॥ वाषि तिरुनामम् ॥
वाषि तिरुवाय्मोषिप्पिळ्ळैमादगवाल् वाषुम् *
मणवाळ् मामुनिवन् वाषियवन् *
मारन् तिरुवाय् मोषिप्पॊरुळै
मानिलत्तोर् तेरुम्बडि युरैक्कुंशीर् *
शेय्यतामरै त्ताळिणै वाषिये *
शेलैवाषि तिरुनाबि वाषिये *
तुय्यमार्बुं पुरिनूलुं वाषिये *
सुंदरत्तिरुत्तोळिणै वाषिये *
कैयुं एन्दिय मुक्कोलुं वाषिये *
करुणैपॊंगिय कण्णिणै वाषिये *
पोय्यिलाद मणवाळ मामुनि ।
पुंदिवाषि पुगष् वाषि वाषिये *
अडियार् गळ् वाष! अरंगनगर् वाष!
शठकोपन् तण् तमिष् नूल् वाष!…
कडल् शूषंद मन्नुलगं वाष !
मणवाळमानुनिये इन्नमोरु नूत्तांडिरुम्।।
****
कोदै पिरन्दवूर गोविन्दन् वाळमूर्*
शोदिमणिमाडं तोन्नमूर् *
नीदियाल् नल्लपत्तर् वाळ्मूर् नान्मरैगळोदुमूर *
विल्लिपूत्तुर् वेदक्कोनूर *
पातकङ्गळ् तीर्कुं परमनडिकाट्टुम् *
वेदमनैत्तुक्कुं वित्तागुं *
कोदैतमिळ् ऐयैन्दुमैन्दुं अरियादमानिडरै
वैयं शुमप्पदुं वम्बु ।।
****
तिरुवाडिप्पूरत्तिल् शॆगत्तुदित्ताळ् वाळिये*
तिरुप्पावैमुष्पदं शेप्पिनाळ वाळिये*
पॆरियाळ् वार पॆत्तेडुत्त पेण्बिळ्ळे वाळिये*
पॆरुम्बूदूर् मामुनिक्कु पिन्नानाल् वाळिये*
रुनूत्तुनार्पत्तु मून्नुरैताळ् वाळिये *
उयररङ्गर्के कण्णियुगन्दळि त्ताळ्वाळिये *
मरुवारुं तिरुमल्लि वळनाडि वाळिये *
वण्पुदुवैनगर् कोदै मलर् पदङ्गळ् वाळिये ।।