लक्षवर्त्तिकादीपप्रदानम्
इति प्रकृतकार्यं विज्ञाप्य पञ्चकलशान् संस्थाप्य तेषु मध्यकलशे श्रीभूनीला सहितं परवासुदेवं संस्थाप्य पूर्वदक्षिणपश्चिमोत्तरकलशेषु लक्ष्मीदेवीरत्युषा सहितान् वासुदेवसंकर्षणप्रद्युम्नानिरुद्धान् स्थापयित्वा पुरुषसूक्तोक्तविधिना आसनार्घ्यपाद्याचमनीयस्नानवस्त्रयज्ञोपवीतचन्दन पुष्पार्चनादीन् विधाय अङ्गपूजां कुर्यात्।
ॐ नारायणाय नमः ललाटं पूजयामि।
ॐ माधवाय नेत्रे पूजयामि।
ॐ गोविन्दाय नमः कर्णौ पूजयामि।
ॐ विष्णवे नमः नासिकां पूजयामि।
ॐ त्रिविक्रमाय नमः मुखं पूजयामि।
ॐ मधुसूदनाय नमः कण्ठं पूजयामि।
ॐ वामनाय नमः स्कन्धं पूजयामि।
ॐ श्रीधराय नमः बाहू पूजयामि।
ॐ हृषीकेशाय नमः स्तनौ पूजयामि।
ॐ पद्मनाभाय नमः नाभिं पूजयामि।
ॐ दामोदराय नमः कटीं पूजयामि।
ॐ वासुदेवाय नमः गुदं पूजयामि।
ॐ संकर्षणाय नमः ऊरू पूजयामि।
ॐ प्रद्युम्नाय नमः जानुनीं पूजयामि।
ॐ अनिरुद्धाय नमः गुल्फौ पूजयामि।
ॐ पुरुषोत्तमाय नमः पादौ पूजयामि
ॐ अधोक्षजाय नमः सर्वाङ्गं पूजयामि।
ॐ नारसिंहाय नमः पादौ पूजयामि।
ॐ अच्युताय नमः जङ्घे पूजयामि।
ॐ जनार्दनाय नमः ऊरू पूजयामि।
ॐ उपेन्द्राय मेढ्रं पूजयामि।
ॐ श्रीकृष्णाय नाभिं पूजयामि।
ॐ हरये कटीम् पूजयामि।
ॐ विश्वरूपाय नमः हृदयं पूजयामि।
ॐ स्वयंज्योतिषे नमः कण्ठं पूजयामि।
ॐ जलशायिने नमः मुखं पूजयामि।
ॐ परब्रह्मणे नमः शिरः पूजयामि।
ॐ श्रीभूनीलानायकाय नमः सर्वाङ्गं पूजयामि।
ततो धूप दीप नैवेद्यादिकं विधाय नीराजनार्थे सपाद लक्षवर्तिका विभूषित दीपपात्रं स्पृशन् संकल्पं कुर्यात् ।
परात्पराय परमेश्वराय सर्वान्तर्यामिणे जगदीश्वराय श्रीभूनीलासहिताय वल्लभाय भगवते नारायणाय समर्पयामि।
एवं प्रकारेण दीपान् भगवते नारायणाय समर्प्य कांस्यपात्रसहितं रौप्यपात्रस्थितं हेमवर्तिकादानं कुर्यात् ।
हेमवर्तिका दानमन्त्रः
रौप्यपात्रस्थितं दीपं हेमवर्तिविभूषितम् ।
कांस्यपात्रेणसहितं ददामि व्रतपूर्तये ॥
ततः पूर्णपात्र दानं भूयसी दक्षिणादानं च दत्वा प्रार्थयेत् ।
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।
न्यूनं संपूर्णतां यातु प्रसादात् तव केशव ॥
गृहीतोऽस्मि व्रतं देव यद्यपूर्णोऽस्मि योऽस्म्यहम्
तन्मे भवतु संपूर्णम् त्वत्प्रसादात् जनार्दन ॥
यस्य स्मृत्या च नामोक्त्या जपहोमक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
इति लक्षवर्तिका दीपदानविधिः समाप्ता