श्रीजीयरस्वाभिपादानामष्टोतरशतनामस्तोत्रम्

श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम् 

श्रीमन्नारायणाचार्यस्वामी यतिशिखामणिः ।
विशिष्टाद्वैतसिद्धांतप्रचारकसभापतिः ॥ १ ॥

श्रीमानुभयवेदान्ततत्वग्रहण पारगः ।
श्रीवैष्णवकुलोद्भूतस्सुजनो दीनवत्सलः ॥ ॥

श्रीमदाकुलमन्नाडचिलकमर्यन्वयप्रदः ।
विद्वत्कंदाडवंशीयगोपालार्यसुहृन्मणिः ॥ ॥

अर्तमूरुग्रामवासी हरिपूजाधुरंधरः ।
तरुणस्सत्वसंपन्नो दांतस्सदमलेक्षणः ॥ ॥

विधुरो विनयाधारः मितभाषी शुचिस्मितः ।
तपस्वी धर्मनिर्मग्नः धीरस्सत्कीर्तिवर्धनः ॥ ॥

अष्टाक्षरमहामंत्रजपलब्धात्मसंस्कृतिः ।
रामानुजप्रतिष्ठाता धेनुरक्षैकदीक्षितः ॥ ॥

वासुदासाश्रमावासी वैराग्यगुणभासुरः ।
रामानुजसदाचार्यलब्ध विद्यामहोदयः ॥ ॥

श्रीकोटितुलसीपूजा महोत्सवशुभंकरः ।
दक्षिणोत्तरसत्तीर्थ यात्रासफलभावनः ॥ ॥

श्रीमन्मधुरकव्युक्तिपारायणपरायणः ।
वेदांतपत्रिकानेता शिक्षाशिबिरपोषकः ॥ ॥

तोताद्रिहरिसान्निध्यलब्धकाषायभूषितः ।
गीतामंदिरनिर्माता गीतातत्त्वार्थकोविदः ॥ ॥

त्रिदंडी सुकविश्लाघ्यस्सुशीलस्सुगुणाकरः ।
उदारहृदयो ज्ञानी सर्ववर्णकृतादरः ॥ ॥

अष्टोत्तरशतश्रीमत्सीताकळ्याणकारकः ।
सकालस्नानसंध्यादिशोभितश्शुभलक्षणः ॥ ॥

तप्तस्वर्णसमाकारः पुंड्ररेखामनोहरः ।
पंचसंस्कारशोभाढ्यस्तुलसीमालिकाधरः ॥ ॥

हरिवासरसंसक्तः द्वादशीव्रतपालकः ।
सात्विकाहारसंपन्नस्सदाचाररसदा शुचिः ॥ ॥

दिव्यदेशीकृतानेक विशीर्णप्राकृतालयः ।
प्रतिपल्लीपुरग्राम वीधीकृतपदक्रमः ॥ ॥

श्रीभाष्यवैदुषीस्निग्धः पाषंडरिपुरात्मवान् ।
भगवद्विषयज्ञाता वैदिकार्थसमीक्षणः ॥ ॥

श्रीमद्वेङ्कटकृष्णार्याल्लब्धतापादिसंस्क्रियः ।
हिमवत्पर्वतप्रांतकल्पिताष्टाक्षरीजपः ॥ ॥

सर्वभाषार्थविज्ञानी काश्यपाभिख्यगोत्रजः ।
संसारबंधनिर्मुक्तः स्थितप्रज्ञः स्थिरक्रियः ॥ ॥

बदरीक्षेत्रनिवृत्तश्श्रीकोटिहवनक्रतुः ।
सहस्त्रनामसद्‌गोष्ठीपुनीतसकलप्रजः ॥ ॥

अष्टादशरहस्यार्थकालक्षेपधुरंधरः ।
बदरीक्षेत्रनिक्षिप्तसत्कैङ्कर्यमहानिधिः ॥ ॥

संयमी सत्यवाग्दक्षः शिखी यज्ञोपवीतवान् ।
चतुर्विंशतिकक्षाढ्यबदरीसत्रकृद्यशाः ॥ ॥

सत्संगसदनोद्धर्ता कृतरामानुजक्रतुः ।
शिबिकारोपणेत्यादिसन्मानादृतपंडितः ॥ ॥

कृष्णापुष्करसंदर्भब्रह्मयज्ञविधायकः ।
शुक्रवाररमापूजाकार्यनिर्वहणव्रती ॥ ॥

महिळासंघनिर्माता कांताकनकदूरगः ।
निम्नजात्यनुकंपार्द्रः मातृदेशैकसेवकः ॥ ॥

एककालकृतानेक द्विजोपनयनोत्सवः ।
संस्कृतद्राविडाम्नाय पाठकादरणोन्मुखः ।

श्रीकूर्मध्वजसंधाता जितनास्तिकवाङ्मयः ।
यावद्भारतदेशीय सूरिविख्यात गौरवः ॥ ॥

श्रीसौम्यनामकाब्दस्थ निजश्रावणमासवान् ॥ ॥
कृष्णपक्षद्वितीयाभागुत्तराभाद्रतारकः ॥ ॥

श्रीवंगीपुरवंशीय मंगयार्यौरसस्सुधीः ।
चूडांबागर्भसंभूतः पुरातिर्वेगळाह्वयः ॥ ॥

जन्मवेळासमायातशेषसाक्षात्क्रियोत्प्रभः ।
लक्ष्मीनर्साबिकाकृष्णमाचार्यस्वीकृतात्मजः ॥ ॥

जितकामक्रोधलोभः मनोवागेकभावनः ।
श्रीकूर्मवैष्णवस्वामिकृतभिक्षापरिग्रहः ॥ ॥

तृणीकृतैहिकानंतभोगलक्ष्मीस्वयंवरः ।
श्रीरामक्रतुनिर्वाहकोलाहललसन्मनाः ॥ ॥

इदमष्टोत्तरं श्रीमन्नारायणगुरोश्शुभम् ।
कृतं रामानुजार्येण कविरत्नेन सादरम् ॥ ॥

प्रातस्सायमिदं स्तोत्रं पठतां निरसूयया ।
विरक्तिरैहिके भोगे भक्तिर्भवति माधवे ॥ ॥

श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम्

Leave a Reply

Your email address will not be published. Required fields are marked *