॥ भगवद्मङ्गलाशासनम् ॥
श्रिय : कान्ताय कल्याण निधये निधयेऽर्थिनाम्।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्॥१॥
लक्ष्मीसविभ्रमालोकसभ्रूविभ्रमचक्षुषे।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम्॥ २॥
कमलाकुचस्तूरीकर्दमाङ्कितवक्षसे।
यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम्॥३॥
सुस्मिताय सुनासाय सुदृशे सुन्दरभ्रुवे।
सुललाटकिरीटाय रङ्गराजाय मङ्गलम्॥४॥
मङ्गलं कोशलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम्॥५॥
श्रीमद्गोपालबालाय गोदाभीष्टप्रदायिने।
श्रीसत्यासहितायास्तु कृष्णदेवाय मङ्गलम्॥६॥
नीलाचलनिवासाय नित्याय परमात्मने।
सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम्॥७॥
आप्तकामाय पूर्णाय गण्डकीतटे वासिने ।
स्वयं व्यक्तस्वररूपाय शालग्रामाय मंगलम् ॥८ ॥
आजन्मनः षोडशाब्दस्तन्याद्यनभिलाषिणे।
श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम्॥९॥
कुरेशकुरुकानाथदाशरथ्यादिदेशिकै: ।
तच्छिष्याभ्यर्थिने तस्मै यतिराजाय मङ्गलम्॥१०॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमै: ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्॥११॥
॥ इति भगवद्मङ्गलाशासनम् ॥