्तिसारमहं भजे ॥१७॥
श्रीशठकोपस्वाम्याविर्भाव:
वृषभे तु विशाखायांकुरुकापुरिकारिजम् ।
पाण्डयदेशेकलेरादौ शठारिं सैन्यपं भजे ॥१८॥
श्रीकुलशेखरस्वाम्याविर्भाव:
कुम्भे पुनर्वसौ जातं केरले चोलपट्टने
कौस्तुभांशं धराधीशं कुलशेखरमाश्रये ॥१९॥
श्रीविष्णुचित्तस्वाम्याविर्भाव:
मिथुने स्वातिजं विष्णो रथांशं धन्विन: पुरे ।
प्रपद्ये श्वशुरं विष्णोर्विष्णुचित्तपुरश्शिखम् ॥२०॥
श्रीमधुरकव्याविर्भाव:
मेषे चित्रसमुद्भूतं पांड्यदेशे गदांशकम् ।
श्रीपराङ्कुशसद्भक्तं मधुरं कविमाश्रये ॥२१॥
श्रीपरकालस्वाम्याविर्भावः
वृश्चिके कृत्तिका जातं चतुष्कवि शिखामणिम् ।
षट् प्रबन्ध कृतं शार्ङ्गमूर्तिकलिनमाश्रये ॥२२॥
श्री योगिवाहन स्वाम्याविर्भाव:
वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे।
श्रीवत्साङ्कं गायकेन्द्रं मुनिवाहनमाश्रये ॥२३॥
श्रीरामानुजाचार्य स्वाम्याविर्भाव:
मेषार्दा सम्भवं विष्णोर्दर्शनस्थापनोत्सुकम् ।
तुण्डीरमण्डले शेषमूर्तिरामानुजं भजे ॥२४॥
श्री वरवरमुनि स्वाम्याविर्भाव:
तुलायामतुले मूले पाण्ड्ये कुन्तीपुरी वरे ।
श्री शेषांशद्भवं वन्दे रम्यजामातरं मुनिम् ॥२५॥
दाशरथ्यवतार:-मेषे पुनर्वसौ
मेषे पुनर्वसुदिने पाञ्चजन्यांशसंभवम् ।
यतीन्द्रपादुकाभिख्यं वन्दे दाशरथिं गुरुम् ॥२६॥
कूरेशावतार:-मकरे हस्ते
मकरे हस्तनक्षत्रे सर्पनेत्रांशसंभवम् ।
श्रीमत्कूरकुलाधीश श्रीवत्सांकमहं भजे ॥२७॥