॥ तिरुप्पावै ॥
नीलातुङ्गस्तनगिरितटी सुप्तमुद्बोध्य कृष्णं
पारार्थ्यं स्वं श्रृतिशतश्शिर:सिद्धमध्यापयन्ती ।
स्वोच्छिष्टायां स्रजिनिगलितं या बलात्कृत्य भुङ्क्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूय: ॥
अन्नवयल् पुदुवै यण्डाल् अरङ्गर्कु*
पन्नु तिरुप्पावै पल् पदियं* इन्नि शै याल्
पाडि क्कॊडुत्तळ् नर्पामालै* पूमालै
शूडिक्कॊडुत्तालै च्चॊल्लु ॥
शूडिक्कॊडुत्त शुडर्कॊडिये तॊल् पावै*
पाडि यरुळवल्ल पल्वलैयाय् नाडि नी
वेङ्गडवर्कु एन्नै विदि येन्र इम्मात्तम्*
नाम्कडवा वण्णमे नल्गु ॥
मार्गषित्तिल् मदि निरैन्द नन्नाळाल् *
नीराडप्पोदुवीर्, पोदुमिनो नेरिषैयीर् ! *
शीर् मल्गुम् आय्प्पाडि शॆल्व च्चिरुमीर् गाल् ! *
कूर्वेल् कॊडुन्दॊषिलन् नन्दगोपन् कुमरन् *
एरार् न्द कण्णि यशोदै यिळंशिङ्गम्
कार्मेनिचॆण् कदिर्मदियं पोल् मुगत्तान् *
नारायणने नमक्के परैतरुवान्
पारोर् पुगळप्पडिन्देलो रॆम्बावाय् ॥१॥
वैयत्तु वाळ्वीर्गाल्! नामुम् नम्पावैक्कु *
शॆय्युम् किरिशैगल् केळीरो पार्कडलुळ्
पैयत्तुयिन्र परमनडि पाडि *
नॆय्युण्णोम् पालुण्णोम् नाट्काले नीराडि *
मैयिट्टॆषुदोम् मलरिट्टु नाम् मुडियोम् *
शॆय्यादन शॆय्योम् तीक्कुरळै च्चॆन् रोदोम् *
ऐय्यमुम् पिच्चैयुम् आन्दनैयुम् कैक्काट्टि *
उय्युमारॆण्णि युगन्देलो रॆम्बावाय् ॥ २ ॥
ओङ्गि युलगळन्द उत्तमन् पेर् पाडि*
नाङ्गळ् नम्पावैक्कु च्चात्ति नीराडिनाळ् *
तीङ्गन्रि नाडॆल्लाम् तिङ्गल् मुम्मारि पॆय्दु ॥
ओङ्गु पॆरुम् शॆन्नॆलूडु कयलुगळ *
पूङ्गुवळैप्पोदिल् पॊरिवण्डु कण्पडुप्प*
तेङ्गादे पुक्किरुन्दु शीर्त्तमुलै पत्ति*
वाङ्ग* क्कुडम् निरैक्कुम् वळ्ळल् पॆरुम्बशुक्कल्
नीङ्गाद शॆल्वम् निरैन्देलो रॆम्बावाय् ॥३ ॥
आषिमषैक्कण्णा ! ऒन्रु नी कैकरवेल्*
आषियुळ् पुक्कु मुगन्दुकॊडार्तेरि*
ऊषिमुदल्वनुरुवम्बोल् मॆय् करुत्तु*
पाषियन्दोळुडै पर्पनाबन् कैयिल् *
आळिपोल् मिन्नि वलम्बुरिपोल् निन्रदिरिन्दु*
ताषादे शार्मुदैत्त शरमषैपोल्*
वाषउलगिनिल् पॆय् दिडाय्* नाङ्गळुम्
मार्गलिनीराड मगिषिन्देलो रॆम्बावाय् ॥४ ॥
मायनै मन्नु वडमदुरै मैन्दनै*
त्तूय पॆरुनीर् यमुनै त्तुरैवनै*
आयर् कुलत्तिनिल् तोन्रु मणिविळक्कै*
त्तायैक्कुडल् विळक्कं शॆय्द दामोदरनै*
तूयोमाय् वन्दुनाम् तूमलर् तूवित्तॊषुदु*
वायिनाल् पाडि मनत्तिनाल् शिन्दिक्क*
पोय पिषैयुं पुगुदरुवा निन्रनवुम्*
तीयिनिल् तूशागुं शॆप्पेलो रॆम्बावाय् ॥ ५ ॥
पुळ्ळुं शिलुम्बिनकाण्! पुळ्ळरैयन् कोयिलिल्*
वॆळ्ळै विळिशङ्गिन् पेररवं केट्टि लैयो*
पिळ्ळाय् एषुन्दिराय् पेय्मुलै नञ्जुण्डु*
कळ्ळ च्चगडं कलक्कषिय क्कालोच्चि*
वॆळ्ळ त्तरविल् तुयि लमर्न्द वित्तिनै*
उळ्ळत्तु क्कॊण्डु मुनिवर् गळुम् योगिगळुम्*
मॆळ्ळ एषुन्दु अरियॆन्र पेररवम्*
उळ्ळम् पुगुन्दु कुळिर्न्दे लोरॆम्बावाय् ॥ ६ ॥
कीशु कीशॆन्रुएङ्गुं आनै च्चात्तन् * कलन्दु
पेशिन पेच्चरवम् केट्टिलैयो ! पेय् प्पॆण्णे ! *
काशुं पिरप्पुं कलगलप्पक्कै पेर्तु*
वाशन रुङ्कुषलाय्च्चियर्* मत्तिनाल्
ओशै पडुत्त तयिररवम् केट्टिलैयो*
नायगप्पॆण्पिळ्ळाय् ! नारायणन् मूर्ति*
केशवनै प्पाडवुम् नी केट्टे किडत्तियो*
तेश मुडैयाय् ! तिरवेलोरॆम्बावाय् ॥७ ॥
कीष्वानम् वॆळ्ळॆन्रु ऎरुमै शिरुवीडु*
मेय्वान् परन्दनकाण् मिक्कुल्ल पिल्लैगलुम् *
पोवान् पोगिन्रारै पोगामल् कात्तु* उन्नै
कूवुवान् वन्दु निन्रोम् * कोदुकलमुडैय
पावाय् ! ऎलुन्दिराय् पाडिप्परैकॊण्डु *
मावाय् ! पिलन्दानै मल्लरै माट्टिय *
देवादिदेवनै च्चॆन्रुनाम् शेवित्ताल्
आवावॆन्रा राय् न्दरुलेलो रॆम्बावाय् ॥८ ॥
तूमणि माडत्तु शुत्तुं विळ क्कॆरिय*
तूपं कमषत्तुयिलणैमेल् कण्वळरुम्*
मामान् मगळे ! मणिक्कदवं ताळ् तिरवाय्*
मामीर्! अवळै यॆषुप्पीरो? * उन् मगळ्दान्
ऊमैयो ? अन्रि च्चॆविडो ? अनन्दलो? *
एमप्पॆरुन्तुयिल् मन्दिरप्पट्टाळो ? *
मामायन् मादवन् वैगुन्द नॆन्रॆन्रु*
नामं पलवुं नविन्रे लोरॆम्बावाय् ॥ ९ ॥
नोत्तु च्चुवर्कं पुगुगिन्र अम्मनाय् ! *
मात्तमुं तारारो? वाशल् तिरवादार् *
नात्तत्तुषाय् मुडि नारायणन् * नम्माल्
पोत्त प्परै त्तरुं पुण्णियनाल् * पण्डारुनाळ्
कूत्तत्तिन् वाय् विड्न्द कुम्बकरुणनुम्
तोत्तुमुनक्के पॆरुन्दुयिल् तान् तन्दानो *
आत्त अनन्दलुडैयाय्! अरुङ्गलमे! *
तेत्तमाय् वन्दु तिरवेलोरॆम्बावाय् ॥ १० ॥
कत्तुक्कऱवै क्कणङ्गळ् पल कऱन्दु *
शॆत्तार् तिऱलषिय च्चॆन्रुशॆरुच्चॆय्युम् *
कुत्तमॊन्रिल्लाद कोवलर्दं पॊर्कॊडिये *
पुत्तरवल्गुल् पुनमयिले पोदुराय् *
शुत्तत्तु तोषिमारॆल्लारुम् वन्दु * निन्
मुत्तम् पुगुन्दु मुगिल्वण्णन् पेर्पाड.
शित्तादे पेशादे शॆल्वप्पॆण्णाट्टि * नी
एत्तु क्कुरङ्गुम् पॊरुळेलोरॆम्बावाय् ॥ ११ ॥
कनैत्तिलं कत्तॆरुमै कन्रुक्किरङ्गि *
निनैत्तु मुलै वषिये निन्रु पाल् शोर *
ननैत्तिल्लं शेराक्कुं नर्चॆल्वन् तङ्गाय् ! *
पनि त्तलै वीष निन् वाशल् कडैपत्ति *
शिनत्तिनाल् तॆन्निलङ्गै कोमानैचॆत्त *
मनत्तुक्किनियानै प्पाडवुं नी वाय् तिऱवाय् *
इनित्तानॆषुन्दिराय् ईदॆन्न पेरुऱक्कम् ! *
अनैत्तिल्लत्तारु मऱिन्देलोरॆम्बावाय् ॥ १२ ॥
पुळ्ळिन् वाय् कीण्डानै पॊल्ला अरक्कनै *
क्किळ्ळिक्कलैन्दानै क्कीर्तिमै पाडिप्पोय् *
प्पिळ्ळैगळॆल्लारुं पावैक्कळं पुक्कार् *
वॆळ्ळि यॆषुन्दु विषालमुऱङ्गित्तु *
पुळ्ळुं शिलम्बिनगाण् पोदरिक्कण्णिनाय् *
कुळ्ळ क्कुलिर क्कुडैन्दु नीराडादे *
पळ्ळि क्किडत्तियो ? पावाय् ! नी नन्नाळाल् *
कळ्ळं तविर्न्दु कलन्देलोरॆम्बावाय् ॥ १३ ॥
उल् पुषैक्कडै तोट्टत्तु वावियुल् *
शॆषुनीर् वाय् नॆगिषिन्दु आम्बल् वाय् कूम्बिनकाण् ! *
शॆल्पॊडिक्कूरै वॆण्पल् तवत्तवर् *
तल् तिरुक्कोयिल् शङ्गिडुवान् पोकिन्नार् *
एलै मुन्नमॆषुप्पुवान् वाय् पेशुम् *
नङ्गाय् ! एषुन्दिराय् ! नाणादाय् ! नावुडैयाय् !
शङ्गॊडु शक्करमेन्दुं तडक्कैयन् *
पय क्कण्णानै प्पाडेलोरॆम्बावाय् ॥ १४ ॥
एल्ले इळ ञ्गिळिये ! इन्नमुरञ्गुदियो ! *
शिल्लॆन्रषैयेन्मिन् ! नंगैमीर्, पोदरुगिन्रेन् *
वल्लै उन् कट्टुरैगळ् पण्डे उन् वायऱिदुम् *
वल्लीर्गळ् नीञ्गळे नानेदा नायिडुग ! *
ऒल्लै नी पोदाय्, उनक्कॆन्न वेरुडैयै *
एल्लारुम् पोन्दारो? पोन्दार् ! पोन्दॆण्णिक्कॊळ् !*
वल्लानै कॊन्रानै मात्तारै मात्तषिक्क
वल्लानै * मायनै प्पाडेलोरॆम्बावाय् ॥१५॥
नायगनाय् निन्र नन्दगोपनुडैय
कोयिल् काप्पाने ! * कॊडित्तोन्रुं तोरण
वाशल् ! काप्पाने ! * मणिक्कदवं ताल् तिरवाय् *
आयर् शिरुमियरोमुक्कु * अरैपरै
मायन् मणिवण्णन् नॆन्नले वाय् नेर्न्दान् *
तूयोमाय् वन्दों तुयिलॆष प्पाडुवान् *
वायाल् मुन्नमुन्नं मात्तादे अम्मा! * नी
नेश निलैक्कदवं नीक्के लोरॆम्बावाय् ॥ १६ ॥
अम्बरमे तण्णीरे शोऱे अऱञ्शॆय्युम् *
एम्बॆरुमान् ! नन्दगोपाला! एषुन्दिराय् ! *
कॊम्बनार्कॆल्लां कॊषुन्दे ! कुलविलक्के ! *
एम्बॆरुमाट्टि! यशोदाय्! अऱिवुराय् ! *
अम्बर मूडरुत्तु ओङ्गि उलगळन्द *
उम्बर् कोमाने ! उऱङ्गादु एषुन्दिराय् *
शॆम्बॊर्कषलडि च्चॆल्वा ! बलदेवा ! *
उम्बियुं नीयुं उऱङ्गेलोरॆम्बावाय् ॥१७ ॥
उन्दु मदकळित्तन् ! ओडाद तोळ्वलियन् *
नन्द गोपालन् मरुमगळे ! नप्पिन्नाय् !*
कन्दङ्कमषुं कुषली ! कडै तिरवाय् *
वन्दु एङ्गुं कोषि अलैत्तनकाण्* मादवि
पन्दल् मेल् पल्काल् कुयिलिनळ् कूविनगाण् *
पन्दार् विरलि ! उन् मैत्तुनन् पेर्पाड*
शॆन्दामरै क्कैयाल् शीरार् वळैयॊलिप्प*
वन्दु तिरुवाय् मगिषिन्देलोरॆम्बावाय् ॥१८ ॥
कुत्तुविळ क्कॆरिय क्कोट्टुक्काल् कट्टिल् मेल्*
मॆत्तॆन्र पञ्चशयनत्तिन् मेलेरि*
कॊत्तलर् पूषल् नप्पिन्नै कॊङ्गैमेल् *
वैत्तुक्किडन्द मलर्मार्पा ! वाय् तिरवाय् *
मॆत्तडङ्गण्णिनाय् ! नी उन् मणाळनै *
एत्तनै पोदुं तुयिलेष वॊट्टाय् गाण् *
एत्तनै येलुं पिरिवात्त गिल्लायाल् *
तत्तुवमन्रु तगवेलोरॆम्बावाय् ॥१९॥
मुप्पत्तु मूवर् अमरर्कु मुन् शॆन्रु *
कप्पं तविर्कुं कलिये ! तुयिलषाय् *
शॆप्पमुडैयाय् ! तिऱलुडैयाय् ! * शॆत्तार्कु
वॆप्पं कॊडुक्कुं विमला तुयिलॆलाय् *
शॆप्पन्न मॆन्मुलै शॆव्वाय् च्चिरुमरुङ्गुल्*
नप्पिन्नै ! नङ्गाय् ! तिरुवे ! तुयिलॆषाय् !*
उक्कमुं तट्टॊषियुं तन् उन् मणाळनै *
इप्पोदे एम्मै नीराट्टेलेरॆम्बावाय् ॥२०॥
एत्त कलङ्गळ् एदिर् पॊङ्गि मीदळिप्प *
मात्तादे पाल् शॊरियुं वळ्ळल् पॆरुम् पशुक्कळ् *
आत्तप्पडैत्तान् मगने ! यरिवुराय् *
ऊत्त मुडैयाय् ! पॆरियाय् ! उलगिनिल् *
तोत्तमाय् निन्र शुडरे !! तुयिलॆषाय् *
मात्तार् उनक्कु वलितॊलैन्दु उन् वाशर्कण् *
आत्तादु वन्दु उन्नडिपणियुमाप्पोले*
पोत्ति यां वन्दों पुगषन्देलोरॆम्बावाय् ॥२१॥
अङ्गण् माञाल त्तरशर्* अबिमान
बमाय् वन्दु निन् पळ्ळि क्कट्टिल् कीषे*
श मिरुप्पार् पोल् वन्दु तलै प्पॆय्दोम् *
किङ्गिणि वाय्च्चॆय्द तामरैप्पूप्पोले
शॆङ्गण् शिरिच्चिरिदे एम्मेल् विषियावो? *
तिङ्गलुं आदित्तियनुं एषुन्दार्पोल् *
अण्णिरण्डुं कॊण्डु एल् मेल् नोक्कुदियेल्
एळ्मेल् शाबं इषन्देलोरॆम्बावाय् ॥ २२ ॥
मारिमलै मुषञ्जिल् मन्नि क्किडन्दु ऱङ्गुम् *
शीरिय शिङ्गं अरिवित्तु त्ती विषित्तु *
वेरिमयिर् पॊङ्ग एप्पाडुं पेर् न्दुदरि*
मूरि निमिर्न्दु मुषङ्गिप्पुरप्पट्टु*
पोदरुमापोले नी पूवै प्पूवण्णा ! * उन्
कोयिल् निन्रु इङ्गने पोन्दरुळि* कोप्पुडैय
शीरिय शिङ्गासनत्तु इरुन्दु* यां वन्द
कारिय माराय् न्दरुळेलोरॆम्बावाय् ॥२३ ॥
अन्रु इव्वुलगं अळन्दाय्! अडि पोत्ति *
शॆन्रङ्गु त्तॆन्निलङ्गै शॆत्ताय्! तिऱल् पोत्ति *
पॊन्र च्चगड मुदैत्ताय् ! पुगल् पोत्ति *
कन्रु कुणिला एऱिन्दाय् ! कषल् पोत्ति *
कुन्रु कुडैया वॆडुत्ताय् ! कुणं पोत्ति*
वॆन्रु पगै क्कॆडुक्कुं निन् कैयिल् वेल् पोत्ति *
एन्रॆन्रु उन् शेवगमे एत्तिप्पऱै कॊल्वान्
इन्रु यां वन्दों इरङ्गे लोरॆम्बावाय् ॥२४ ॥
ऒरुत्ति मगनाय् पिऱन्दु * ओरिरविल्
ऒरुत्ति मगनाय् ऒळत्तु वळर *
तरिक्किलानागि त्तान् तीङ्गु निनैन्द *
करुत्तै प्पिषै प्पित्तुकञ्जन् वयित्तिल् *
नॆरुप्पॆन्न निन्र नॆडुमाले ! उन्नै
अरुत्तित्तु वन्दों पऱै तरुदियागिल् *
तिरुत्तक्क शॆल्वमुं शेवगमुं याम्पाडि *
वरुत्तमुं तीर्न्दु मगिष् न्देलोरॆम्बावाय् ॥ २५॥
माले ! मणिवण्णा ! मार्गषि नीराडुवान् *
मेलैयार् शॆय्वनगल् वेण्डुवनकेट्टियेल् *
ञालत्तै यॆल्लां नडुङ्ग मुरल्वन *
पालन्न वण्णत्तु उन् पाञ्चशन्नियमे *
पोल्वन् शङ्गङ्गळ् पोय्प्पाडुडै यनवे *
शाल प्पॆरुं पऱैये पल्लाण्डिशैप्पारे *
कोल विळक्के कॊडिये वितानमे *
आलिनिलैयाय् ! अरुळेलोरॆम्बावाय् ॥२६ ॥
कूडारै वॆल्लुं शीर् गोविन्दा ! * उन्दन्नै
प्पाडि प्पऱै कॊण्डु यां पॆरु शम्मानम् *
नाडु पुगषं परिशिनाल् नन्राग *
शूडगमे तोळ्वषैये तोडे शॆविप्पूवे *
पाडगमे यॆन्रनैय पल् कलनुं या मणिवोम् *
आडै युडुप्पों अदन्पिन्ने पाल् शोरु*
मूड नॆय् पॆय्दु मुषङ्गै वषिवार *
कूडि यिरुन्दु कुलिर् न्देलोरॆम्बावाय् ॥२७॥
कऱवैगल् पिन् शॆन्रु क्कानं शेर्न्दुण्बोम् *
अऱिवॊन्रु मिल्लाद आय् क्कुलत्तु * उन्दन्नै
प्पिऱवि पॆरुन्दनै पुण्णियं नामुडैयोम् *
कुऱै वॊन्रु मिल्लाद कोविन्दा ! उन्दन्नोडु
उऱवेल् नमक्कु इङ्गुलिक्क वॊलियादु
अऱियाद पिल्लैगलों अन्बिनाल् उन्दन्नै *
चिरु पेरषैत्तनवुं शीऱि अरुळादे
इऱैवा ! नी ताराय् ! पऱै येलोरॆम्बावाय् ॥ २८ ॥
शित्तम् शिरुकाले वन्दुन्नै च्चेवित्तु* उन्
प्पॊत्तामरै यडिये प्पोत्तुम् पोरुळ् केळाय् *
पॆत्तम्मेय् त्तुण्णं कुलत्तिल् पिऱन्दु*
नी कुत्तेवल् एङ्गळै क्कॊळळामल् पोगादु *
इत्तै प्पऱै कॊळ्वा नन्रुगाण् कोविन्दा ! *
एत्तैक्कुं एषेष् पिऱविक्कुं * उन्दन्नो
उत्तोमे यावों उनक्के नां आट्चॆय्वोम् *
मुत्तै नङ्कामङ्गल् मात्तेलोरॆम्बावाय् ॥ २९ ॥
वङ्गक्कडल् कडैन्द मादवनै केशवनै *
तिङ्गल् तिरुमुगत्तु च्चेयिषैयार् शॆन्निरैञ्जि *
अङ्गप्परै कॊण्ड वात्तै* अणि पुदुवै
प्पैङ्गमल त्तण्डॆरियल् पट्टर् पिरान् कोदै शॊन्न *
शङ्गत्तमिष् मालै मुप्पदुं तप्पामे *
इङ्गु इप्परिशुरैप्पार् ईरिरण्डु माल्वरैत्तोल् *
शॆङ्गण् तिरुमुगत्तु शॆल्वत्तिरुमालाल् *
एङ्गुं तिरुवरुल् पॆत्तु इन्बुरुव रॆम्बावाय् ॥३०॥
॥ श्री आण्डाल् तिरुवडिगले शरणं ॥