॥ श्रीस्तवः ॥
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गळसूत्रताम् ॥१ ॥
स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थिती:
स्वर्ग दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः ।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥२ ॥
हे श्रीर्देवि! समस्तलोकजननीं त्वां स्तोतुमीहामहे
युक्तां भावय भारती प्रगुणय प्रेमप्रधानां धियम् ।
भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि! कटाक्षवीचिविसृते स्ते स्याम चामी वयम् ॥ ३ ॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणान्
अन्यत्र त्वसतोऽधिरोप्य फणितिस्सा तर्हि वन्ध्या त्वयि ।
सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी
वाग्वाचस्पतिनापि शक्यरचना त्वत्सद्गुणार्णोनिधौ ॥ ४ ॥
ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः
तानेव प्रति साम्बू जिह्वमुदिता है मामिका भारती।
हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां
नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ।॥ ५ ॥
क्षोदीयानपि दुष्टबुद्धिरपि निरस्नेहोऽप्यनीहोऽपि ते
कीर्ति देवि! लिहनहं न च विभेम्यज्ञो न जिहेमि च ।
दुष्येत्सा तु न तावता नहि शुना लीढापि भागीरथी
दुष्येच्छ्वापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः॥ ६ ॥
ऐश्वर्यं महदेव वाल्पमथवा दृश्येत पुसां हि यत्
तल्लक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते।
तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणो
धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥ ७ ॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते ।
तत्सर्वं त्वदधीनमेव यदतश्श्रीरित्यभेदेन वा
यद्वा श्रीमदितीदृशेन वचसा देवि! प्रथामश्नुते ॥ ८ ॥
देवि! त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते
यद्यप्येव मथापि नैव युवयोस्सर्वज्ञता हीयते ।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः
व्योमाम्भोजमिदन्तया किल विदन्भ्रान्तोऽयमित्युच्यते॥ ९ ॥
लोके वनस्पतिबृहस्पतितारतम्यं
यस्याः प्रसादपरिणाममुदाहरन्ति ।
सा भारती भगवती तु यदीयदासी
तां देवदेवमहिषीं श्रियमाश्रयामः ॥ १० ॥
यस्याः कटाक्षमृदुवीक्षणदीक्षणेन
सद्यस्समुल्लसितपल्लवमुल्ललास।
विश्वं विपर्ययसमुत्थविपर्ययं प्राक्
तां देवदेवमहिषीं श्रियमाश्रयामः ॥ ११॥
यस्याः कटाक्षवीक्षाक्षणलक्ष्यं लक्षिता महेशास्स्युः ।
श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥१२ ॥
॥ इति श्रीवल्साङ्कमिश्रविरचितः श्रीस्तवसम्पूर्णः ॥