॥ श्रीवेङ्कटेश्वर अष्टोत्तरशतनामावलिः॥
ॐ वेङ्कटेशाय नमः।
ॐ शेषाद्रिनिलयाय नमः।
ॐ वृषद्दृग्गोचराय नमः।
ॐ विष्णवे नमः।
ॐ सदञ्जनगिरीशाय नमः।
ॐ वृषाद्रिपतये नमः।
ॐ मेरुपुत्रगिरीशाय नमः।
ॐ सरःस्वामितटीजुषे नमः।
ॐ कुमाराकल्पसेव्याय नमः।
ॐ वज्रिदृग्विषयाय नमः।
ॐ सुवर्चलासुतन्यस्तसैनापत्यभराय नमः।
ॐ रामाय नमः।
ॐ पद्मनाभाय नमः।
ॐ सदावायुस्तुताय नमः।
ॐ त्यक्तवैकुण्ठलोकाय नमः।
ॐ गिरिकुञ्जविहारिणे नमः।
ॐ हरिचन्दनगोत्रेन्द्रस्वामिने नमः।
ॐ शङ्खराजन्यनेत्राब्जविषयाय नमः।
ॐ वसूपरिचरत्रात्रे नमः।
ॐ कृष्णाय नमः।
ॐ अब्धिकन्यापरिष्वक्तवक्षसे नमः।
ॐ वेङ्कटाय नमः।
ॐ सनकादिमहायोगिपूजिताय नमः।
ॐ देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः।
ॐ श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः।
ॐ शेषपर्वतरूपत्वप्रकाशनपराय नमः।
ॐ सानुस्थापिततार्क्ष्याय नमः।
ॐ तार्क्ष्याचलनिवासिने नमः।
ॐ मायागूढविमानाय नमः।
ॐ गरुडस्कन्धवासिने नमः।
ॐ अनन्तशिरसे नमः।
ॐ अनन्ताक्षाय नमः।
ॐ अनन्तचरणाय नमः।
ॐ श्रीशैलनिलयाय नमः।
ॐ दामोदराय नमः।
ॐ नीलमेघनिभाय नमः।
ॐ ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः।
ॐ वैकुण्ठागतसद्धेमविमानान्तर्गताय नमः।
ॐ अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय नमः।
ॐ वासुदेवाय नमः।
ॐ हरये नमः।
ॐ तीर्थपञ्चकवासिने नमः।
ॐ वामदेवप्रियाय नमः।
ॐ जनकेष्टप्रदाय नमः।
ॐ मार्कण्डेयमहातीर्थजातपुण्यप्रदाय नमः।
ॐ वाक्पतिब्रह्मदात्रे नमः।
ॐ चन्द्रलावण्यदायिने नमः।
ॐ नारायणनगेशाय नमः।
ॐ ब्रह्मक्लुप्तोत्सवाय नमः।
ॐ शङ्खचक्रवरानम्रलसत्करतलाय नमः।
ॐ द्रवन्मृगमदासक्तविग्रहाय नमः।
ॐ केशवाय नमः।
ॐ नित्ययौवनमूर्तये नमः।
ॐ अर्थितार्थप्रदात्रे नमः।
ॐ विश्वतीर्थाघहारिणे नमः।
ॐ तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने नमः।
ॐ कुमारधारिकावासस्कन्दाभीष्टप्रदाय नमः।
ॐ जानुदघ्नसमुद्भूतपोत्रिणे नमः।
ॐ कूर्ममूर्तये नमः।
ॐ किन्नरद्वन्द्वशापान्तप्रदात्रे नमः।
ॐ विभवे नमः।
ॐ वैखानसमुनिश्रेष्ठपूजिताय नमः।
ॐ सिंहाचलनिवासाय नमः।
ॐ श्रीमन्नारायणाय नमः।
ॐ सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः।
ॐ कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय नमः।
ॐ दुर्मेधःप्राणहर्त्रे नमः।
ॐ श्रीधराय नमः।
ॐ क्षत्रियान्तकरामाय नमः।
ॐ मत्स्यरूपाय नमः।
ॐ पाण्डवारिप्रहर्त्रे नमः।
ॐ श्रीकराय नमः।
ॐ उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये नमः।
ॐ रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः।
ॐ लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे नमः।
ॐ शालग्रामनिवासाय नमः।
ॐ शुकदृग्गोचराय नमः।
ॐ नारायणार्थिताशेषजनदृग्विषयाय नमः।
ॐ मृगयारसिकाय नमः।
ॐ वृषभासुरहारिणे नमः।
ॐ अञ्जनागोत्रपतये नमः।
ॐ वृषभाचलवासिने नमः।
ॐ अञ्जनासुतदात्रे नमः।
ॐ माधवीयाघहारिणे नमः।
ॐ प्रियङ्गुप्रियभक्षाय नमः।
ॐ श्वेतकोलवराय नमः।
ॐ नीलधेनुपयोधारासेकदेहोद्भवाय नमः।
ॐ शङ्करप्रियमित्राय नमः।
ॐ चोलपुत्रप्रियाय नमः।
ॐ सुधर्मिणीसुचैतन्यप्रदात्रे नमः।
ॐ मधुघातिने नमः।
ॐ कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः।
ॐ वराहाचलनाथाय नमः।
ॐ बलभद्राय नमः।
ॐ त्रिविक्रमाय नमः।
ॐ महते नमः।
ॐ हृषीकेशाय नमः।
ॐ अच्युताय नमः।
ॐ नीलाद्रिनिलयाय नमः।
ॐ क्षीराब्धिनाथाय नमः।
ॐ वैकुण्ठाचलवासिने नमः।
ॐ मुकुन्दाय नमः।
ॐ अनन्ताय नमः।
ॐ विरिञ्चाभ्यर्थितानीतसौम्यरूपाय नमः।
ॐ सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः।
ॐ हलायुधजगत्तीर्थसमस्तफलदायिने नमः।
ॐ गोविन्दाय नमः।
ॐ श्रीनिवासाय नमः।
॥ इति श्रीवेङ्कटेश्वर अष्टोत्तरशतनामावलिः॥