॥ श्रीभाष्यकारप्रपत्तिः ॥

श्रीवैष्णवागमपयोदधि पूर्णचन्द्र

श्रीशाझिपद्म मकरन्दरसज्ञभृङ्ग।
गोविन्दवर्यकरसारसपूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ १ ॥
श्रीशैलपूर्णमुखदेशिकलब्धबोध
तुर्याश्रमप्रथित मौनिकुल प्रदीप।
भट्टार्यवर्यकरनीरजपूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ २ ॥
काञ्चीपुरीवरदराजकृपैकपात्र
रङ्गेश पूर्णकरुणा परिणामरूप।
वेदान्तदेशिककराम्बुज पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ ३ ॥
श्रीयादवाद्रि पतिपादसरोजहंस
श्रीभूतपट्टणरमेश कटाक्ष धन्य।
शेषावतार कलिवैरिकरार्चितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ ४ ॥
श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य
सर्वज्ञभव्य यतिशेखर सार्वभौम।
वीक्षा वनेशहितकृष्णवनार्चितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ ५ ॥
पाषण्डजालतरुपावक सम्यमीन्द्र
जैनेभपञ्चमुखबौद्धतमो दिनेश।
लोकार्यहस्तसरसीरुह पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ ६ ॥
चार्वाकशैलपतिवज्र कृपासमुद्र
काणाददानव सुदर्शन मौनिचन्द्र।
श्रीवेङ्कटेशकरपङ्कज पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ ७ ॥
मिथ्याकथा कुमतिशीलभुजङ्ग तार्क्ष्य
कापालिकाम्बुधरमारुत वीतराग।
मन्नाथ केशवगुरूत्तमपूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ ८ ॥
त्रय्यन्तदेशिकपते वकुळाभिराम
पादारविन्द रससारस सारसाक्ष।
श्रीमत् शठारि मुनिवल्लभ पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ ९ ॥
काषायरम्यकमनीय शिखोपवीत
दण्डत्रयोज्ज्वल करोल्लसितोर्ध्वपुण्ड्र।
उद्यद्दिनेश रुचिशोभित पाहि मां ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ १० ॥

Leave a Reply

Your email address will not be published. Required fields are marked *