श्रीशठकोपाष्टोत्तरशतनामावलिः
ॐ श्रीवरपराङ्कुशयोगीन्द्राय नमः
ॐ सेनेशांशावतारवते नमः
ॐ कुरुकानगरीनाथाय नमः
ॐ कारिपुत्राय नमः
ॐ जितेन्द्रियाय नमः
ॐ नागाम्बागर्भजाय नमः
ॐ शान्ताय नमः
ॐ शठकोपाय नमः
ॐ महामुनये नमः
ॐ ताम्रपर्णीनदीतीरकृतदिव्यनिकेतनाय नमः
ॐ शेषांशतिन्त्रिणीवृक्षमूलकोटरसुस्थिताय नमः
ॐ स्तन्यपानादिरहिताय नमः
ॐ कौस्तुभामलविग्रहाय नमः
ॐ कल्यादिबहुधान्याब्दजाताय नमः
ॐ वृषभमासजाय नमः
ॐ विशाखायुक्तवैशाखपूर्णिमाभृगुवारजाय नमः
ॐ कुलीरलग्नसम्भूताय नमः
ॐ पुण्डरीकनिभेक्षणाय नमः
ॐ आदिनाथकृपापात्राय नमः
ॐ वकुलाभरणाय नमः २०
ॐ कृतिने नमः
ॐ प्रपन्नार्तिहराय नमः
ॐ पद्मासनोपविष्टाय नमः
ॐ पालिताशेषवैदिकाय नमः
ॐ श्रीनगरीकृतवासभुवे नमः
ॐ रामानुजार्यसंयुक्तचरणाब्जयुगान्तिकाय नमः
ॐ शङ्खपुष्करिणीप्रान्तदिव्यविमानाय नमः
ॐ जगद्गुरवे नमः
ॐ कुरुकानामसंयुक्तपक्षियुग्मनिषेविताय नमः
ॐ आषोडशाब्दमौनस्थाय नमः ३०
ॐ परतत्त्वप्रबोधकाय नमः
ॐ सौशील्यपूर्णाय नमः
ॐ मधुरकविसन्दर्शनप्रदाय नमः
ॐ तदर्चितारूपाढ्याय नमः
ॐ भक्तिशास्त्रोपदेशकाय नमः
ॐ द्राविडोक्तिप्रकटितनिगमान्तार्थ वैभवाय नमः
ॐ नाथार्यद्राविडाम्नायोपदेष्ट्रे नमः
ॐ परमार्थविदे नमः
ॐ विशिष्टाद्वैतसिद्धान्तनिदानाय नमः
ॐ करुणानिधये नमः
ॐ भगवद्धर्मप्रावृषेण्यवारिदाय नमः ४०
ॐ पापभञ्जनाय नमः
ॐ आगर्भज्ञानवते नमः
ॐ पूर्णज्ञानादिगुणभूषणाय नमः
ॐ शठाख्यवातसङ्घातविभेदनविचक्षणाय नमः
ॐ सेनेशकृतचक्राङ्काय नमः
ॐ शङ्खचक्राङ्कितभुजाय नमः
ॐ फणापादाङ्कपुण्ड्रवते नमः
ॐ चिन्मुद्रामुद्रितकराय नमः
ॐ कुञ्चितेतरहस्तभृते नमः
ॐ तुलसीनलिनाक्षादिरम्भिरलङ्कताय नमः
ॐ अष्टोत्तरशतस्थानविष्णुमूर्तिभिरावृताय नमः ५०
ॐ सर्वशास्त्रार्थ तत्त्वज्ञाय नमः
ॐ जीवेश्वरविभेदविदे नमः
ॐ वेदान्तद्वयवक्त्रे नमः
ॐ वेदवेदाङ्गपारगाय नमः
ॐ अष्टाक्षर द्वयानन्तमन्त्ररत्न प्रकाशकाय नमः
ॐ मन्दस्मिताय नमः
ॐ वीतरागाय नमः
ॐ राकाचन्द्रनिभाननाय नमः
ॐ सर्वस्वीकृतपादाम्बुप्रसादाय नमः
ॐ साधुसम्मताय नमः
ॐ सर्वज्ञाय नमः ६०
ॐ सत्यसङ्कल्पाय नमः
ॐ शुचये नमः
ॐ सुन्दरविग्रहाय नमः
ॐ वैकुण्ठमार्गसन्दायिने नमः
ॐ निरङ्कशविभूतिदाय नमः
ॐ प्राप्यप्रापकरूपाय नमः
ॐ ब्रह्मसूत्रोपदेशकाय नमः
ॐ पञ्चकालप्रपन्नार्याय नमः
ॐ पञ्चार्थज्ञानदाय नमः
ॐ पञ्चपञ्चैकतत्त्वज्ञाय नमः ७०
ॐ पञ्चमाम्नायसारविदे नमः
ॐ श्रीरङ्गराजचरणांभोजसंसक्त मानसाय नमः
ॐ परकालादि परमद्वादशाचार्य वल्लभाय नमः
ॐ संप्रदायप्रतिष्ठात्रे नमः
ॐ शुद्धान्तः करणाय नमः
ॐ सुधिये नमः
ॐ पाण्ड्यदेशाब्दमार्ताण्डाय नमः
ॐ परावरविदुत्तमाय नमः
ॐ स्वदेशमात्रावशिष्टकल्यन्तब्राह्मणावृताय नमः
ॐ हंसमुद्रालसद्धस्ताय नमः ८०
ॐ यतिराजमनोञ्छिताय नमः
ॐ अपारनिर्मल ज्ञानाय नमः
ॐ विष्णुशेषत्वबोधकाय नमः
ॐ श्रीपतिध्यान संयुक्ताय नमः
ॐ कुदृष्टिमतभञ्जनाय नमः
ॐ मधुरालापसंयुक्ताय नमः
ॐ माधवासक्तमानसाय नमः
ॐ मादृशानन्दजनकाय नमः
ॐ महीमण्डलमण्डिताय नमः
ॐ लघूपायोपदेष्ट्रे नमः ९०
ॐ लक्ष्मीवैभववर्धकाय नमः
ॐ स्त्रीभावानुभूतेशाय नमः
ॐ शृङ्गारायितभक्तिमते नमः
ॐ गाथासहस्रगीतेशाय नमः
ॐ ब्रह्मानन्दैकनिर्वृताय नमः
ॐ सत्संप्रदायनिरताय नमः
ॐ सत्समृद्धिवराय नमः
ॐ जितेन्द्रियाय नमः
ॐ जितारातये नमः
ॐ दीर्घबन्धवे नमः
ॐ प्रशासित्रे नमः १००
ॐ जगद्रक्षावताराय नमः
ॐ जगन्मङ्गळदायकाय नमः
ॐ सर्वभूतहितावहाय नमः
ॐ सदानन्दाय नमः
ॐ कवीश्वराय नमः
ॐ न्यासयोगविशारदाय नमः
ॐ योगीश्वराय नमः
ॐ धीराय नमः १०८
श्रीशठकोपाष्टोत्तरशतनामावलिः