॥ श्रीकृष्णाष्टकम् ॥
नित्यानन्दैकरसं सच्चिन्मात्रं स्वयं ज्योतिः।
पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम्॥
भजे व्रजैकमण्डनं समस्तपापखण्डनम्
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकम्
अनङ्गरङ्गसागरं नमामि कृष्णनागरम्॥१॥
मनोजगर्वमोचनं विशाललोललोचनम्
विधूतगोपशोचनं नमामि पद्मलोचनम्।
करारविन्दभूधरं स्मितावलोकसुन्दरम्
महेन्द्रमानदारणं नमामि कृष्णवारणम्॥२॥
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलम्
व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम्।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्॥३॥
सदैव पादपङ्कजं मदीय मानसे निजम्
दधानमुक्तमालकं नमामि नन्दबालकम्।
समस्तदोषशोषणं समस्तलोकपोषणम्
समस्तगोपमानसं नमामि नन्दलालसम्॥४॥
भुवो भरावतारकं भवाब्धिकर्णधारकम्
यशोमतीकिशोरकं नमामि चित्तचोरकम्।
दृगन्तकान्तभङ्गिनं सदा सदालिसङ्गिनम्
दिने दिने नवं नवं नमामि नन्दसम्भवम्॥५॥
गुणाकरं सुखाकरं कृपाकरं कृपापरम्
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्।
नवीनगोपनागरं नवीनकेलिलम्पटम्
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम्॥६॥
समस्तगोपनन्दनं हृदम्बुजैकमोदनम्
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्।
निकामकामदायकं दृगन्तचारुसायकम्
रसालवेणुगायकं नमामि कुञ्जनायकम्॥७॥
विदग्धगोपिकामनोमनोज्ञतल्पशायिनम्
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम्।
किशोरकान्तिरञ्जितं दृगञ्जनं सुशोभितम्
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम्॥८॥
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान्॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ॥