मन्त्रपुष्पाञ्जलिः

हरि: ॐ तद्विष्णो: परमं पद  सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततम् तद्विप्रासो विपन्यवो जागृवा  स: समिन्धते विष्णोर्यत्परमं पदम् ।
पर्याप्त्याऽनन्तरायायसर्वस्तोमोतिरात्रउत्तममहर्भवतिसर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति । 
हरि: ॐ शान्ति:३ ।- (यजुर्वेद) 
सुगन्धवल्ली शतपत्रजाती सुवर्णचम्पावकुलोद्भवानि । 
गृहाण देवेश मयार्पितानि प्रभो हरे श्रीतुलसीदलानि ॥
पितरं मातरं दारान्पुत्रान्वन्धून्सखीन्गुरून् । 
रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥
 
सर्वधर्मांश्च संत्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं ते व्रजं विभो ॥
 
त्वमेव माता च पिता त्वमेव 
त्वमेव वन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ 
पिताऽसि लोकस्य चराचरस्य 
त्वमस्य पूज्यश्च गुरुर्गरीयान् । 
न त्वत्समोऽस्त्यभ्यधिक: 
कतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 
तस्मात्प्रणम्य प्रणिधाय कायं 
प्रसादये त्वामहमीशमीडयम् ।
पितेव पत्रस्य सखेव सख्यु: 
प्रिय: प्रियायार्हसि देव सोढुम् ॥
 
मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्यकरण कृत्याकरणभगवदपचार भागवतापचारासह्यापचाररूप नानाविधानन्तापचारान् आर ब्धकार्यान् अनारब्धकार्यान्कृतान्क्रियमाणान्करिष्यमाणांश्च ।
सर्वानशेषत: क्षमस्व ॥
 
अनादिकालप्रवृत्तविपरीतज्ञानमात्मविषयं कृत्स्नजगद्विषयं च विपरीतवृत्तं चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्वक्षमस्व ॥
मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवी गुणमयीं मायां दासभूतं शरणागतोऽस्मि तवास्मि दास: इति वक्तारं मां तारय ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
 प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१॥
उदारास्सर्वएवैते ज्ञानी त्वात्मैव मे मतम् ।
 आस्थितस्स हि युक्तात्मामामेवानुत्तगां गतिम् ॥२॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।
वासुदेवसर्वमितिसमहात्मा सदुर्लभ: ॥३॥ 
इतिश्लोक त्रयोदित ज्ञानिनमा कुरूष्व ॥

Leave a Reply

Your email address will not be published. Required fields are marked *