॥ श्रीमधुरकवि आळ्वार अनुगृहीतः ॥
॥ कण्णिनून शिरुताम्बु ॥
अविदितविषयान्तर:शठारे-
रुपनिषदामुपगानमात्रभोगः ।
अपि च गुणवशात्तदेकशेषी
मधुरकविर्हृदये ममाविरस्तु ॥
वेरॊन्नुम् नानरियेन् वेदं तमिष् शॆयते *
मारन् शठकोपन् वण्गुरुगुर् *
एरु एङ्गल् वाळ्वा मेन्रेत्तुं मधुरकवियार् एम्मै
आळ्वा रवरे यरण् ॥
श्रीशठकोपस्तुतिः
कण्णिनुण् शिरुत्ताम्बिनाल्
कटुण्ण प्पण्णिय पेरुमायन् *
एन्नप्पनिल् नणितॆन्गुरुगुर् नम्बि यॆन्रक्काल् *
अण्णिक्कुं अमुदूरुं एन्नावुक्के ॥ १ ॥
नाविनाल् नवितु इन्ब मेय्दिनेन् *
मेविनेन् अवन् पॊन्नडि मॆय्मैये *
तेवु मत्तरियेन् गुरुगूर् नम्बि *
पावि निन्निशै पाडि त्तिरिवने ॥ २ ॥
तिरितन्दागिळुं देवपिरानुडै *
करियकोलत्तिरुवुरु क्काण्बन् नान् *
पॆरियवण् कुरुगूर् नगर् नम्बिक्कु *
आळ् उरियनाय् अडियेन् पॆत्त नन्मैये ॥३॥
नन्मैयाल्मिक्क नान्मरैयाळर् कळ् *
पुन्मैयाग क्करुदुरादलिल् *
अन्मैयाल् अत्तनाय् एन्नैयाण्डिडुम्
तन्मैयान् * शठकोपन् एन्नम्बिये ॥ ४ ॥
नम्बिनेन् पिरर् नन्पॊरुळ् तन्नैयुम् *
नम्बिनेन् मडवारैयु मुन्नेलाम् *
शॆम्बॊन्माड त्तिरुक्कुरुगुर् नम्बिक्कु अन्बनाय् *
अडियेन् शदिर्तेन् इन्रे ॥५ ॥
इन्रु तोट्टुं एषुमैयुमेम्बिरान् *
निन्र तन्पुग्ष्एत्त अरुळिनान् *
कुन्रमाड त्तिरुक्कुरुगूर् नम्बि *
एन्रु एन्नै इगष् विलन् काण्मिने ॥६॥
कण्डु कॊण्डु एन्नै कारिमारप्पिरान् *
पण्डै वल्विनै पात्ति यरुळिनान् *
एण्डिशैयुं अरिय इयम्बुगेन् *
ण्तमिष् च्चडकोपनरुळैये ॥७ ॥
अरुळ् कॊण्डाडुं अडियवर् इन्बुर *
अरुळिनान् अव्वरुमरै यिन्पॊरुळ् *
अरुळ् कॊण्डु आयिरं इन्दमिष् पाडिनान् *
अरुळ् कण्डीर् इव्वुलगिनिल् मिक्कदे ॥८ ॥
मिक्कवेदियर् वेदत्तिनुट् पॊरुळ् *
निर्कप्पाडि एन्नॆजुल् निरुत्तिनान् *
तक्कशीर् च्चडकोपन् एन्नम्बिक्कु *
आळ् पुक्क कादल् अडिमैप्पयनन्रे ॥ ९ ॥
पयनन्रागिलुम् पाङ्गल्लरागिलुम् *
शेयल् नन्रागत्तिरुत्तिप्पणिकोळ्वान् *
कुयिल् निन्रार् पॊषिल् शूष् कुरुगूर्नम्बि *
मु्यल् गिन्रेन् उन्दन्मॊय् क्कषर्कन्बैये ॥ १०॥
अन्बन् तन्नै अडैन्दवर्गट् केल्लाम् अन्बन् *
तॆन्कुरुगूर् नगर् नम्बिक्कु *
अन्बनाय् मदुरकविशॊन्न शॊल् नम्बुवार् पदि *
वैगुन्दम् काण्मिने ॥११॥