॥ श्रीरामानुजप्रपत्तिः ॥

॥ श्रीरामानुजप्रपत्तिः ॥

श्रीकान्तदिव्यपदपङ्कजसक्तचित्त
श्रीकारिसूनुचरणाम्बुजभृङ्गराज।
श्रीवत्सचिह्नगुरुमानसराजहंस
रामानुजार्य चरणौ शरणं प्रपद्ये ॥१॥
नाथार्ययामुनमुनीन्द्र कृपाकटाक्ष
संलब्धबोधसकल श्रुतिमौलिवेद्य।
पूर्णार्यवर्यकरुणार्पितमन्त्ररत्न
रामानुजार्य चरणौ शरणं प्रपद्ये ॥ २॥
श्रीरंगशेषगिरिधारणशैलनाथ
पादारविन्दपरमानुभवैकशील।
वेदान्तयुग्मविशदीकरणैकधुर्य
रामानुजार्य चरणौ शरणं प्रपद्ये ॥३॥
दिल्लीशनीतमुपनीय तदीयकन्या
सम्माननेन पुनरर्पितयादवाद्रौ॥
संपत्कुमारमभिषिक्तवतस्तवेमौ
रामानुजार्य चरणौ शरणं प्रपद्ये ॥ ४ ॥
तुण्डीरभूमिपतिसत्कृतशंखचक्रे
शेषाचलाधिपतये किल ते वितीर्य।
लोकैकनाथगुरुभावमुपेयुषस्ते
रामानुजार्य चरणौ शरणं प्रपद्ये ॥ ५॥
काञ्चीभवः कतिपये समये न दृष्टः
कालेन दृष्टिपथमेत्य पुनर्जनानाम् ।
मूको जगाद भवतः फणिराजभावं
रामानुजार्य चरणौ शरणं प्रपद्ये॥६॥
बाह्यान्कुदृष्टिनिवहानपि सन्निरस्य
द्वैतं विशिष्टमखिलं श्रुतिमौलिवेद्यम्।
निर्द्धार्य सात्त्विकजनाय निदर्शयन्तौ
रामानुजार्य चरणौ शरणं प्रपद्ये॥७॥
श्रीभाष्यनामकमिदं भवदीयभाष्यं
श्रीभाष्यकार इति ते भुवने प्रथास्यात्।
इत्यादरेण किल सारदया स्तुतौ ते
रामानुजार्य चरणौ शरणं प्रपद्ये॥८ ॥
भक्तिप्रपत्तिरपि वो यदिदुष्करे स्तः
रामानुजार्यचरणौ शरणं भजध्वम्।
इत्याश्रितान्प्रति पुरा वरदोपदिष्टौ
रामानुजार्य चरणौ शरणं प्रपद्ये॥६॥
त्वत्पादसेवनवशादधुना गुरूणां
मुक्तिः करे स्थितवती तु युरा गुरूणाम् ।
मूर्धान्वयादिति वदन्ति विशुद्धभावा
रामानुजार्य चरणौ शरणं प्रपद्ये॥ १०॥
आर्यैश्चतुष्कयुतसप्ततिपीठसंस्थैः
संसेवितो विमलसंयमिसप्तशत्या।
अन्यस्तदीयनिवहैरनुभाव्यमानौ
रामानुजार्य चरणौ शरणं प्रपद्ये ॥ ११॥
रामानुजार्य रमणीय गुणाभिराम
रागादिदुर्गमगुरो यतिसार्वभौम ।
सत्वप्रधान शरणागतवत्सलस्त्वं
रामानुजार्य चरणौ शरणं प्रपद्ये॥ १२ ॥
॥ इति श्रीरामानुजप्रपत्तिः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *