श्रीयोगिराजस्वामिप्रपत्तिः
श्रीमल्ललाटवरसद्रचितोर्ध्वपुण्ड्र :
शुभ्रोपवीतसुशिखो धृतशुप्रवासाः।
यो वादिभीतिकृदनन्तगुरोः सुशिष्यः
पद्माक्षयोगिचरणौ शरणं प्रपचे ।
यौ मुक्तिनाथभगवद्रमणप्रदेश-
श्रीगण्डकीविपुलतीरसमाचरन्तौ ।
सम्पूर्णतः श्रुतिविदग्रजवंशचन्द्रौ
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥२॥
यो वा पयोव्रतमुदारतरं गृहीत्वा,
चाष्टोत्तरप्रशतदिव्यसुदेशस्रष्टुः ।
नारायणस्य वरमङ्गलकारिसूरि-
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥३॥
नारायणेन रमया प्रथितं प्रपत्ति-
धर्मविवर्धितमुरीकृतविग्रहौ यौ ।
प्राच्यादिदेशहरिशेषमितीष्टबोधौ,
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥४॥
श्रीभाष्यकारवरवंशमहाप्रदीपौ
लोकार्यसूक्तिवरवर्षणवारिबाहौ ।
श्रीमच्छळारिचरणाम्बुजभृंगराज-
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥ ५ ॥
अर्चासमर्चनपुरस्सरवेदमार्ग –
विप्लावनव्रतिगणस्य शिरःसु वज्रौ ।
पाषण्डिदन्तिगणभेदनसिंहतुल्यौ
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥६॥
नेपालभारतभुटानविभिन्नदेशे,
जातीयकर्मविरहेण विनष्टभूतान् ।
प्रायश्च तान् सदुपदिश्य सुदर्शयन्तौ
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥७॥
रामानुजार्यवरयोगिसुसंमतं यत्
तत्रापि योगविभवेन सुयोजयन्तौ ।
संस्थाप्य मन्दिरविशिष्टसुलक्ष्मिनाथौ,
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥८॥
प्राच्यादिदिक्षु सततं स्वपदैः परीत्या-
पूर्वाय कृत्यकरणीयमिति प्रबुद्धौ ।
विश्रामभावमतिगम्य सदा चरन्तौ,
पद्माक्षयोगिचरणै शरणं प्रपद्ये ॥९॥
श्रीकृष्णभावविशदीकरणप्रवीणौ,
श्रीसूरिभावपरिपूर्णरसार्द्रनित्यौ ।
सद्देशिकार्यपरमार्थरसोपतुष्टयै,
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥१०॥
श्रीकौशिकादिमुनिवंशमणिप्रदीपौ,
स्वाचार्यसन्ततिपयोनिधिपूर्णचन्द्रौ ।
संसारिदीनजगतः परितः कृपालु-
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥११॥
आबालतो विमलकान्तिविराजमानौ,
श्रीवैदिकाद्यखिलबोधविशिष्टसूक्त्या ।
मायाधिमग्नकुजनान् सुजनीकृतौ तौ
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥१२॥
रामानुजार्यचरणान्वयभावयुक्तान्
शिष्यान् विधाय विमलान् कृपया च युक्त्या।
संयोजकौ च भगवच्चरणारविन्दे
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥ १३ ॥
॥ इति श्रीयोगिराजस्वामिप्रपत्तिः ॥