श्रीगोवर्धनमठ गुरुपराम्परा

नित्यगुरुपरम्परा

श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्केऽनन्तभोगिनः ॥१॥
नमःश्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्य वैषम्यनिम्नोन्नतमिदं जगत् ॥२॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ॥
यो निर्वहत्यनिशमंगुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियामः ॥३॥
ऋषिं जुषामहे कृष्ण तृष्णातत्वमिवोदितम् ।
सहस्रशाखां योऽद्राक्षीद् द्राविडीं ब्रहृमसंहिताम् ॥४॥
नमोऽ चिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽ गाध भगवद्भक्तिसिन्धवे ॥५॥
नमः पङ्कजनेत्राय नाथ श्रीपादपङ्कजे ।
न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते ॥६॥
अयत्नतो यामुनमात्मदास-
मलर्कपत्रार्पण निष्क्रयेण ।
यः क्रीतवानास्थित यौवराज्यम्
नमामि तं रामममेयसत्वम् ॥७॥
यत्पदाम्भोरुहध्यान विध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽ हं यामुनेयं नमामि तम् ॥ ८॥
कमलापतिकल्याणगुणामृत निसेवया ।
पूर्ण कामाय सततं पूर्णाय महते नमः ॥९॥
रामानुजमुनिर्जीयाद्योहरेर्भक्तियन्त्रितः ।
कलि कोलाहल क्रीडा मुधाग्रहमपाहरत् ॥१०॥
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरुपा सा जीयान्मद्विश्रमस्थली ॥११॥
श्रीवत्सचिह्न मिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयी कण्ठे यान्ति मङ्गलसूत्रताम् ॥१२॥
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्यदासरथेःपादौ शिरसा धारयाम्यहम् ॥१३॥
श्री पराशर भट्टार्यः श्रीरङ्कगेश पुरोहितः ।
श्रीवत्साङ्क सुतःश्रीमान् श्रेयसे मेऽ स्तु भूयसे ॥१४॥
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम् ॥१५॥
वेदान्त वेद्यामृतवारिराशे-
र्वेदार्थसारामृत पूरमग्र्यम् ॥
आदाय वर्षन्तमहं प्रपद्ये-
कारुण्यपूर्णं कलिवैरिदासम् ॥१६॥
श्रीमत्कृष्ण समाह्वाय नमो यामुनसूनवे ।
यत्कटाक्षैक लक्षाणां सुलभः श्रीधरः सदा ॥१७॥
श्री कृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसाद प्रभावेन सर्वसिद्धिरभून्मम ॥१८॥
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे
संसार भोगिसन्दष्ट जीव जीवातवे नमः ॥१९॥
नमः श्रीशैलनाथाय कुन्तीनगर जन्मने ।
प्रसादलब्धपरमप्राप्यवैकैंकर्यशालिने ॥२०॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणाणर्वम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥२१॥

श्रीगोवर्धनपीठको गुरुपरम्परा 

(श्रीवरदानारायण अण्डन स्वामी )
सकलवेदान्तसारार्थपूर्णाशयं  विपुलवाधूलगोत्रोद्भवानां वरम्।
 रुचिरजामानयोगीन्द्रपादाश्रयं वरदनारायणं मद्गुरु संश्रये ।। २२।।
(श्रीश्रीनिवासाचार्य)
देशिकं श्रीनिवासाख्यं देवराजगुरोः सुतम् । 
भूषितं सदगुणैर्वन्दे  जीवितं मम सर्वदा ।
(श्रीश्रीनिवासाचार्य)
वरदगुरुचरणशरणं, वरवरमुनिवर्य्यघनकृपापात्रम् । 
प्रवरगुणरत्नजलधिं, प्रणमामि श्रीनिवासगुरुवर्य्यम् ।। २६ ।। 
(श्रीवरदाचार्य)
यद्गुरुः श्रीनिवासार्यो वाधूलो वरदानुजः ।
 तं वन्दे तत्कुलोत्तंसं प्रणतार्तिहरं गुरुम् ।। २५ । । 
 (श्रीवरदाचार्य)
प्रणतार्तिहराचार्यसूनुं वरददेशिकम् ।
 प्रपद्ये श्रीनिवासार्य्यप्रवणं सद्‌गुणार्णवम् ।। २४।।
(श्रीवेङ्कटेशाचार्य)
वाधूलधूर्वहनतातिर्हरार्यसूनोः तत्संश्रयस्य वरदार्यगुरोस्तनूजम् ।
 वेदान्तयुग्मविशदीकरणैकदीक्षं श्रीवेङ्कटेशगुरुवर्य्यमहं प्रपद्ये ।। २३ ।। 
(श्रीवरदाचार्य)
वाधूलधूर्य्यवरदार्य्यदयैकपात्रं श्रीवेङ्कटेशगुरुवर्य्यतनूजरत्नम् ।
 वेदान्तयुग्मविशदीकरणैकदीक्षं क्षान्त्यर्णवं वरददेशिकवर्य्यमीडे ।। २२ ।। 
(श्रीप्रणतार्तिहराचार्य)
वाधूलधूर्वहनतार्तिहरार्यसुनोः सूनोः सुतस्य वरदार्य्यगुरोस्तनूजम्।
वेदान्तयुग्मविशदीकरणैकदीक्षं  श्रीमन्नतार्तिहरदेशिकमाश्रयामः ।। २१ ।। 
(श्रीवेङ्कटेशाचार्य )
वाधूलरत्नाकरपूर्णचन्द्रं श्रीवेङ्कटाचार्यदयैकपात्रम् । 
श्रीरङ्गराजार्यगुरोस्तनूजं श्रीवेङ्कटाचार्यमहं प्रपद्ये ।। २०।।
(श्रीवेङ्कटेशाचार्य )
वाधूलान्वयजीवातुं वरदाचार्यनन्दनम् ।
 वेङ्कटार्यदयापात्रं वेङ्कटेशगुरुं भजे।। १९।।
(श्रीवरदाचार्य)
वाधूलवेङ्कटाचार्य-तनयं विनयोज्वलम् ।
 वेदान्तद्वयसारज्ञं वन्दे वरददेशिकम् ।। १८ ।। 
(श्रीप्रणतार्तिहराचार्य)
वाधूलवंशतिलकं वात्सल्यगुणसागरम् । 
वेङ्कटार्य्यगुरोः सूनुं प्रणतार्तिहरं भजे। । १७।। 
 (श्रीवरदाचार्य)
यतीन्द्रचरणत्राण-वंशजं वरदाह्वयम् । 
वेङ्कटार्य्यगुरोः पौत्रं वन्दे तत्पादसंश्रयम् ।। १६ ।।
(श्रीनिवासाचार्य)
वरदगुरुवर्यतनयं तत्करुणालब्धनिगमसारार्थम् ।
 प्रणतार्तिहरार्यशरणं प्रणमामि श्रीनिवास-गुरुवर्यम् ।।१५। 
 (श्रीशठारिस्वामी)
वाधूलश्रीनिवासार्यपदपङ्कजषट्पदम् । 
गोवर्द्धनाचलावासं श्रीशठारिगुरुं भजे।।
(श्रीवेङ्कटाचार्य)
श्रीनिवासगुरोः पादपङ्केरुहमधुव्रतम् ।
 श्रीशठारिकृपापात्रं श्रीवेङ्कटगुरुं भजे।। १३।।
(श्रीकृष्णाचार्य)
वेङ्कटार्यगुरोः सूनुं धीशमादिगुणार्णवम् |
 श्रीनिवासा‌ङ्घ्रिसद्भक्तं श्रीकृष्णगुरुमाश्रये ।। १२ ।।
(श्रीशेषाचार्य)
श्रीकृष्णार्यगुरोः सूनुं श्रीनिवासकृपास्पदम् ।
 श्रीवेङ्कटकृपापात्रं शेषाचार्यमहं भजे ।।११।। 
(श्रीरङ्गदेशिक स्वामीजीका आचार्य – श्रीनिवसास्वामी)
श्रीमच्छेषगुरूद्वहा‌ङ्घ्रियुगालाम्भोजान्तसत्- षट्पदं 
श्रीकृष्णार्यलसत्कृपामृतपरीवाहस्य रत्नाकरम् । 
शान्त्याद्यस्य गुणोत्करस्य निलयं मन्त्रार्थविज्ञानदं 
श्रीमच्छ्रीनिलयायदेशिकमहं वन्दे कृपासागरम् ।।१०।।
(श्रीरङ्गदेशिकस्वामी)
वाधूलवंशकलशाम्बुधिपूर्णचन्द्रं
श्रीश्रीनिवासगुरुवर्यपदाब्ज भृङ्गम् ।
श्रीवाससूरितनयं विनयोज्ज्वलन्तं
श्रीरङ्गदेशिकमहं शरणं प्रपद्ये ।। ९ ।। 
 
(श्रीनिवासाचार्य)
वाधूलवंशकलशाम्बुधिपूर्णचन्द्रं
श्रीरङ्गराजगुरुवर्यतनूजरत्नम् ।
तत्पाददिव्यसरसीरुहचञ्चरीकं
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ।।८।।
(श्रीरङ्गाचार्य स्वामी)
श्रीमद्वाधूलवंशामृतजलधिविधुं रङ्गराजार्यसूरेः 
पौत्रं श्रीश्रीनिवासाह्वयगुरुतनयं तत्पदाम्भोजभृङ्गम् ।
श्रीमच्छीशैलरामावरजयतिपतेः पादपाथोजसक्तं 
श्रीरङ्गार्य गुरूणां गुरुमहमनिशं शान्तचित्तं भजामि ।।७।।
(वर्तमान-गोवर्धन-पीठाधीश श्रीरङ्गाचार्य (बालक) स्वामी)
वाधूलाब्धिसरोजसौम्यविकसद् रङ्गार्यदौहित्रकं 
श्रीमत्कोविदश्रीनिवासतनयं सौशिल्यभूषान्वितम् ।
 श्रीमद्वेङ्कटयोगिराजचरणे न्यस्तात्मभारं मुदा 
श्रीरङ्गार्यगुरुं भजामि सततं कारुण्यवारां निधिम् ।।६।। 
यहाँ बाट धेरै शाखा हुने हुनाले कृपया आफ्नु गुरुपरमपरा पठाउनु होस् 

Leave a Reply

Your email address will not be published. Required fields are marked *