श्रीभाष्यकारमङ्गलाशनम्

श्रीभाष्यकारमङ्गलाशनम्

श्री श्रीशानकृपापाङ्क‌सङ्कावगाहिने । 
मङ्गलायतनायास्तु यतिराजाय मङ्गलम् ॥ १॥
 यादवाचलश्रृङ्गाग्रभूषणीभवते भवेत् । 
भूषिताय गुणैर्भव्यैर्यतिराजाय मङ्गलम्॥ २॥ 
वकुलाभरणादीनां यमिनां चरणाम्बुजैः ।
 सुरभीकृतचित्ताय यतिराजाय मङ्गलम् ॥ ३॥
 यस्यैश्वर्यं च माता च पिताचार्यः श्रियः पतिः । 
परं पराङ्कुशो वा स्याद्यतिराजाय मङ्गलम् ॥ ४॥
 श्रीरङ्गधीश्वराभीष्टदिव्यदेशेषु संततम् । 
व्यामुग्धमानसायास्तु यतिराजाय मङ्गलम् ॥ ५॥
 मिथोऽनपेक्षमोक्षैकदानदक्षरजोङ्घ्रये । 
करुणापक्ष्मलायास्तु यतिराजाय मङ्गलम् ॥ ६॥ 
यद्वचः क्रीडया वाऽपि वेदाक्षरमयं भवेत् । 
सार्वज्ञशालिने तस्मै यतिराजाय मङ्गलम् ॥ ७॥ 
यत्पादसेविनः पुंसो ज्ञानभक्तिविरक्तयः । 
भूषयन्ति स्वयं तस्मै यतिराजाय मङ्गलम् ॥ ८ ॥ 
प्राचीनानां सुपक्वानां फलाय तपसा नृणाम् ।
 जगज्जीवातवे भूम्ने यतिराजाय मङ्गलम् ॥ ९ ॥
 मनोज्ञवरयोगीन्द्रमानसाम्भोजभानवे । 
यदुशैलनिवासाय यतिराजाय मङ्गलम् ॥ १० ॥

॥ इति श्रीभाष्यकारमङ्गलाशनम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *