॥ तिरुप्पळ्ळियॆषुच्चि ॥
तमेव मत्वा परवासुदेवं
रङ्गेशयं राजव दर्हणीयम् ।
प्राबोधकीं योऽकृत सूक्तिमालां
भक्ताङ्घ्रिरेणुं भगवन्तमीडे ॥
मण्डङ्गुडियॆन्बर् मामरैयोर् मन्नियशीर् *
तॊण्डरडिप्पॊडि तॊन्नगर् *
वण्डु तिणर्तवयल् तेन्नरङ्गत्तम्मानै *
प्पळ्ळि युणर्तुं पिरान् *
उदित्त वूर्
******
कदिरवन् कुणदिशै च्चिगरं वन्दणैन्दान् *
कनै यिरुळगन्रदु कालैयं पॊषुदाय् *
मदु विरिन्दॊषुगिळ् मामलरॆल्लां *
वानवर रशर्गळ् वन्दु वन्दीण्डी *
एदिर् दिशै निरैन्दनर् इवरॊडुम्पुगुन्द *
इरुङ्गषि तीट्टमुं पिडियोडु मुरशुं
अदिर्दलिललैक्कडल् पोन्रुळदु एङ्गुम् *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥ १ ॥
कॊषुङ्गोडि मुल्लैयिन् कॊषुमल रणवि *
कूर्न्ददुकुणदिशै मारुतं इदुवो *
एषुन्दन मलरणै प्पळ्ळिकॊळ्ळन्नं *
ईन्बनि ननैन्द तमिरुं शिरगुदरि *
विषुङ्गिय मुदलैयिन् पिलम्बुरै पेष्वाय *
वॆळ्ळॆयिरुवदन विडत्तिनुक्कनुङ्गि *
अषुङ्गिय वानैयिनरुन्दुयर् कॆडुत्त*
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥२॥
शुडरॊळि परन्दन शूष् दिशैयेल्लां *
तुन्निय तारकै मिन्नॊडिशुरुङ्गि *
पडरॊळिपशुत्तनन् पनिमदि यिवनों *
पायिरु ळगरन्दु पैम्बुषिर्कमुगिन् *
मडलिडै क्कीरि वण्पाळैगळ नार *
वैकरै कूर्न्ददु मारुतं इदुवो *
अडलाषि तिगष् तरु तिगिरियन्दडक्कै *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥ ३ ॥
मेट्टिळ मेदिगळ तळैविडं आयर् कळ् *
वेय्ङ्गुळु लोशैयुं विडै मणि क्कुरलुम् *
ईट्टिय विशैदिशै परन्दन वयलुळ् *
इरिन्दन शुरुम्बिनं इलंगैयर् कुलत्तै *
वाट्टिय वरिशिलै वानवरेरे *
मामुनिवेळिवयै क्कातु अवपिरदं
आट्टिय वडुतिरलयोत्ति यॆम्मरशे ! *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥ ४ ॥
पुलम्बिनपुट्कळुं पूम्बॊषिल् गळिन्वाय् *
पॊयित्तु क्कङ्गुल् पुगुन्ददु पुलरि *
कलन्दद कुणदिशै कनैकडलरवम् *
कळि वण्डुमिषत्तिय कलम्बगम्पुनैन्द *
अलङ्गळम्तॊडैयल् कॊण्डु अडियणै पणिवान् *
अमरर्गष् पुगुन्दनर् आदलिल अम्मा *
इलंगैयर् कोन् वषि पाडु शॆय् कोयिल् *
एम्बरुमान् ! पळ्ळि यॆषुन्दरुळाये ॥ ५ ॥
.
इरवियर मणिनॆषु तेरोडुम् इवरो? *
इरैयवर् पदिनॊरु विडैयरुं इवरो? *
मरुविय मयिलिननरमुगन् इवनो? *
मरुदरुं वशुक्कळुं वन्दु वन्दीण्डि *
पुरवियो डाडलु पाडलं तेरे *
कुमरदण्डं पुगुन्दीण्डियवेळ्ळम् *
अरुवरै यनैयनिन् कोयिल् मुन्निवरो ? *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥६ ॥
अन्दरत्तमरर्गळ् कूट्टङ्गल् इवैयो ? *
अरुन्दव मुनिवरुं मरुदरुं इवरो ? *
इन्दिर नानैयुं तानुं वन्दिवनो ? *
एम्बॆरुमान् ! उनकोयिलिन् वाशल् *
शुन्दरर् नॆरुक्क विच्चादरर् नूक्क *
इयक्करुंमयङ्गिनर् तिरुवडि त्तॊषुवान् *
अन्दरं पारिडमिल्लै मत्तिदुवों *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥ ७ ॥
वम्बविष् वानवर् वायुरै वषङ्ग *
मानिदि कपिलै ण् कण्णाडि मुदला *
एम्बॆरुमान् पडिमैक्कलं काण्डर्कु *
एर्पन वायिन कॊण्डुनन्मुनिवर् *
तुम्बुरु नारदर् पुगुन्दनरिवरो *
तोन्रिन इरवियुं तुलगॊळि परप्पि *
अम्बरतलत्तुनिन्रु अगल्गिरन्दु इरुळ् पोय् *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥ ८ ॥
एदमिल् तण्णुम्मै एक्कं मत्तळि *
याष् कुषल् मुषुवमोडु इशैदिशैकेळुमि?*
कीदङ्गळ् पाडिनर् किन्नरर् कॆरुडगळ् *
कन्दरुवरुमिवर् कङ्गुलु ळेल्लाम् *
मादवर् वानवर् शारणर् इयक्कर् *
शित्तरुं मयङ्गिनर् तिरुवडित्तॊषुवान् *
आदलिलवर्कु नाळोलक्कं अरुळ *
अरङ्गत्तम्मा! पळ्ळि यॆषुन्दरुळाये ॥ ९॥
** कडिमलर् कमलङ्गळ मलर्न्दन इवैयो? *
कदिरवन् कनैकडल् मुळैत्तनन् इवनो? *
तुडि यिडैयार् शुरिकुषल् पिळिन्दुदरि *
त्तुगिलुडुत्तेरिनर् शूष् पुनलरङ्गा! *
तॊडैयॊत्त तुळवमुं कूडैयुं पॊलिन्दु *
तॊन्रिय तोळ्तॊण्डरडिप्पॊडि येन्नुम् अडियनै *
अळि यनॆन्ररुळि उन्नडियार्कु
आट् पडुत्ताय! पळ्ळि यॆषुन्दरुळाये ॥ १०॥
तॊण्डरडिप्पॊडियाळ्वार् तिरुवडिगळे शरणम्