श्रीवादिभीकरगुरुभिरनुगृहीतं

॥ श्रीवरवरमुनिसुप्रभातम् ॥

रविरुदयत्यथापि न विनश्यति मे तिमिरं
विकसति पंकजं हृदयपंकजमेव न मे।
वरवरयोगिवर्य ! वरणीय ! दयैकनिधे!
जयजय देव जागृहि जनेषु निधेहि धियम् ॥ १ ॥
स्वपनमिदं तव स्वमहिमानुभवैकरसं त
दपि तथाविधं तदिति जातु न वेत्ति जनः।
वरवरयोगिवर्य ! तदिदं विजहातु भवान्
अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ॥२ ॥
अवतरणं तदेव जगतामविवेकभृतां
विविधहितावबोधनकृते हि कृतं भवता।
तत इत एहि योगशयनान्मम नाथ ! जनान्
अमृतमयैरपांगवलयैरभिषेचयितुम् ॥३ ॥
शरदरविन्दबृन्दसुषमापरिपोषजुषा ।
तव नयनेन केचन परे चरणेन तथा।
मधुरगभीरधीरचतुरैरुदितैरितरे वरद !
धुरं धरन्ति भवसिन्धुमम तरितुम् ॥४ ॥
परमनभोनिवास ! फणिपुंगव ! रंगपतेः
भवनमिदं हिताय जगतो भवताऽधिगतम्।
तदपि सदैव देव ! नृगतिं प्रकटीकुरुषे
तदिह महत् तवैव कुरु वैभवमुद्भिदुरम् ॥५ ॥
त्वदभिमतप्रियस्त्वदनुवर्तनधन्यतमात्
अलमतिरिक्त इत्यखिललोकसुबोधमिदम् ।
अवनितलं त्वदीप्सितमिदं च हि तत्र वसन्
अयमखिलस्तदैव निरुपायमुपैति पदम् ॥ ६ ॥
॥ इति वरवरमुनि सुप्रभातं समाप्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *