रामानुजवैभवस्तोत्रम्

 रामानुजवैभवस्तोत्रम् 

श्रीमन्नारायणस्वामिन् शठकोपं प्रदेहि मे ।
रामानुजं प्रदेहि त्वं शठकोपं मुनीश्वर ॥ १॥
प्रदेहि मे दाशरथिं रामानुज दयानिधे ।
भवाब्धौ मज्जमानं मां करुणाब्धे समुद्धर ॥ २॥
त्वमेव मे पिताः माता शरण्यश्च गुरुर्गतिः ।
त्वां विनाऽन्या गतिः स्वामिन्नहि कुत्रापि विद्यते ॥ ३॥
घोरे कलियुगे ह्यस्मिन्सर्वधर्मविवर्जिते ।
संसारतरणोपायो नान्यस्त्वच्चरणात्प्रभो ॥ ४॥
ततोऽनन्यगतिं दीनं दीनबन्धो दयार्णवः ।
पाहि मां पापिनं घोरं रामानुजजगद्गुरो ॥ ५॥
संसारतापसन्दग्धश्शीतहेतुविवर्जितः ।
रामानुजपदाम्भोजच्छायाविश्राममाश्रये ॥ ६॥
सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् ।
वन्दे रामानुजार्यस्य नित्यं पादाम्बुजद्वयम् ॥ ७॥
केचित्कर्मादियोगेषु विद्वांसोऽभिरता जनाः ।
वयन्तु यतिराजस्य पादपद्मैकसंश्रयाः ॥ ८॥
भोगैश्वर्यपराः केचित्केचित्कैवल्यमीप्सवः ।
वयन्तुश‍ृङ्खलालग्ना रामानुज दयानिधे ॥ ९॥
त्वत्पादाम्भोजमाश्रित्य निखिलोपायवर्जितः ।
तरिष्यामोञ्जसा नूनं मृत्युसंसारसागरम् ॥ १०॥
नमोऽस्तु सर्वार्तिविनाशहेतवे
      ह्यनन्तपापेन्धनदावकीलिने ।
निजाश्रितानां भवसिन्धुसेतवे
      यतीन्द्रपादाम्बुजकामधेनवे ॥ ११॥
अखिलदुरितपुञ्जध्वंसनंदेहमाजां-
      भवजलनिधिपाते पावनं पावनानाम् ।
परमपुरुषधामप्रापकं स्वाश्रितानां
      यतिपति पदपद्मं श्रेयसे संश्रयामि ॥ १२॥
नमामि रामानुजपादपङ्कजं
      वदामि रामानुजनाम निर्मलम् ।
स्मरामि रामानुजदिव्यविग्रहं
      करोमि रामानुजदासदासताम् ॥ १३॥
रामानुजस्य पदपङ्कजमाश्रयामि
      रामानुजस्य करुणामनुसन्दधामि ।
रामानुजस्य जनपादरजो वहामि
      रामानुजाय नम इत्यनिशं वदामि ॥ १४॥
बौद्धान्धकारपरिहारदिवाकराय
      श्रीवैष्णवाम्बुनिधिपूर्णनिशाकराय ।
अद्वैतवादिकरियूथमृगाधिपाय
      तस्मै नमोऽस्तु सततं यतिपुङ्गवाय ॥ १५॥
लोकानुद्धर्त्तुकामो धृतमनुजवपुर्भूतले योऽवतीर्णो
निर्जित्याशेषदुष्टान् कुमतिमतपरान्वैष्णवङ्कर्मतेने ।
ब्रह्मेशानाद्यलभ्यं निखिलपतिपदं दत्तवांश्चाश्रितानां
श्रीमान् रामानुजो नो भवभुजगमुखात्पातु नित्यं दयालुः ॥ १६॥
स्वपदाम्बुजसंश्रितपापहरं सकलश्रुतिसारयथार्थकरम् ।
जयनादिविनाशनदण्डधरं प्रणमामि यतीश्वरमादिगुरुम् ॥ १७॥
प्रकटीकृतमाधवभक्तिपथं कलिपातकमोचनपुण्यकथम् ।
परिभूतनिरीश्वरवादिमतं यतिराजगुरुं प्रणमामि सदा ॥ १८॥
कृमिकण्ठनरेशनिषूदकरं भवरोगविनाशनवैद्यवरम् ।
शरणागतवत्सलवारिनिधिम्प्रणमामि सदायतिभूमिपतिम् ॥ १९॥
नमो रामानुजार्याय कल्याणगुणसिन्धवे ।
कृपामात्रप्रसन्नाय दीननिर्व्याजबन्धवे ॥ २०॥
प्रथमोऽनन्तरूपश्च द्वितीयो लक्ष्मणस्तथा ।
तृतीयो बलरामश्च कलौ रामानुजो मुनिः ॥ २१॥
द्वापरान्ते कलेरादौ पाखण्डप्रचुरे जने ।
रामानुजेति भविता विष्णुधर्मप्रवर्त्तकः ॥ २२॥
सर्वलोकसमुद्धर्त्रे कृमिकण्ठविनाशिने ।
नारायणप्रतिष्ठात्रे प्रपन्नसुरसाक्षिणे ॥ २३॥
त्रिदण्डहस्तं सितयज्ञसूत्रं काषायवस्त्रं लसदूर्ध्वपुण्ड्रम् ।
रथाङ्गशङ्खाङ्कितबाहुमूलं रामानुजार्यं शरणं प्रपद्ये ॥ २४॥
इति श्रीब्रह्मसंहितायां रामानुजवैभवस्तोत्रं सम्पूर्णम् 

Leave a Reply

Your email address will not be published. Required fields are marked *