लोकार्यदेशिकदयागुणपात्रभूत
श्रीशैलनाथगुरुपादसरोजसंगात् ।
प्राप्तात्मसद्गुणशमादिविशिष्टरम्य
जामातृयोगिचरणौ शरणं प्रपद्ये॥ १॥
श्रीलक्ष्मणार्यमुनिपादसरोजयुग्मं
श्रीमाधवांघ्रिवरलाभनिमित्तमासीत्।
यस्येहतादृगभिमानविदीशरम्य
जामातृयोगिचरणौ शरणं प्रपद्ये ॥ २॥
भट्टार्ययोगिप्रतिवादिभयंकरार्य-
वानाद्रि संयमिमुखाश्रितपादपद्मम् ।
यस्तादृगार्य्यवरसादरपूज्यरम्य
जामातृयोगिचरणौ शरणं प्रपद्ये ॥ ३॥
श्रीरंगदिव्यपुरमंगलनित्यवास –
संजातहर्षगुणसंपदयागमेन।
संत्यक्तविष्णुपद सूरिजनादिरम्य
जामातृयोगिचरणौ शरणं प्रपद्ये ॥ ४॥
शेषोथ वा गरुडसैन्यधुरीणको वा
श्रीनाथयोगियतिनाथकयामुनो वा।
इत्यायसंततिविचिंतितरुप रम्य
जामातृयोगिचरणौ शरणं प्रपद्ये ॥ ५॥
यः श्रीशठारिनिगमान्तनिगूढभाव-
मत्यादरेण निजशिष्यवरैः समेतः।
व्याख्याति तादृगमितापि न सूक्तिरम्य
जामातृयोगिचरणौशरणं प्रपद्ये ॥ ६ ॥
प्रातर्विकस्तऋजुपंकजतुल्यशोभौ
श्रीपादयुग्मजकिञ्जलकेन युक्तौ।
प्रत्यर्थिचित्तपरितापहरौ तु रम्य
जामातृयोगिचरणौ शरणं प्रपद्ये ॥ ७॥
पूर्वंशठारिगुरुदिव्य पुरे वसंतौ
पश्चात्प्रकृष्टगुणरंगकृताधिवासौ।
आत्मीयसंचरणपूतभुवौ तु रम्य
जामातृयोगिचरणौ शरणं प्रपद्ये ॥ ८॥
जन्मान्तरोपचितपुण्यचयै कलाभौ
सन्मंगलातिशयनित्यनिदानभूतौ ।
सत्पुंगवादरितसंगवरौ तु रम्य
जामातृयोगिचरणौ शरणं प्रपद्ये॥ ६॥
यन्निष्ठपावनपयः कणवातलेश-
मनिष्ठपापशततूल इवाग्निकल्प।
तौ पुष्टशिष्टजनचित्तकृतौ तु रम्य
जामातृयोगिचरणौ शरणं प्रपद्ये॥ १०॥