॥ परमार्थश्लोकद्वयम् ॥

॥ परमार्थश्लोकद्वयम् ॥

सत्संगात्भव निस्पृहो गुरुमुखात्श्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः।
न्यासादेव निरंकुशेश्वरदयानिर्लूनमायान्वयो
हार्दानुग्रहलब्ध मध्य धमनिद्वारात् बहिर्निर्गतः।। १
मुक्तोऽर्चि र्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमत् ।
ग्लौ विद्युत्वरुणेन्द्रधातृ महितः सीमान्तसिन्ध्वाप्लुतः।
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान्।। २
फलश्रुतिः
प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः ।
श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *