॥ श्रीकृष्णजन्मस्तुतिः ॥

रूपं यत्तत्प्राहुरव्यक्तमाद्यं

ब्रह्मज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं 
स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ १॥
नष्टे लोके द्विपरार्धावसाने 
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते 
भवानेकः शिष्यते शेषसंज्ञः ॥ २॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धो-
श्चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयां
स्तं त्वीशानं क्षेमधाम प्रपद्ये ॥ ३॥
मर्त्यो मृत्युव्यालभीतः पलायन् –
सर्वांल्लोकान्निर्वृतिं नाध्यगच्छत् ।
त्वत्पादाब्जं पाप्य यदृच्छयाद्य 
स्वस्थः शेते मृत्युरस्मादपैति ॥ ४॥
॥ इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता देवकीकृता स्तुतिः समाप्ता ॥

Leave a Reply

Your email address will not be published. Required fields are marked *