श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम्
श्रीमन्नारायणाचार्यस्वामी यतिशिखामणिः ।
विशिष्टाद्वैतसिद्धांतप्रचारकसभापतिः ॥ १ ॥
श्रीमानुभयवेदान्ततत्वग्रहण पारगः ।
श्रीवैष्णवकुलोद्भूतस्सुजनो दीनवत्सलः ॥ ॥
श्रीमदाकुलमन्नाडचिलकमर्यन्वयप्रदः ।
विद्वत्कंदाडवंशीयगोपालार्यसुहृन्मणिः ॥ ॥
अर्तमूरुग्रामवासी हरिपूजाधुरंधरः ।
तरुणस्सत्वसंपन्नो दांतस्सदमलेक्षणः ॥ ॥
विधुरो विनयाधारः मितभाषी शुचिस्मितः ।
तपस्वी धर्मनिर्मग्नः धीरस्सत्कीर्तिवर्धनः ॥ ॥
अष्टाक्षरमहामंत्रजपलब्धात्मसंस्कृतिः ।
रामानुजप्रतिष्ठाता धेनुरक्षैकदीक्षितः ॥ ॥
वासुदासाश्रमावासी वैराग्यगुणभासुरः ।
रामानुजसदाचार्यलब्ध विद्यामहोदयः ॥ ॥
श्रीकोटितुलसीपूजा महोत्सवशुभंकरः ।
दक्षिणोत्तरसत्तीर्थ यात्रासफलभावनः ॥ ॥
श्रीमन्मधुरकव्युक्तिपारायणपरायणः ।
वेदांतपत्रिकानेता शिक्षाशिबिरपोषकः ॥ ॥
तोताद्रिहरिसान्निध्यलब्धकाषायभूषितः ।
गीतामंदिरनिर्माता गीतातत्त्वार्थकोविदः ॥ ॥
त्रिदंडी सुकविश्लाघ्यस्सुशीलस्सुगुणाकरः ।
उदारहृदयो ज्ञानी सर्ववर्णकृतादरः ॥ ॥
अष्टोत्तरशतश्रीमत्सीताकळ्याणकारकः ।
सकालस्नानसंध्यादिशोभितश्शुभलक्षणः ॥ ॥
तप्तस्वर्णसमाकारः पुंड्ररेखामनोहरः ।
पंचसंस्कारशोभाढ्यस्तुलसीमालिकाधरः ॥ ॥
हरिवासरसंसक्तः द्वादशीव्रतपालकः ।
सात्विकाहारसंपन्नस्सदाचाररसदा शुचिः ॥ ॥
दिव्यदेशीकृतानेक विशीर्णप्राकृतालयः ।
प्रतिपल्लीपुरग्राम वीधीकृतपदक्रमः ॥ ॥
श्रीभाष्यवैदुषीस्निग्धः पाषंडरिपुरात्मवान् ।
भगवद्विषयज्ञाता वैदिकार्थसमीक्षणः ॥ ॥
श्रीमद्वेङ्कटकृष्णार्याल्लब्धतापादिसंस्क्रियः ।
हिमवत्पर्वतप्रांतकल्पिताष्टाक्षरीजपः ॥ ॥
सर्वभाषार्थविज्ञानी काश्यपाभिख्यगोत्रजः ।
संसारबंधनिर्मुक्तः स्थितप्रज्ञः स्थिरक्रियः ॥ ॥
बदरीक्षेत्रनिवृत्तश्श्रीकोटिहवनक्रतुः ।
सहस्त्रनामसद्गोष्ठीपुनीतसकलप्रजः ॥ ॥
अष्टादशरहस्यार्थकालक्षेपधुरंधरः ।
बदरीक्षेत्रनिक्षिप्तसत्कैङ्कर्यमहानिधिः ॥ ॥
संयमी सत्यवाग्दक्षः शिखी यज्ञोपवीतवान् ।
चतुर्विंशतिकक्षाढ्यबदरीसत्रकृद्यशाः ॥ ॥
सत्संगसदनोद्धर्ता कृतरामानुजक्रतुः ।
शिबिकारोपणेत्यादिसन्मानादृतपंडितः ॥ ॥
कृष्णापुष्करसंदर्भब्रह्मयज्ञविधायकः ।
शुक्रवाररमापूजाकार्यनिर्वहणव्रती ॥ ॥
महिळासंघनिर्माता कांताकनकदूरगः ।
निम्नजात्यनुकंपार्द्रः मातृदेशैकसेवकः ॥ ॥
एककालकृतानेक द्विजोपनयनोत्सवः ।
संस्कृतद्राविडाम्नाय पाठकादरणोन्मुखः ।
श्रीकूर्मध्वजसंधाता जितनास्तिकवाङ्मयः ।
यावद्भारतदेशीय सूरिविख्यात गौरवः ॥ ॥
श्रीसौम्यनामकाब्दस्थ निजश्रावणमासवान् ॥ ॥
कृष्णपक्षद्वितीयाभागुत्तराभाद्रतारकः ॥ ॥
श्रीवंगीपुरवंशीय मंगयार्यौरसस्सुधीः ।
चूडांबागर्भसंभूतः पुरातिर्वेगळाह्वयः ॥ ॥
जन्मवेळासमायातशेषसाक्षात्क्रियोत्प्रभः ।
लक्ष्मीनर्साबिकाकृष्णमाचार्यस्वीकृतात्मजः ॥ ॥
जितकामक्रोधलोभः मनोवागेकभावनः ।
श्रीकूर्मवैष्णवस्वामिकृतभिक्षापरिग्रहः ॥ ॥
तृणीकृतैहिकानंतभोगलक्ष्मीस्वयंवरः ।
श्रीरामक्रतुनिर्वाहकोलाहललसन्मनाः ॥ ॥
इदमष्टोत्तरं श्रीमन्नारायणगुरोश्शुभम् ।
कृतं रामानुजार्येण कविरत्नेन सादरम् ॥ ॥
प्रातस्सायमिदं स्तोत्रं पठतां निरसूयया ।
विरक्तिरैहिके भोगे भक्तिर्भवति माधवे ॥ ॥
श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम्