नित्यगुरुपरम्परा
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्केऽनन्तभोगिनः ॥१॥
नमःश्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्य वैषम्यनिम्नोन्नतमिदं जगत् ॥२॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ॥
यो निर्वहत्यनिशमंगुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियामः ॥ ३॥
माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ४॥
नमोऽचिन्त्याद्भुताक्लिष्टज्ञावैराग्यराशये ।
नाथाय मुनयेऽगाध भगवद्भक्तिसिन्धवे ॥५॥
नमः पङ्कजनेत्राय नाथ श्रीपादपङ्कजे ।
न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते ॥६॥
अयत्नतो यामुनमात्मदास-
मलर्कपत्रार्पण निष्क्रयेण ।
यः क्रीतवानास्थित यौवराज्यम्
नमामि तं रामममेयसत्वम् ॥७॥
यत्पदाम्भोरुहध्यान विध्वस्ताशेषकल्मषः ॥
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ ८॥
कमलापतिकल्याणगुणामृत निसेवया ।
पूर्णकामाय सततं पूर्णाय महते नमः ॥९॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्यचरणौ शरणं प्रपद्ये ॥१०॥
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरुपा सा जीयान्मद्विश्रमस्थली ॥११॥
श्री पराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥१२॥
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम् ॥१३॥
वेदान्त वेद्यामृतवारिराशे-
र्वेदार्थसारामृत पूरमग्र्यम् ॥
आदाय वर्षन्तमहं प्रपद्ये-
कारुण्यपूर्णं कलिवैरिदासम् ॥१४॥
श्री कृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसादप्रभावेण सर्वसिद्धिरभून्मम ॥१५॥
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे
संसारभोगिसन्दष्टजीवजीवातवे नमः ॥१६॥
नमः श्रीशैलनाथाय कुन्तीनगर जन्मने ।
प्रसादलब्धपरमप्राप्यकैंकर्यशालिने ॥१७॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥१८॥
प्रतिवादीभिकर गुरुपरम्परा
श्रीप्रतिवादिभयंकस्वामीजीको
वेदान्तदेशिककटाक्षविवृद्धबोधं,
कान्तोपयन्तृयमिनःकरुणैकपात्रम् ।
वत्सान्ववायमनवद्यगुणैरुपेतं
भक्त्या भजामि परवादिभयंकरार्यम् ॥ १९ ॥
श्रीनिवासाचार्य स्वामीजीको
श्रीरम्यवरयोगीन्द्रश्रीपादाब्जमधुव्रतम् ।
श्रीवादिभयकृत्सूनुं श्रीनिवासगुरुं भजे ॥ २० ।
श्रीअनन्ताचार्य स्वामीजीको
श्रीमद्वादिभयङ्करार्यतनयं तत्पादपद्माश्रितं
स्वान्तं कान्तवराभिधानयमिनां कारुण्यसद्भाजनम् ।
श्रीवत्सान्वयभूषणं श्रितनिधिं वात्सल्यरत्नाकरं,
वन्दे श्रीमदनन्तदेशिकवरं वेदान्तविद्यानिधिम् ॥ २१ ॥
श्रीअभिराम स्वामीजीको
परवादिभयङ्करार्यपादप्रवणं तत्तनयं प्रवृद्धबोधम् ।
अभिरामवराभिधं प्रपद्ये वरजामातृमुनीन्द्रपाददैवम् ॥ २२ ॥
श्रीरामानुजाचार्य स्वामीजीको
श्रीवादिभयकृत्पौत्रं तत्पादाब्जैकधारकम् ।
अनन्तार्यगुरोः पुत्रं रामानुजगुरुं भजे ॥ २३ ॥
श्रीसौम्यवर स्वामीजीको
यत्तातस्समभूदुदारमहिमाऽऽनन्तार्यवर्यस्सताम्
सम्पूज्यः प्रतिवादिभीकरगुरुर्यत्ताततातो महान् ।
यन्नाथः परमः पुमान् नतनिधिः श्रीवेङ्कटाधीश्वरः
सेवे सौम्यवराभिधं गुरुवरं तं भास्वरं विद्यया ॥ २४ ॥
श्रीवरदनारायण स्वामीजीको
विमतवादीभसिंहार्यवंशोद्भवं,
रुचिरजामातृसूनुं महान्तं वरम् ।
सुगुणरामानुजार्याङ्घ्रिपद्माश्रितं
वरदनारायणं मद्गुरुं संश्रये ॥ २५।
श्रीवेदान्तदेशिक स्वामीजीको
वरदार्यगुरोः पुत्रं तत्पादाब्जैकधारकम् ।
ज्ञानभक्त्यादिजलधिं वन्दे वेदान्तदेशिकम् ॥ २६ ॥
श्रीसौम्यवरदाचार्य स्वामीजीको
वेदान्ताचार्यतनयं वेदान्तद्वयपारगम् ।
श्रीसौम्यवरदाचार्यं श्रेयसां निधिमाश्रये ॥ २७ ॥
श्रीप्रणतार्तिहराचार्य स्वामीजीको
निगमान्तगुरोःपुत्रं वत्सान्वयविभूषणम् ।
वरदार्यकृपापात्रं प्रणतार्तिहरं भजे ॥ २८ ॥
श्रीवेदान्तदेशिक स्वामीजीको
प्रणतार्तिहराचार्यतनयं विनयोज्ज्वलम् ।
रम्योपयन्तृसच्छात्रं वन्दे वेदान्तदेशिकम् ॥ २९ ॥
श्रीवरदेशिक स्वामीजीको
वेदान्तार्यतनूभवं वरदगुर्वात्तागमान्तद्वयं
श्रीवत्सान्वयहारनायकमणिं शिष्यौघसञ्जीवनम् । शान्तिक्षान्तिविरक्तिभक्तिविमलज्ञानक्रियाभास्वरं
वन्देऽहं वरदार्यदेशिकवरं वात्सल्यवारांनिधिम् ॥ ३० ॥
श्रीवेङ्कट स्वामीजीको
वरदार्यगुरोः पुत्रं तत्पादाब्जैकधारकम् ।
वेदान्तद्वयनिष्णातं वेङ्कटार्यमहं भजे ॥ ३१ ॥
श्रीरङ्गदेशिक स्वामीजीको
वेङ्कटार्यगुरोः पुत्रं तत्पादाब्जसमाश्रयम् ।
वेदान्तद्वयसारज्ञं वन्दे श्रीरङ्गदेशिकम् ॥ ३२ ॥
श्रीश्रीनिवास स्वामीजीको
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्रीरङ्गराजतनयं रमणीयशीलम् ।
तस्मादवाप्तनिगमान्तयुगार्थसारं
श्रीश्रीनिवासगुरुशेखरमाश्रयामः ॥ ३३ ।
श्रीअनन्ताचार्य स्वामीजीको
श्रीवादिभीकृत्कुलवारिराशि-
निशाधिनाथं कलयामि नित्यम् ।
श्रीश्रीनिवासार्य पदाब्जभृङ्गम्
अनन्तवर्यं तनयं तदीयम् ॥ ३४ ॥
श्रीश्रीनिवास स्वामीजीको
नित्यं त्वनन्तगुरुवर्यतनूजरत्नं
श्री श्रीनिवासापदपंकजचञ्चरीकम् ।
श्रीवेंकटार्यगुरुसाधिततत्वबोधं
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ॥३५ ॥
श्रीअनन्ताचार्यस्वामीजीको
श्रीवत्सवंशाम्बुधिपूर्णचन्द्रं
श्रीश्रीनिवासार्यगुरोस्तनूजम् ।
तत्प्राप्त वेदान्तयुगार्थसारम्
अनन्तवर्यं प्रणमामि नित्यम् ॥३६ ॥
श्रीवेदान्ताचार्य स्वामीजीको
वन्दे श्रीमदनन्तदेशिकदयांप्राप्तागमान्तद्वयं
श्रीवाग्भूषण भावबोधतदनुष्ठानादिदत्तादरम् । श्रीवत्सान्वयदुग्धवारिधिविधुं शान्त्यादिरत्नाकरं
स्वांघ्रिद्वन्द्वसमाश्रितातिसुलभं वेदान्तवर्याभिधम् ॥ ३७ ॥
श्रीनिवासाचार्य स्वामीजीको
वेदान्तयुग्मनिपुणं परवादिभीकृद्
वेदान्तनामगुरुपुङ्गवपादभक्तम् ।
श्रीश्रीनिवासगुरुमाश्रितपारिजातं
ध्यायाम्यनन्तगुरुवर्यपदेऽभिषिक्तम् ॥ ३८ ॥
श्रीरामानुजाचार्य स्वामीजीको
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रम्,
श्रीश्रीनिवासगुरुवर्यकृपैकपात्रम् ।
शान्त्यादिसद्गुणनिधिं चरमार्थनिष्ठं,
रामानुजार्यमनिशं हृदि चिन्तयामि ॥३९ ॥
श्रीकृष्णदेशिकाचार्यस्वामीजीको
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रम्,
श्रीश्रीनिवासगुरुवर्यकृपैकपात्रम् ।
रामानुजार्यतनयं विनयाभिरामं
श्रीकृष्णदेशिकमहं प्रणतोऽस्मि नित्यम् ॥ ४० ॥
श्रीअनन्ताचार्य स्वामीजीको
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्रीकृष्णसूरिपदपङ्कजभृङ्गराजम् ।
श्रीरङ्गवेङ्कटगुरूत्तमलब्धबोधं
भक्त्या भजामि गुरुवर्यमनन्तसूरिम् ॥ ४१ ॥
श्रीकृष्णमाचार्य स्वामीजीको-
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
नित्यंत्वनन्तगुरुवर्य पदाब्जभृङ्गं।
श्रीमद्जगद्गुरुकृपा परिलब्धबोधं
श्रीकृष्णदेशिकमहं शरणं प्रपद्धे ।। ४२
श्रीकाञ्चिप्रतिवादीगद्दिस्थ वर्तमान श्री श्रीनिवासाचार्य स्वामीजीको
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्रीकृष्णसूरितनयं सुधियं सुशीलम् ।
श्रीमद्जगद्गुरुदयेक्षणलक्ष्यधन्यम्
श्रीश्रीनिवासगुरुमन्वहमाश्रयेऽहम्।।४३