श्रीवरदवल्लभास्तोत्रम् नेपाली भाषानुवाद

श्रीवरदवल्लभास्तोत्रम् 

(श्रीयामुनाचार्यविरचितम्)

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनम्
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरब्रजस्सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम्  ॥ १ ॥

अन्वय

 हे भगवाति ! पुरुषोत्तमः ते कान्तः फणिपतिः शय्या आसनं (च) वेदात्मा विहगेश्वरः वाहनं जगन्मोहिनी माया यवनिका सदयितः ब्रह्मेशादिसुरब्रजः त्वद्दास-दासीगणः श्रीः इत्येवं च ते नाम (तदा) वयं त्वां कथं ब्रुमः ॥ १॥ 

अर्थ 

भगवान् श्री पुरुषोत्तम हजुरका पति, हजुरको शय्या शेष नाग, आसन एवं वाहन चाहिँ वेदरुप गरुड, पर्दा हो संसार मोहित पार्ने माया, हजुरका दास एवं दासी हुन् सपत्निक ब्रह्मा, शिव एवं देवगण, हजुर को नाम हो ‘श्री’ । हामीले हजुरलाई कसरी स्तुति गरौ ?


यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि ! लोकनाथ दयिते ! दान्ते ! दयां ते विदन् ॥ २॥

अन्वय 

 हे लोकैकेश्वरि ! हे लोकनाथदयिते ! हे दान्ते ! यस्याः ते स्वतः नित्यानुकूलं निरवधिं महिमानं प्रभुः अपि त्वद्वल्लभः आत्मनः महिमानम्‌ इव इयत्तया मातुं न अलं, तां त्वां दास इति (हेतोः) प्रपन्न इति च (हेतोः)  हे दान्ते ! ते दयां विदन्‌ निर्भयः अहं स्तोष्यामि 

॥२॥

अर्थ 

सबै लोककी हे एकमात्र स्वामिनी ! हे श्रीनारायणवल्लभे ! हे क्षमादात्री ! हजुरका स्वामी (सर्व समर्थ श्रीमन्नारायण  प्रभु ) पनि आफ्नो महिमाको जस्तै असीमित, सदैव स्वयं अनुकूल हजुरको महिमाको इयत्ता (सीमा) मापन गर्नु हुन्नु , हजुरको असीमित  दया बुझेर म निर्भय भई  हजुरको दास हुँ, म हजुरको शरण पर्दछु भनी हजुरलाई यसप्रकार स्तुति गर्दछु ।


ईषत्वत्करुणानिरीक्षणसुधासंधुक्षणाद्रक्षते
नष्टं प्रक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनः कान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥ ३॥

अन्वय –
( हे देवि ) त्रिभुवनम्‌ ईषत्त्वत्करुणानिरीक्षण-सुधासन्धुक्षणात्‌ सम्प्रति अनन्तोदयं (सत्‌) रक्ष्यते (यत्‌) प्राक्तदलाभतः नष्टम्‌ (आसीत्‌) अरविन्दलोचनमनः कान्ताप्रसादात्‌ ऋते नृणां संसृत्यक्षरवैष्णवाध्वसु कर्हिचित्‌ श्रेयः न हि संभाव्यते  ॥ ३॥

अर्थ –

हे देवि हजुरले अलिकति नजर बक्सनुरुप अमृत धाराबाट तिनै भुवनको रक्षा हुन्छ, त्यो (हजुरको निगाहको नजर) न मिल्दा तिनै भुवन नष्ट भए र अब (नजर बक्सदा) अनन्तसम्म देखिन आएकाछन् । कमलनयन श्री नारायणकी प्रिया (श्रीलक्ष्मीको) को प्रसन्नता नपाई मनुष्यहरुका लागि सृष्टि एवं अविनाशी वैकुण्ठ यात्राको श्रेयपाउन कदापि संभव छैन ।


शान्तानन्तमहाविभूति परमं यद्ब्रह्मरूपं हरेः
मूर्तं ब्रह्म ततोऽपि तत् प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथा सुखं विहरतो रूपाणि सर्वाणि ता-
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४ ॥

अन्वय –

हरेः शान्ताऽन्तमहाविभूति परमं यद्‌ ब्रह्मरूपं (तथा) ततोऽपि तत्प्रितरं यद्‌ अत्यद्भुतं मूर्त ब्रह्मरूपं (तथा) यथासुखं विहरतः (हरे) यानि अन्यानि रूपाणि तानि सर्वाणि (परमर्षयो वेदा वा) स्वैरनुरूपरूपविभवैः गांढोपगूढानि आहुः ॥४॥

अर्थ –

शान्त, अनन्त, महाविभूति परम ब्रह्म भनिने जुन रूप श्री हरिको हो, सो रूपभन्दा पनि अति अद्भूत मूर्तरुप उहाँको विद्यमान छ र सो सच्चिदानन्द एवं उहाँका जति रूप छन्, ती सबै हजुरका अनुकूल रुपका वैभवका साथ प्रगाढरुपमा गोप्य छन् भनिन्छन्। 


आकारत्रयसम्पन्नामरविन्दनिवासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥५॥

अन्वय –
आकारत्रयसम्पन्नाम्‌ अरविन्दनिवासनीम्‌ अशेषजगदीशित्रीं वरदवल्लभां (अहम्‌) वन्दे ॥५॥

अर्थ 

तीन आकारले युक्त भएकी, कमल पुष्पमा निवास गर्ने, सम्पूर्ण जगत्लाई नियन्त्रण गर्ने भगवान् श्री वरदराजकी प्राणप्रियालाई नमस्कार गर्दछु वन्दना गर्दछु ।

इति वरदवल्लभास्तोत्रम्

Leave a Reply

Your email address will not be published. Required fields are marked *