श्रीगुरुपरम्परापाठः
सर्वदेशदशाकालेष्वव्याहतपराक्रमा।
रामानुजार्यदिव्याज्ञा वर्द्धतामभिवर्द्धताम् ॥१॥
श्रीरामानुजार्यदिव्याज्ञा प्रतिवासरमुज्वला।
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ।
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ॥३॥
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने।
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ॥४॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ५॥
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ६॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ॥
अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥
माता पिता युवतयस्तनया विभूति:
सर्वं यदेव नियमेन मदन्वयानाम् ॥
आद्यस्य न: कुलपतेर्बकुलाभिरामं
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥८॥
भूतं सरश्च महदाह्वयभट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान्
भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान्
श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥९॥
गुरुमुखमनधीत्य प्राह वेदानशेषान्,
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ॥
स्वसुरममरवन्द्यं रङ्गनाथस्य साक्षात्,
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १० ॥
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेशिणम्
सेनेशं श्रीयमिन्दिरासहचरं नारायणं संश्रये ॥ ११ ॥
श्रीरंगेशरमापते यतिपते गोविन्दपादानुगं
नित्यं ध्यातरहस्यतत्वविमलं मोक्षप्रदं ज्ञानदम्
श्रीरंगार्यदयाकृपाकरुणया दीक्षादिशोभायुतं
शान्तं श्रीह्युपमन्युगोत्रतिलकं हरिप्रपन्नं भजे ॥ १२ ॥
अगाडि पनि हेर्नुहोस्